5. Kañjikadāyikāvimānavaṇṇanā

Abhikkantena vaṇṇenāti kañjikadāyikāvimānaṃ. Tassa kā uppatti? Bhagavā andhakavinde viharati. Tena ca samayena bhagavato kucchiyaṃ vātarogo uppajji. Bhagavā āyasmantaṃ ānandaṃ āmantesi “gaccha tvaṃ ānanda, piṇḍāya caritvā mayhaṃ bhesajjatthaṃ kañjikaṃ āharā”ti. “Evaṃ bhante”ti kho āyasmā ānando bhagavato paṭissuṇitvā mahārājadattiyaṃ pattaṃ gahetvā attano upaṭṭhākavejjassa nivesanadvāre aṭṭhāsi. Taṃ disvā vejjassa bhariyā paccuggantvā vanditvā pattaṃ gahetvā theraṃ pucchi “kīdisena vo, bhante, bhesajjena attho”ti. Sā kira buddhisampannā “bhesajjena payojane sati thero idhāgacchati, na bhikkhatthan”ti sallakkhesi. “Kañjikenā”ti ca vutte “na yidaṃ bhesajjaṃ mayhaṃ ayyassa, tathā hesa bhagavato patto, handāhaṃ lokanāthassa anucchavikaṃ kañjikaṃ sampādemī”ti somanassajātā sañjātabahumānā badarayūsena yāguṃ sampādetvā pattaṃ pūretvā tassa parivārabhāvena aññañca bhojanaṃ paṭiyādetvā pesesi. Taṃ paribhuttamattasseva bhagavato so ābādho vūpasami. Sā aparena samayena kālaṃ katvā tāvatiṃsesu uppajjitvā mahatiṃ dibbasampattiṃ anubhavantī modati. Athāyasmā mahāmoggallāno devacārikaṃ caranto taṃ accharāsahassaparivārena vicarantiṃ disvā tāya katakammaṃ imāhi gāthāhi pucchi–
719. “Abhikkantena vaṇṇena pe… vaṇṇo ca te sabbadisā pabhāsatī”ti;–

sāpi byākāsi;

721. “sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ”;
723. “ahaṃ andhakavindamhi, buddhassādiccabandhuno;
adāsiṃ kolasampākaṃ, kañjikaṃ teladhūpitaṃ.
724. “Pipphalyā lasuṇena ca, missaṃ lāmañjakena ca;
adāsiṃ ujubhūtasmiṃ, vippasannena cetasā.
725. “Yā mahesittaṃ kāreyya, cakkavattissa rājino;
nārī sabbaṅgakalyāṇī, bhattu cānomadassikā;
ekassa kañjikadānassa, kalaṃ nāgghati soḷasiṃ.
726. “Sataṃ nikkhā sataṃ assā, sataṃ assatarīrathā;
sataṃ kaññāsahassāni, āmuttamaṇikuṇḍalā;
ekassa kañjikadānassa, kalaṃ nāgghanti soḷasiṃ.
727. “Sataṃ hemavatā nāgā, īsādantā urūḷhavā;
suvaṇṇakacchā mātaṅgā, hemakappanavāsasā,
ekassa kañjikadānassa, kalaṃ nāgghanti soḷasiṃ.
728. “Catunnamapi dīpānaṃ, issaraṃ yodha kāraye;
ekassa kañjikadānassa, kalaṃ nāgghati soḷasin”ti.
723-4. Tattha adāsiṃ kolasampāpakaṃ, kañjikaṃ teladhūpitanti badaramodakakasāve catuguṇodakasamodite pākena catutthabhāgāvasiṭṭhaṃ yāguṃ pacitvā taṃ tikaṭuka-ajamodahiṅgujīrakalasuṇādīhi kaṭukabhaṇḍehi abhisaṅkharitvā sudhūpitaṃ katvā lāmañjagandhaṃ gāhāpetvā pasannacittena bhagavato patte ākiritvā satthāraṃ uddisitvā adāsiṃ, therassa hatthe patiṭṭhapesinti dasseti. Tenāha–
“Pipphalyā lasuṇena ca, missaṃ lāmañjakena ca.
Adāsiṃ ujubhūtasmiṃ, vippasannena cetasā”ti.
Sesaṃ vuttanayameva.
Evaṃ āyasmā mahāmoggallāno tāya devatāya attanā samupacitasucaritakamme āvikate saparivārāya tassā dhammaṃ desetvā manussalokaṃ āgantvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catuparisamajjhe dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Kañjikadāyikāvimānavaṇṇanā niṭṭhitā.