9. Pītavimānavaṇṇanā

Pītavatthe pītadhajeti pītavimānaṃ. Tassa kā uppatti? Bhagavati parinibbute raññā ajātasattunā attanā paṭiladdhā bhagavato sarīradhātuyo gahetvā thūpe ca mahe ca kate rājagahavāsinī aññatarā upāsikā pātova katasarīrapaṭijagganā “satthu thūpaṃ pūjessāmī”ti yathāladdhāni cattāri kosātakīpupphāni gahetvā saddhāvegena samussāhitamānasā maggaparissayaṃ anupadhāretvāva thūpābhimukhī gacchati. Atha naṃ taruṇavacchā gāvī abhidhāvantī vegena āpatitvā siṅgena paharitvā jīvitakkhayaṃ pāpesi. Sā tāvadeva tāvatiṃsabhavane nibbattantī sakkassa devarañño uyyānakīḷāya gacchantassa parivārabhūtānaṃ aḍḍhatiyānaṃ nāṭakakoṭīnaṃ majjhe attano sarīrapabhāya tā sabbā abhibhavantī saha rathena pāturahosi. Taṃ disvā sakko devarājā vimhitacitto acchariyabbhutajāto “kīdisena nu kho oḷārikena kammunā ayaṃ edisiṃ sumahatiṃ deviddhimupāgatā”ti taṃ imāhi gāthāhi pucchi–
795. “Pītavatthe pītadhaje, pītālaṅkārabhūsite;
pītacandanalittaṅge, pīta-uppalamālinī.
796. “Pītapāsādasayane, pītāsane pītabhājane;
pītachatte pītarathe, pītasse pītabījane.
797. “Kiṃ kammamakarī bhadde, pubbe mānusake bhave;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.
Sāpissa imāhi gāthāhi byākāsi–
798. “Kosātakī nāma latatthi bhante, tittikā anabhicchitā;
tassā cattāri pupphāni, thūpaṃ abhihariṃ ahaṃ.
799. “Satthu sarīramuddissa, vippasannena cetasā;
nāssa maggaṃ avekkhissaṃ, na taggamanasā satī.
800. “Tato maṃ avadhī gāvī, thūpaṃ apattamānasaṃ;
tañcāhaṃ abhisañceyyaṃ, bhiyyo nūna ito siyā.
801. “Tena kammena devinda, maghavā devakuñjara;
pahāya mānusaṃ dehaṃ, tava sahabyamāgatā”ti.
795-6. Tattha pītacandanalittaṅgeti suvaṇṇavaṇṇena candanena anulittasarīre. Pītapāsādasayaneti sabbasovaṇṇamayena pāsādena suvaṇṇaparikkhittehi sayanehi ca samannāgate. Evaṃ sabbattha heṭṭhā upari ca pītasaddena suvaṇṇameva gahitanti daṭṭhabbaṃ.
798. Latatthīti latā atthi. Bhanteti sakkaṃ devarājānaṃ gāravena ālapati. Anabhicchitāti na abhikaṅkhitā.
799. Sarīranti sarīrabhūtaṃ dhātuṃ. Avayave cāyaṃ samudāyavohāro yathā “paṭo ḍaḍḍho, samuddo diṭṭho”ti ca. Assāti gorūpassa. Magganti āgamanamaggaṃ. Na avekkhissanti na olokayiṃ. Kasmā? Na taggamanasā satīti, tassaṃ gāviyaṃ gatamanā ṭhapitamanā na hontī, aññadatthu bhagavato thūpagatamanā eva samānāti attho. “Tadaṅgamanasā satī”ti ca pāṭho, tadaṅge tassa bhagavato dhātuyā aṅge mano etissāti tadaṅgamanasā. Evaṃbhūtā ahaṃ tadā tassā maggaṃ nāvekkhissanti dasseti.
800. Thūpaṃ apattamānasanti thūpaṃ cetiyaṃ asampatta-ajjhāsayaṃ, manasi bhavoti hi mānaso, ajjhāsayo manoratho. “Thūpaṃ upagantvā pupphehi pūjessāmī”ti uppannamanorathassa asampuṇṇatāya evaṃ vuttaṃ. Thūpaṃ cetiyaṃ pana pupphehi pūjanacittaṃ siddhameva, yena sā devaloke uppanna. Tañcāhaṃ abhisañceyyanti tañce ahaṃ abhisañcineyyaṃ, pupphapūjanena hi puññaṃ ahaṃ thūpaṃ abhigantvā yathādhippāyaṃ pūjanena sammadeva cineyyaṃ upacineyyanti attho. Bhiyyo nūna ito siyāti ito yathāladdhasampattitopi bhiyyo upari uttaritarā sampatti siyāti maññeti attho.
801. Maghavā devakuñjarāti ālapanaṃ. Tattha devakuñjarāti sabbabalaparakkamādivisesehi devesu kuñjarasadiso. Sahabyanti sahabhāvaṃ.
802. “Idaṃ sutvā tidasādhipati, maghavā devakuñjaro;
tāvatiṃse pasādento, mātaliṃ etadabravī”ti.–

