8. Ambavimānavaṇṇanā

Dibbaṃ te ambavanaṃ rammanti ambavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthiyaṃ aññatarā upāsikā āvāsadānassa mahapphalataṃ mahānisaṃsatañca sutvā chandajātā bhagavantaṃ abhivādetvā evamāha “ahaṃ, bhante, ekaṃ āvāsaṃ kāretukāmā, icchāmi tādisaṃ okāsaṃ, ācikkhatū”ti. Bhagavā bhikkhū āṇāpesi, bhikkhū tassā okāsaṃ dassesuṃ. Sā tattha ramaṇīyaṃ āvāsaṃ kāretvā tassa samantato ambarukkhe ropesi. So āvāso samantato ambapantīhi parikkhitto chāyūdakasampanno muttājālasadisavālukākiṇṇapaṇḍarabhūmibhāgo ativiya manoharo ahosi. Sā taṃ vihāraṃ nānāvaṇṇehi vatthehi pupphadāmagandhadāmādīhi ca devavimānaṃ viya alaṅkaritvā telapadīpaṃ āropetvā ambarukkhe ca ahatehi vatthehi veṭhetvā saṅghassa niyyādesi.
Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbatti, tassā mahantaṃ vimānaṃ pāturahosi ambavanaparikkhittaṃ. Sā tattha accharāgaṇaparivāritā dibbasampattiṃ anubhavati. Taṃ āyasmā mahāmoggallāno upagantvā imāhi gāthāhi pucchi–
783. “Dibbaṃ te ambavanaṃ rammaṃ, pāsādettha mahallako;
nānātūriyasaṅghuṭṭho, accharāgaṇaghosito.
784. “Padīpo cettha jalati, niccaṃ sovaṇṇayo mahā;
dussaphalehi rukkhehi, samantā parivārito.
785. “Kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī”ti.
787. “Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ”.
788. “Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
vihāraṃ saṅghassa kāresiṃ, ambehi parivāritaṃ.
789. “Pariyosite vihāre, kārente niṭṭhite mahe;
ambehi chādayitvāna, katvā dussamaye phale.
790. “Padīpaṃ tattha jāletvā, bhojayitvā gaṇuttamaṃ;
niyyādesiṃ taṃ saṅghassa, pasannā sehi pāṇibhi.
791. “Tena me ambavanaṃ rammaṃ, pāsādettha mahallako;
nānātūriyasaṅghuṭṭho, accharāgaṇaghosito.
792. “Padīpo cettha jalati, niccaṃ sovaṇṇayo mahā;
dussaphalehi rukkhehi, samantā parivārito.
793. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;–

sā devatā byākāsi;

783. tattha mahallakoti mahanto āyāmavitthārehi ubbedhena ca vipulo, uḷāratamoti attho; accharāgaṇaghositoti taṃ pamodituṃ saṅgītivasena ceva piyasallāpavasena ca accharāsaṅghena samugghosito;
784. padīpo cettha jalatīti sūriyarasmisamujjalakiraṇavitāno ratanappadīpo ca ettha etasmiṃ pāsāde abhijalati; dussaphalehīti dussāni phalāni etesanti dussaphalā; tehi samuggiriyamānadibbavatthehīti attho;
789. kārente niṭṭhite maheti katapariyositassa vihārassa mahe pūjāya karīyamānāya ca; katvā dussamaye phaleti dusseyeva tesaṃ ambānaṃ phalaṃ katvā;
790. gaṇuttamanti gaṇānaṃ uttamaṃ bhagavato sāvakasaṅghaṃ; niyyādesinti sampaṭicchāpesiṃ, adāsinti attho; sesaṃ vuttanayameva;

ambavimānavaṇṇanā niṭṭhitā;