3. Chattamāṇavakavimānavaṇṇanā

Yo vadataṃ pavaro manujesūti chattamāṇavakavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena setabyāyaṃ aññatarassa brāhmaṇassa kicchāladdho putto chatto nāma brāhmaṇamāṇavo ahosi. So vayappatto pitarā pesito ukkaṭṭhaṃ gantvā brāhmaṇassa pokkharasātissa santike medhāvitāya analasatāya ca na cireneva mante vijjāṭṭhānāni ca uggahetvā brāhmaṇasippe nipphattiṃ patto. So ācariyaṃ abhivādetvā “mayā tumhākaṃ santike sippaṃ sikkhitaṃ, kiṃ vo garudakkhiṇaṃ demī”ti āha. Ācariyo “garudakkhiṇā nāma antevāsikassa vibhavānurūpā, kahāpaṇasahassamānehī”ti āha. Chattamāṇavo ācariyaṃ abhivādetvā setabyaṃ gantvā mātāpitaro vanditvā tehi abhinandiyamāno katapaṭisanthāro tamatthaṃ pitu ārocetvā “detha me dātabbayuttakaṃ, ajjeva datvā āgamissāmī”ti āha. Taṃ mātāpitaro “tāta, ajja vikālo, sve gamissasī”ti vatvā kahāpaṇe nīharitvā bhaṇḍikaṃ bandhāpetvā ṭhapesuṃ. Corā taṃ pavattiṃ ñatvā chattamāṇavakassa gamanamagge aññatarasmiṃ vanagahane nilīnā acchiṃsu “māṇavaṃ māretvā kahāpaṇe gaṇhissāmā”ti.
Bhagavā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento chattamāṇavakassa saraṇesu ca sīlesu ca patiṭṭhānaṃ, corehi māritassa devaloke nibbattiṃ, tato saha vimānena āgatassa tattha sannipatitaparisāya ca dhammābhisamayaṃ disvā paṭhamatarameva gantvā māṇavakassa gamanamagge aññatarasmiṃ rukkhamūle nisīdi. Māṇavo ācariyadhanaṃ gahetvā setabyato ukkaṭṭhābhimukho gacchanto antarāmagge bhagavantaṃ nisinnaṃ disvā upasaṅkamitvā aṭṭhāsi. “Kuhiṃ gamissasī”ti bhagavatā vutto “ukkaṭṭhaṃ, bho gotama, gamissāmi mayhaṃ ācariyassa pokkharasātissa garudakkhiṇaṃ dātun”ti āha. Atha bhagavā “jānāsi pana tvaṃ, māṇava, tīṇi saraṇāni, pañca sīlānī”ti vatvā tena “nāhaṃ jānāmi, kimatthiyāni panetāni kīdisāni cā”ti vutte “idamīdisan”ti saraṇagamanassa sīlasamādānassa ca phalānisaṃsaṃ vibhāvetvā “uggaṇhāhi tāva, māṇavaka, saraṇagamanavidhin”ti vatvā “sādhu uggaṇhissāmi, kathetha bhante bhagavā”ti tena yācito tassa ruciyā anurūpaṃ gāthābandhavasena saraṇagamanavidhiṃ dassento–
886. “Yo vadataṃ pavaro manujesu, sakyamunī bhagavā katakicco;
pāragato balavīriyasamaṅgī, taṃ sugataṃ saraṇatthamupehi.
887. “Rāgavirāgamanejamasokaṃ dhammamasaṅkhatamappaṭikūlaṃ;
madhuramimaṃ paguṇaṃ suvibhattaṃ, dhammamimaṃ saraṇatthamupehi.
888. “Yattha ca dinna mahapphalamāhu, catūsu sucīsu purisayugesu;
aṭṭha ca puggala dhammadasā te, saṅghamimaṃ saraṇatthamupehī”ti.–

Tisso gāthāyo abhāsi.