Idaṃ dhammasaṅgāhakavacanaṃ. Tato sakko mātalipamukhassa devagaṇassa imāhi gāthāhi dhammaṃ desesi–

803. “Passa mātali accheraṃ, cittaṃ kammaphalaṃ idaṃ;
appakampi kataṃ deyyaṃ, puññaṃ hoti mahapphalaṃ.
804. “Natthi citte pasannamhi, appakā nāma dakkhiṇā;
tathāgate vā sambuddhe, atha vā tassa sāvake.
805. “Ehi mātali amhepi, bhiyyo bhiyyo mahemase;
tathāgatassa dhātuyo, sukho puññānamuccayo.
806. “Tiṭṭhante nibbute cāpi, same citte samaṃ phalaṃ;
cetopaṇidhihetuhi, sattā gacchanti suggatiṃ.
807. “Bahūnaṃ vata atthāya, uppajjanti tathāgatā;
yattha kāraṃ karitvāna, saggaṃ gacchanti dāyakā”ti.
802. Tattha pasādentoti pasanne karonto, ratanattaye saddhaṃ uppādentoti attho.
803. Cittanti vicittaṃ acinteyyaṃ. Kammaphalanti deyyadhammassa anuḷārattepi khettasampattiyā ca cittasampattiyā ca uḷārassa puññakammassa phalaṃ passāti yojanā. Appakampi kataṃ deyyaṃ, puññaṃ hoti mahapphalanti ettha katanti kāravasena sakkāravasena āyatane viniyuttaṃ. Deyyanti dātabbavatthuṃ. Puññanti tathāpavattaṃ puññakammaṃ.
804. Idāni yattha appakampi kataṃ puññaṃ mahapphalaṃ hoti, taṃ pākaṭaṃ katvā dassento “natthi citte pasannamhī”ti gāthamāha. Taṃ suviññeyyameva.
805-6. Amhepīti mayampi. Mahemaseti mahāmase pūjāmase. Cetopaṇidhihetu hīti attano cittassa sammadeva ṭhapananimittaṃ, attasammāpaṇidhānenāti attho. Tenāha bhagavā–
“Na taṃ mātāpitā kayirā, aññe vāpi ca ñātakā;
sammā paṇihitaṃ cittaṃ, seyyaso naṃ tato kare”ti. (Dha. pa. 43).
Evañca pana vatvā sakko devānamindo uyyānakīḷāya ussāhaṃ paṭippassambhetvā tatova paṭinivattitvā attanā abhiṇhaṃ pūjaneyyaṭṭhānabhūte cūḷāmaṇicetiye sattāhaṃ pūjaṃ akāsi. Atha aparena samayena devacārikaṃ gatassa āyasmato nāradattherassa taṃ pavattiṃ gāthāheva kathesi, thero dhammasaṅgāhakānaṃ ārocesi, te tathā naṃ saṅgahaṃ āropesunti.

Pītavimānavaṇṇanā niṭṭhitā.