7. Caturitthivimānavaṇṇanā

Abhikkantena vaṇṇenāti caturitthivimānaṃ. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ gato. So tattha paṭipāṭiyā ṭhitesu catūsu vimānesu catasso devadhītaro paccekaṃ accharāsahassaparivārā dibbasampattiṃ anubhavantiyo disvā tāhi pubbe katakammaṃ pucchanto–
755. “Abhikkantena vaṇṇena…pe…vaṇṇo ca te sabbadisā pabhāsatī”ti.–

Imāhi gāthāhi paṭipāṭiyā pucchi. Tāpi tassa pucchānantaraṃ paṭipāṭiyā byākariṃsu. Taṃ dassetuṃ–

758. “Sā devatā attamanā…pe…yassa kammassidaṃ phalan”ti.–

Ayaṃ gāthā vuttā.

Tā kira kassapassa bhagavato kāle esikānāmake raṭṭhe paṇṇakate nāma nagare kulagehe nibbattā vayappattā tasmiṃyeva nagare patikulaṃ gatā samaggavāsaṃ vasanti. Tāsu ekā aññataraṃ piṇḍacārikaṃ bhikkhuṃ disvā pasannacittā indīvarakalāpaṃ adāsi, aparā aññassa nīluppalahatthakaṃ adāsi, aparā padumahatthakaṃ adāsi, aparā sumanamakuḷāni adāsi. Tā aparena samayena kālaṃ katvā tāvatiṃsabhavane nibbattiṃsu, tāsaṃ accharāsahassaṃ parivāro ahosi. Tā tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā tato cutā tasseva kammassa vipākāvasesena aparāparaṃ tattheva saṃsarantiyo imasmiṃ buddhuppāde tattheva uppannā vuttanayena āyasmatā mahāmoggallānena pucchitā. Tāsu ekā attanā kataṃ pubbakammaṃ therassa kathentī–
759. “Indīvarānaṃ hatthakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa;
esikānaṃ uṇṇatasmiṃ, nagaravare paṇṇakate ramme.
760. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti.–

Āha. Aparā–

766. “Nīluppalahatthakaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa;
esikānaṃ uṇṇatasmiṃ, nagaravare paṇṇakate ramme.
767. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti.–

Āha. Aparā–

773. “Odātamūlakaṃ haritapattaṃ, udakasmiṃ sare jātaṃ ahamadāsiṃ;
bhikkhuno piṇḍāya carantassa, esikānaṃ uṇṇatasmiṃ;
nagaravare paṇṇakate ramme.
774. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti.–

Āha. Aparā

780. “Ahaṃ sumanā sumanassa sumanamakuḷāni, dantavaṇṇāni ahamadāsiṃ;
bhikkhuno piṇḍāya carantassa, esikānaṃ uṇṇatasmiṃ;
nagaravare paṇṇakate ramme.
781. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti.–

Āha.

759. Tattha indīvarānaṃ hatthakanti uddālakapupphahatthaṃ vātaghātakapupphakalāpaṃ. Esikānanti esikāraṭṭhassa. Uṇṇatasmiṃ nagaravareti uṇṇate bhūmipadese niviṭṭhe meghodaraṃ lihantehi viya accuggatehi pāsādakūṭāgārādīhi uṇṇate uttamanagare. Paṇṇakateti evaṃnāmake nagare.
766. Nīluppalahatthakanti kuvalayakalāpaṃ.
773. Odātamūlakanti setamūlaṃ, bhisamūlānaṃ dhavalatāya vuttaṃ, padumakalāpaṃ sandhāya vadati. Tenāha “haritapattan”ti-ādi. Tattha haritapattanti nīlapattaṃ. Avijahitamakuḷapattassa hi padumassa bāhirapattāni haritavaṇṇāni eva honti. Udakasmiṃ sare jātanti sare udakamhi jātaṃ, saroruhanti attho.
780. Sumanāti evaṃnāmā. Sumanassāti sundaracittassa. Sumanamakuḷānīti jātisumanapupphamakuḷāni. Dantavaṇṇānīti sajjukaṃ ullikhitahatthidantasadisavaṇṇāni.
Evaṃ tāhi attanā katakamme kathite thero tāsaṃ anupubbiṃ kathaṃ kathetvā saccāni pakāsesi. Saccapariyosāne sā sabbāpi sahaparivārā sotāpannā ahesuṃ. Thero taṃ pavattiṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā dhammadesanā mahājanassa sātthikā jātāti.

Caturitthivimānavaṇṇanā niṭṭhitā.