886. Tattha yoti aniyamitavacanaṃ, tassa “tan”ti iminā niyamanaṃ veditabbaṃ. Vadatanti vadantānaṃ. Pavaroti seṭṭho, kathikānaṃ uttamo vādīvaroti attho. Manujesūti ukkaṭṭhaniddeso yathā “satthā devamanussānan”ti. Bhagavā pana devamanussānampi brahmānampi sabbesampi sattānaṃ pavaroyeva, bhagavato ca carimabhave manussesu uppannatāya vuttaṃ “manujesū”ti. Tenevāha “sakyamunī”ti. Sakyakulappasutatāya sakyo, kāyamoneyyādīhi samannāgatato anavasesassa ca ñeyyassa munanato muni cāti sakyamuni. Bhāgyavantatādīhi catūhi kāraṇehi bhagavā. Catūhi maggehi kātabbassa pariññādipabhedassa soḷasavidhassa kiccassa katattā nipphāditattā katakicco. Pāraṃ sakkāyassa paratīraṃ nibbānaṃ gato sayambhuñāṇena adhigatoti pāragato. Asadisena kāyabalena, anaññasādhāraṇena ñāṇabalena, catubbidhasammappadhānavīriyena ca samannāgatattā balavīriyasamaṅgī. Sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā ca gaditattā sugato. Taṃ sugataṃ sammāsambuddhaṃ saraṇatthaṃ saraṇāya parāyaṇāya apāyadukkhavaṭṭadukkhaparittāṇāya upehi upagaccha, ajja paṭṭhāya ahitanivattanena hitasaṃvaḍḍhanena “ayaṃ me bhagavā saraṇaṃ tāṇaṃ leṇaṃ parāyaṇaṃ gati paṭisaraṇan”ti bhaja seva, evaṃ jānāhi vā bujjhassūti attho.
887. Rāgavirāganti ariyamaggamāha. Tena hi ariyā anādikālabhāvitampi rāgaṃ virajjenti. Anejamasokanti ariyaphalaṃ. Tañhi ejāsaṅkhātāya taṇhāya avasiṭṭhānañca sokanimittānaṃ kilesānaṃ sabbaso paṭippassambhanato “anejaṃ asokan”ti ca vuccati. Dhammanti sabhāvadhammaṃ. Sabhāvato gahetabbadhammo hesa yadidaṃ maggaphalanibbānāni, na pariyattidhammo viya paññattidhammavasena. Dhammanti vā paramatthadhammaṃ, nibbānanti attho. Samecca sambhuyya paccayehi kataṃ saṅkhataṃ, na saṅkhatanti asaṅkhataṃ. Tadeva nibbānaṃ. Natthi ettha kiñcipi paṭikūlanti appaṭikūlaṃ. Savanavelāyaṃ upaparikkhaṇavelāyaṃ paṭipajjanavelāyanti sabbadāpi iṭṭhamevāti madhuraṃ. Sabbaññutaññāṇasannissayāya paṭibhānasampadāya pavattitattā suppavattibhāvato nipuṇabhāvato ca paguṇaṃ. Vibhajitabbassa atthassa khandhādivasena kusalādivasena uddesādivasena ca suṭṭhu vibhajanato suvibhattaṃ. Tīhipi padehi pariyattidhammameva vadati. Teneva hissa āpāthakāle viya vimaddanakālepi kathentassa viya suṇantassāpi sammukhībhāvato ubhatopaccakkhatāya dassanatthaṃ “iman”ti vuttaṃ. Dhammanti yathāvapaṭipajjante apāyadukkhapātato dhāraṇatthena dhammaṃ, idaṃ catubbidhassāpi dhammassa sādhāraṇavacanaṃ. Pariyattidhammopi hi saraṇesu ca sīlesu ca patiṭṭhānamattāyapi yathāvapaṭipattiyā apāyadukkhapātato dhāreti eva. Imassa ca atthassa idameva vimānaṃ sādhakanti daṭṭhabbaṃ. Sādhāraṇabhāvena yathāvuttadhammassa paccakkhaṃ katvā dassento puna “iman”ti āha.
888. Yatthāti yasmiṃ ariyasaṅghe. Dinnanti pariccattaṃ annādideyyadhammaṃ. Dinna mahapphalanti gāthāsukhatthaṃ anunāsikalopo kato. Accantameva kilesāsucito visujjhanena sucīsu “sotāpanno sotāpattiphalasacchikiriyāya paṭipanno”ti-ādinā (a. ni. 8.60) vuttesu catūsu purisayugesu. Aṭṭhāti maggaṭṭhaphalaṭṭhesu yugaḷe akatvā visuṃ visuṃ gahaṇena aṭṭha puggalā. Gāthāsukhatthameva cettha “puggala dhammadasā”ti rassaṃ katvā niddeso. Dhammadasāti catusaccadhammassa nibbānadhammassa ca paccakkhato dassanakā. Diṭṭhisīlasāmaññena saṃhatabhāvena saṅghaṃ.
Evaṃ bhagavatā tīhi gāthāhi saraṇaguṇasandassanena saddhiṃ saraṇagamanavidhimhi vutte māṇavo taṃtaṃsaraṇaguṇānussaraṇamukhena saraṇagamanavidhino attano hadaye ṭhapitabhāvaṃ vibhāvento tassā tassā gāthāya anantaraṃ “yo vadataṃ pavaro”ti-ādinā taṃ taṃ gāthaṃ paccanubhāsi. Evaṃ paccanubhāsitvā ṭhitassa pañca sikkhāpadāni sarūpato phalānisaṃsato ca vibhāvetvā tesaṃ samādānavidhiṃ kathesi. So tampi suṭṭhu upadhāretvā pasannamānaso “handāhaṃ bhagavā gamissāmī”ti vatvā ratanattayaguṇaṃ anussaranto taṃyeva maggaṃ paṭipajji. Bhagavāpi “alaṃ imassa ettakaṃ kusalaṃ devalokūpapattiyā”ti jetavanameva agamāsi.
