6. Vihāravimānavaṇṇanā

Abhikkantena vaṇṇenāti vihāravimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena visākhā mahā-upāsikā aññatarasmiṃ ussavadivase uyyāne vicaraṇatthaṃ sahāyikāhi parijanena ca ussāhitā sunhātānulittā subhojanaṃ bhuñjitvā mahālatāpasādhanaṃ piḷandhitvā pañcamattehi sahāyikāsatehi parivāritā mahantena issariyena mahatā paricchedena gehato nikkhamma uyyānaṃ uddissa gacchantī cintesi “bāladārikāya viya kiṃ me moghakīḷitena, handāhaṃ vihāraṃ gantvā bhagavantaṃ manobhāvanīye ca ayye vandissāmi, dhammañca sossāmī”ti vihāraṃ gantvā ekamante ṭhatvā mahālatāpiḷandhanaṃ omuñcitvā taṃ dāsiyā hatthe datvā bhagavantaṃ vanditvā ekamantaṃ nisīdi. Tassā bhagavā dhammaṃ desesi.
Sā dhammaṃ sutvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā manobhāvanīye ca bhikkhū vanditvā vihārato nikkhamitvā thokaṃ gantvā dāsiṃ āha “handa je ābharaṇaṃ piḷandhissāmī”ti. Sā taṃ bhaṇḍikaṃ katvā bandhitvā vihāre ṭhapetvā tahaṃ tahaṃ vicaritvā gamanakāle vissaritvā gatattā “vissaritaṃ mayā, tiṭṭha ayye āharissāmī”ti nivattitukāmā ahosi. Visākhā “sace je vihāre ṭhapetvā vissaritaṃ, tassa vihārasseva atthāya taṃ pariccajissāmī”ti vihāraṃ gantvā bhagavantaṃ upasaṅkamitvā vanditvā attano adhippāyaṃ pavedentī “vihāraṃ, bhante, kāressāmi, adhivāsetu me bhagavā anukampaṃ upādāyā”ti āha. Adhivāsesi bhagavā tuṇhībhāvena.
Sā taṃ piḷandhanaṃ satasahassādhikanavakoṭi-agghanakaṃ vissajjetvā āyasmatā mahāmoggallānena navakammādhiṭṭhāyakena suvibhattabhittithambhatulāgopānasikaṇṇikadvārabāhavātapāna sopānādigehāvayavaṃ manoharaṃ suvikappitakaṭṭhakammaramaṇīyaṃ suparikammakatasudhākammaṃ manuññaṃ suviracitamālākammalatākammādicittakammavicittaṃ supariniṭṭhitamaṇikuṭṭima sadisabhūmitalaṃ devavimānasadisaṃ heṭṭhābhūmiyaṃ pañca gabbhasatāni, uparibhūmiyaṃ pañca gabbhasatānīti gabbhasahassapaṭimaṇḍitaṃ buddhassa bhagavato bhikkhusaṅghassa ca vasanānucchavikaṃ mahantaṃ pāsādaṃ tassa parivārapāsādasahassañca tesaṃ parivārabhāvena kuṭimaṇḍapacaṅkamanādīni ca kārentī navahi māsehi vihāraṃ niṭṭhāpesi. Pariniṭṭhite ca vihāre navaheva hiraññakoṭīhi vihāramahaṃ kārentī pañcamattehi sahāyikāsatehi saddhiṃ pāsādaṃ abhiruhitvā tassa sampattiṃ disvā somanassajātā sahāyikā āha “imaṃ evarūpaṃ pāsādaṃ kārentiyā yaṃ mayā puññaṃ pasutaṃ, taṃ anumodatha, pattidānaṃ vo dammī”ti. “Aho sādhu aho sādhū”ti pasannacittā sabbāpi anumodiṃsu.
Tattha aññatarā upāsikā visesato taṃ pattidānaṃ manasākāsi. Sā na cirasseva kālaṃ katvā tāvatiṃsesu nibbatti. Tassā puññānubhāvena anekakūṭāgārapākāra-uyyānapokkharaṇi-ādipaṭimaṇḍitaṃ soḷasayojanāyāmavitthārabbedhaṃ attano pabhāya yojanasataṃ pharantaṃ ākāsacāriṃ mahantaṃ vimānaṃ pāturahosi. Sā gacchantīpi accharāsahassaparivārā saha vimānena gacchati. Visākhā pana mahā-upāsikā vipulapariccāgatāya saddhāsampattiyā ca nimmānaratīsu nibbattitvā sunimmitadevarājassa aggamahesibhāvaṃ sampāpuṇi. Athāyasmā anuruddho devacārikaṃ caranto taṃ visākhāya sahāyikaṃ tāvatiṃsabhavane uppannaṃ disvā–
729. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
730. “Tassā te naccamānāya, aṅgamaṅgehi sabbaso;
dibbā saddā niccharanti, savanīyā manoramā.
