10. Ucchuvimānavaṇṇanā

Obhāsayitvā pathaviṃ sadevakanti ucchuvimānaṃ. Taṃ heṭṭhā ucchuvimānena pāḷito ca aṭṭhuppattito ca sadisameva. Kevalaṃ tattha sassu suṇisaṃ pīṭhakena paharitvā māresi, idha pana leḍḍunāti ayameva viseso. Vatthuno pana bhinnattā ubhayampi visuṃyeva saṅgahaṃ āruḷhanti veditabbaṃ.
808. “Obhāsayitvā pathaviṃ sadevakaṃ, atirocasi candimasūriyā viya;
siriyā ca vaṇṇena yasena tejasā, brahmāva deve tidase sahindake.
809. “Pucchāmi taṃ uppalamāladhārinī, āveḷinī kañcanasannibhattace;
alaṅkate uttamavatthadhārinī, kā tvaṃ subhe devate vandase mamaṃ.
810. “Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūtā purimāya jātiyā;
dānaṃ suciṇṇaṃ atha sīlasaññamaṃ, kenupapannā sugatiṃ yasassinī;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.–

Āyasmā mahāmoggallānatthero pucchi. Tato devatā imāhi gāthāhi byākāsi–

811. “Idāni bhante imameva gāmaṃ, piṇḍāya amhākaṃ gharaṃ upāgami;
tato te ucchussa adāsiṃ khaṇḍikaṃ, pasannacittā atulāya pītiyā.
812. “Sassu ca pacchā anuyuñjate mamaṃ, kahaṃ nu ucchuṃ vadhuke avākiri;
na chaḍḍitaṃ no pana khāditaṃ mayā, santassa bhikkhussa sayaṃ adāsahaṃ.
813. “‘Tuyhaṃ nvidaṃ issariyaṃ atho mama’, itissā sassu paribhāsate mamaṃ;
leḍḍuṃ gahetvā pahāraṃ adāsi me, tato cutā kālakatāmhi devatā.
814. “Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;
devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.
815. “Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;
devindaguttā tidasehi rakkhitā, samappitā kāmaguṇehi pañcahi.
816. “Etādisaṃ puññaphalaṃ anappakaṃ, mahāvipākā mama ucchudakkhiṇā;
devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.
817. “Etādisaṃ puññaphalaṃ anappakaṃ, mahājutikā mama ucchudakkhiṇā;
devindaguttā tidasehi rakkhitā, sahassanettoriva nandane vane.
818. “Tuvañca bhante anukampakaṃ viduṃ, upecca vandiṃ kusalañca pucchisaṃ;
tato te ucchussa adāsiṃ khaṇḍikaṃ, pasannacittā atulāya pītiyā”ti.
Sesaṃ vuttasadisamevāti.

Ucchuvimānavaṇṇanā niṭṭhitā.