4. Alomavimānavaṇṇanā

Abhikkantena vaṇṇenāti alomavimānaṃ. Tassa kā uppatti? Bhagavā bārāṇasiyaṃ isipatane migadāye viharanto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇḍāya pāvisi Tatthekā alomā nāma duggatitthī bhagavantaṃ disvā pasannacittā aññaṃ dātabbaṃ apassantī “īdisampi bhagavato dinnaṃ mayhaṃ mahapphalaṃ bhavissatī”ti cintetvā paribhinnavaṇṇaṃ aloṇaṃ sukkhakummāsaṃ upanesi, bhagavā paṭiggahesi. Sā taṃ dānaṃ ārammaṇaṃ katvā somanassaṃ pavedesi, sā aparabhāge kālaṃ katvā tāvatiṃsesu nibbatti. Taṃ āyasmā mahāmoggallāno–
711. “Abhikkantena vaṇṇena…pe… vaṇṇo ca te sabbadisā pabhāsatī”ti;–

pucchi; sāpi tassa byākāsi, taṃ dassetuṃ–

714. “sā devatā attamanā…pe… yassa kammassidaṃ phalan”ti;– vuttaṃ;
715. “ahañca bārāṇasiyaṃ, buddhassādiccabandhuno;
adāsiṃ sukkhakummāsaṃ, pasannā sehi pāṇibhi.
716. “Sukkhāya aloṇikāya ca, passa phalaṃ kummāsapiṇḍiyā;
alomaṃ sukhitaṃ disvā, ko puññaṃ na karissati.
717. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;
716. tattha alomaṃ sukhitaṃ disvāti alomampi nāma sukkhakummāsamattaṃ datvā evaṃ dibbasukhena sukhitaṃ disvā; ko puññaṃ na karissatīti ko nāma attano hitasukhaṃ icchanto puññaṃ na karissatīti; sesaṃ vuttanayameva;

alomavimānavaṇṇanā niṭṭhitā;