731. “Tassā te naccamānāya, aṅgamaṅgehi sabbaso;
dibbā gandhā pavāyanti, sucigandhā manoramā.
732. “Vivattamānā kāyena, yā veṇīsu piḷandhanā;
tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.
733. “Vaṭaṃsakā vātadhutā, vātena sampakampitā;
tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.
734. “Yāpi te sirasmiṃ mālā, sucigandhā manoramā;
vāti gandho disā sabbā, rukkho mañjūsako yathā.
735. “Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.–

Imāhi gāthāhi pucchi. Sāpi tassa evaṃ byākāsi–

736. “Sāvatthiyaṃ mayhaṃ sakhī bhadante, saṅghassa kāresi mahāvihāraṃ;
tatthappasannā ahamānumodiṃ, disvā agārañca piyañca metaṃ.
737. “Tāyeva me suddhanumodanāya, laddhaṃ vimānabbhutadassaneyyaṃ;
samantato soḷasayojanāni, vehāyasaṃ gacchati iddhiyā mama.
738. “Kūṭāgārā nivesā me, vibhattā bhāgaso mitā;
daddallamānā ābhanti, samantā satayojanaṃ.
739. “Pokkharañño ca me ettha, puthulomanisevitā;
acchodakā vippasannā, soṇṇavālukasanthatā.
740. “Nānāpadumasañchannā, puṇḍarīkasamotatā;
surabhī sampavāyanti, manuññā māluteritā.
741. “Jambuyo panasā tālā, nāḷikeravanāni ca;
antonivesane jātā, nānārukkhā aropimā.
742. “Nānātūriyasaṅghuṭṭhaṃ, accharāgaṇaghositaṃ;
yopi maṃ supine passe, sopi vitto siyā naro.
743. “Etādisaṃ abbhutadassaneyyaṃ, vimānaṃ sabbaso pabhaṃ;
mama kamme hi nibbattaṃ, alaṃ puññāni kātave”ti.
736. Tattha sāvatthiyaṃ mayhaṃ sakhī bhadante, saṅghassa kāresi mahāvihāranti bhante anuruddha sāvatthiyā samīpe pācīnapasse mayhaṃ mama sakkhī sahāyikā visākhā mahā-upāsikā āgatāgataṃ cātuddisaṃ bhikkhusaṅghaṃ uddissa navahiraññakoṭipariccāgena pubbārāmaṃ nāma mahantaṃ vihāraṃ kāresi. Tatthappasannā ahamānumodinti tasmiṃ vihāre katapariyosite saṅghassa niyyādiyamāne tāya kate pattidāne “aho ṭhāne vata pariccāgo kato”ti pasannā ratanattaye kammaphale ca sañjātapasādā ahaṃ anumodiṃ. Vatthuvasena tassā anumodanāya uḷārabhāvaṃ dassetuṃ “disvā agārañca piyañca metan”ti āha. Sahassagabbhaṃ ativiya ramaṇīyaṃ devavimānasadisaṃ tañca agāraṃ mahantaṃ pāsādaṃ piyañca me buddhappamukhaṃ saṅghaṃ uddissa tādisaṃ mahantaṃ dhanapariccāgaṃ disvā anumodinti yojanā.
737. Tāyeva me suddhanumodanāyāti yathāvuttāya deyyadhammapariccāgābhāvena suddhāya kevalāya anumodanāyeva. Laddhaṃ vimānabbhutadassaneyyanti mayhaṃ pubbe īdisassa abhūtapubbatāya abbhutaṃ samantabhaddakabhāvena ativiya surūpatāya ca dassaneyyaṃ imaṃ vimānaṃ laddhaṃ adhigataṃ. Evaṃ tassa vimānassa abhirūpataṃ dassetvā idāni pamāṇamahattaṃ pabhāvamahattaṃ upabhogavatthumahattañca dassetuṃ “samantato soḷasayojanānī”ti-ādi vuttaṃ. Tattha iddhiyā mamāti mama puññiddhiyā.
