11. Vandanavimānavaṇṇanā

Abhikkantena vaṇṇenāti vandanavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena samayena sambahulā bhikkhū aññatarasmiṃ gāmakāvāse vassaṃ vasitvā vutthavassā pavāretvā senāsanaṃ paṭisāmetvā pattacīvaramādāya sāvatthiṃ uddissa bhagavantaṃ dassanatthāya gacchantā aññatarassa gāmassa majjhena atikkamanti. Tattha aññatarā itthī te bhikkhū disvā pasannacittā sañjātagāravabahumānā pañcapatiṭṭhitena vanditvā sirasmiṃ añjaliṃ paggayha yāva dassanūpacārā pasādasommāni akkhīni ummīletvā olokentī aṭṭhāsi Sā aparena samayena kālaṃ katvā tāvatiṃsesu nibbatti. Atha naṃ tattha dibbasampattiṃ anubhavantiṃ āyasmā mahāmoggallāno imāhi gāthāhi paṭipucchi–
819. “Abhikkantena vaṇṇena…pe…vaṇṇo ca te sabbadisā pabhāsatī”ti.
822. “Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ”.
823. “Ahaṃ manussesu manussabhūtā, disvāna samaṇe sīlavante;
pādāni vanditvā manaṃ pasādayiṃ, vittā cahaṃ añjalikaṃ akāsiṃ.
824. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti.–

Imāhi gāthāhi byākāsi.

823. Tattha samaṇeti samitapāpe. Sīlavanteti sīlaguṇayutte. Manaṃ pasādayinti “sādhurūpā vatime ayyā dhammacārino samacārino brahmacārino”ti tesaṃ guṇe ārabbha cittaṃ pasādesiṃ. Vittā cahaṃ añjalikaṃ akāsinti tuṭṭhā somanassajātā ahaṃ vandiṃ. Pesalānaṃ bhikkhūnaṃ pasādavikasitāni akkhīni ummīletvā dassanamattampi imesaṃ sattānaṃ bahūpakāraṃ, pageva vandanāti. Tenāha “tena metādiso vaṇṇo”ti-ādi. Sesaṃ vuttanayameva.

Vandanavimānavaṇṇanā niṭṭhitā.