739. Pokkharaññoti pokkharaṇiyo. Puthulomanisevitāti dibbamacchehi upasevitā.
740. Nānāpadumasañchannāti satapattasahassapattādibhedehi nānāvidhehi rattapadumehi rattakamalehi ca sañchāditā. Puṇḍarīkasamotatāti nānāvidhehi setakamalehi samantato avatatā, nānārukkhā aropimā surabhī sampavāyantīti yojanā.
742. Sopīti so supinadassāvīpi. Vittoti tuṭṭho.
743. Sabbaso pabhanti samantato obhāsamānaṃ. Kamme hīti kammanimittaṃ. ti nipātamattaṃ. Cetanānaṃ vā aparāparuppattiyā bahubhāvato “kammehī”ti vuttaṃ. Alanti yuttaṃ. Kātaveti kātuṃ.
Idāni thero visākhāya nibbattaṭṭhānaṃ kathāpetukāmo imaṃ gāthamāha–
744. “Tāyeva te suddhanumodanāya,
laddhaṃ vimānabbhutadassaneyyaṃ;
yā ceva sā dānamadāsi nārī,
tassā gatiṃ brūhi kuhiṃ uppannā sā”ti.
744. Tattha yā ceva sā dānamadāsi nārīti yassa dānassa anumodanāya tvaṃ īdisaṃ sampattiṃ paṭilabhi, taṃ dānaṃ yā ceva sā nārī adāsīti visākhaṃ mahā-upāsikaṃ sandhāya vadati. Tāya eva devatāya tassā sampattiṃ kathāpetukāmo āha “tassā gatiṃ brūhi kuhiṃ uppannā sā”ti. Tassā gatinti tāya nibbattadevagatiṃ.
Idāni therena pucchitamatthaṃ dassentī āha–
745. “Yā sā ahu mayhaṃ sakhī bhadante, saṅghassa kāresi mahāvihāraṃ;
viññātadhammā sā adāsi dānaṃ, uppannā nimmānaratīsu devesu.
746. “Pajāpatī tassa sunimmitassa,
acintiyo kammavipāka tassā;
yametaṃ pucchasi ‘kuhiṃ uppannā sā’ti,
taṃ te viyākāsiṃ anaññathā ahan”ti.
745. Tattha viññātadhammāti viññātasāsanadhammā, paṭividdhacatusaccadhammāti attho.
746. Sunimmitassāti sunimmitassa devarājassa. Acintiyo kammavipāka tassāti vibhattilopaṃ katvā niddeso, tassā mama sakhiyā nibbānaratīsu nibbattāya kammavipāko puññakammassa vipākabhūtā dibbasampatti acintiyā appameyyāti attho. Anaññathāti aviparītaṃ yathāsabhāvato. Kathaṃ panāyaṃ tassā sampattiṃ aññāsīti? Subhaddā viya bhaddāya, visākhāpi devadhītā imissā santikaṃ agamāsi.
Idāni devadhītā theraṃ aññesampi dānasamādapane niyojentī imāhi gāthāhi dhammaṃ desesi–
747. “Tenahaññepi samādapetha, saṅghassa dānāni dadātha vittā;
dhammañca suṇātha pasannamānasā, sudullabho laddho manussalābho.
748. “Yaṃ maggaṃ maggādhipatī adesayi, brahmassaro kañcanasannibhattaco;
saṅghassa dānāni dadātha vittā, mahapphalā yattha bhavanti dakkhiṇā.
749. “Ye puggalā aṭṭha sataṃ pasatthā, cattāri etāni yugāni honti;
te dakkhiṇeyyā sugatassa sāvakā, etesu dinnāni mahapphalāni.
750. “Cattāro ca paṭipannā, cattāro ca phale ṭhitā;
esa saṅgho ujubhūto, paññāsīlasamāhito.
751. “Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;
karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphalaṃ.
752. “Eso hi saṅgho vipulo mahaggato, esappameyyo udadhīva sāgaro;
ete hi seṭṭhā naravīrasāvakā, pabhaṅkarā dhammamudīrayanti.
753. “Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ, ye saṅghamuddissa dadanti dānaṃ;
sā dakkhiṇā saṅghagatā patiṭṭhitā, mahapphalā lokavidūna vaṇṇitā.
754. “Etādisaṃ yaññamanussarantā, ye vedajātā vicaranti loke;
vineyya maccheramalaṃ samūlaṃ, aninditā saggamupenti ṭhānan”ti.
747. Tattha tenahaññepīti tenahi aññepi. Tenāti ca tena kāraṇena, ti nipātamattaṃ. “Samādapethā”ti vatvā samādapanākāraṃ dassetuṃ “saṅghassa dānāni dadāthā”ti-ādi vuttaṃ. Aṭṭhahi akkhaṇehi vajjitaṃ manussabhāvaṃ sandhāyāha “sudullabho laddho manussalābho”ti. Tattha aṭṭha akkhaṇā nāma tayo apāyā arūpā asaññasattā paccantadeso indriyānaṃ vekallaṃ niyatamicchādiṭṭhikatā apātubhāvo buddhassāti.
748. Yaṃ magganti yaṃ khettavisese kataṃ dānaṃ, taṃ ekantena sugatisampāpanato sugatigāmimaggaṃ apāyamaggato jagghamaggādito ca ativiya seṭṭhabhāvena maggādhipanti katvā. Dānampi hi saddhāhiriyo viya “devalokagāmimaggo”ti vuccati. Yathāha–
“Saddhā hiriyaṃ kusalañca dānaṃ, dhammā ete sappurisānuyātā;
etañhi maggaṃ diviyaṃ vadanti, etena hi gacchati devalokan”ti.(A. ni. 8.32; kathā. 480).
“Maggādhipatī”ti vā pāṭho, tassa ariyamaggena sadevakassa lokassa adhipatibhūto satthāti attho daṭṭhabbo. Saṅghassa dānāni dadāthāti-ādinā punapi dakkhiṇeyyesu dānasaṃvibhāge niyojentī āha.
749. Idāni taṃ dakkhiṇeyyaṃ ariyasaṅghaṃ sarūpato dassentī “ye puggalā aṭṭha sataṃ pasatthā”ti gāthamāha. Tattha yeti aniyamitaniddeso. Puggalāti sattā. Aṭṭhāti tesaṃ gaṇanaparicchedo. Te hi cattāro ca paṭipannā cattāro ca phale ṭhitāti aṭṭha honti. Sataṃ pasatthāti sappurisehi buddhapaccekabuddhasāvakehi aññehi ca devamanussehi passatthā. Kasmā? Sahajātasīlādiguṇayogato. Tesañhi campakabakulakusumādīnaṃ viya sahajātavaṇṇagandhādayo sahajātasīlasamādhi-ādayo guṇā, tena te vaṇṇagandhādisampannāni viya pupphāni devamanussānaṃ sataṃ piyā manāpā pāsaṃsiyā ca honti. Tena vuttaṃ “ye puggalā aṭṭha sataṃ pasatthā”ti. Te pana saṅkhepato sotāpattimaggaṭṭho phalaṭṭhoti ekaṃ yugaṃ, evaṃ yāva arahattamaggaṭṭho phalaṭṭhoti ekaṃ yuganti cattāri yugāni honti. Tenāha “cattāri etāni yugāni honti te dakkhiṇeyyā”ti. Teti pubbe aniyamato uddiṭṭhānaṃ niyametvā dassanaṃ. Te hi sabbepi kammaṃ kammaphalañca saddahitvā dātabbadeyyadhammasaṅkhātaṃ dakkhiṇaṃ arahantīti dakkhiṇeyyā guṇavisesayogena dānassa mahapphalabhāvasādhanato. Sugatassa sāvakāti sammāsambuddhassa dhammasavanante ariyāya jātiyā jātatāya taṃ dhammaṃ suṇantīti sāvakā. Etesu dinnāni mahapphalānīti etesu sugatassa sāvakesu appakānipi dānāni dinnāni paṭiggāhakato dakkhiṇāvisuddhiyā mahapphalāni honti. Tenāha bhagavā “yāvatā, bhikkhave, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyatī”ti-ādi (a. ni. 4.34; 5.32; itivu. 90).
750. Cattāro ca paṭipannāti-ādi heṭṭhā vuttatthameva.
Idha pana āyasmā anuruddho attanā devatāya ca vuttamatthaṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Vihāravimānavaṇṇanā niṭṭhitā.