Māṇavassa pana pasannacittassa ratanattayaguṇaṃ sallakkhaṇavasena “saraṇaṃ upemī”ti pavattacittuppādatāya saraṇesu ca, bhagavatā vuttanayena pañcannaṃ sīlānaṃ adhiṭṭhānena sīlesu ca patiṭṭhitassa teneva nayena ratanattayaguṇe anussarantasseva gacchantassa corā magge pariyuṭṭhiṃsu. So te agaṇetvā ratanattayaguṇe anussarantoyeva gacchati. Tañceko coro gumbantaraṃ upanissāya ṭhito visapītena sarena sahasāva vijjhitvā jīvitakkhayaṃ pāpetvā kahāpaṇabhaṇḍikaṃ gahetvā attano sahāyehi saddhiṃ pakkāmi. Māṇavo pana kālaṃ katvā tāvatiṃsabhavane tiṃsayojanike kanakavimāne suttappabuddho viya accharāsahassaparivuto saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvo nibbatti, tassa vimānassa ābhā sātirekāni vīsatiyojanāni pharitvā tiṭṭhati.
Atha māṇavaṃ kālakataṃ disvā setabyagāmavāsino manussā setabyaṃ gantvā tassa mātāpitūnaṃ ukkaṭṭhagāmavāsino ca ukkaṭṭhaṃ gantvā brāhmaṇassa pokkharasātissa kathesuṃ. Taṃ sutvā tassa mātāpitaro ñātimittā brāhmaṇo ca pokkharasāti saparivārā assumukhā rodamānā taṃ padesaṃ agamaṃsu, yebhuyyena setabyavāsino ca ukkaṭṭhavāsino ca icchānaṅgalavāsino ca sannipatiṃsu, mahāsamāgamo ahosi. Atha māṇavassa mātāpitaro maggassa avidūre citakaṃ sajjetvā sarīrakiccaṃ kātuṃ ārabhiṃsu.
Atha bhagavā cintesi “mayi gate chattamāṇavo maṃ vandituṃ āgamissati, āgatañca taṃ katakammaṃ kathāpento kammaphalaṃ paccakkhaṃ kāretvā dhammaṃ desessāmi, evaṃ mahājanassa dhammābhisamayo bhavissatī”ti cintetvā mahatā bhikkhusaṅghena saddhiṃ taṃ padesaṃ upagantvā aññatarasmiṃ rukkhamūle nisīdi chabbaṇṇabuddharaṃsiyo vissajjento. Atha chattamāṇavadevaputtopi attano sampattiṃ paccavekkhitvā, tassā kāraṇaṃ upadhārento saraṇagamanañca sīlasamādānañca disvā, vimhayajāto bhagavati sañjātapasādabahumāno “idānevāhaṃ gantvā bhagavantañca bhikkhusaṅghañca vandissāmi, ratanattayaguṇe ca mahājanassa pākaṭe karissāmī”ti kataññutaṃ nissāya sakalaṃ taṃ araññapadesaṃ ekālokaṃ karonto, saha vimānena āgantvā vimānato oruyha mahatā parivārena saddhiṃ dissamānarūpo upasaṅkamitvā bhagavato pādesu sirasā nipatanto abhivādetvā añjaliṃ paggayha ekamantaṃ aṭṭhāsi. Taṃ disvā mahājano “ko nu kho ayaṃ devo vā brahmā vā”ti acchariyabbhutajāto upasaṅkamitvā bhagavantaṃ parivāresi. Bhagavā tena katapuññakammaṃ pākaṭaṃ kātuṃ–
889. “Na tathā tapati nabhe sūriyo, cando ca na bhāsati na phusso;
yathā atulamidaṃ mahappabhāsaṃ, ko nu tvaṃ tidivā mahiṃ upāgā.
890. “Chindati raṃsī pabhaṅkarassa, sādhikavīsatiyojanāni ābhā;
rattimapi yathā divaṃ karoti, parisuddhaṃ vimalaṃ subhaṃ vimānaṃ.
891. “Bahupadumavicitrapuṇḍarīkaṃ, vokiṇṇaṃ kusumehi nekacittaṃ;
arajavirajahemajālachannaṃ, ākāse tapati yathāpi sūriyo.
892. “Rattambarapītavāsasāhi, agarupiyaṅgucandanussadāhi;
kañcanatanusannibhattacāhi, paripūraṃ gaganaṃva tārakāhi.
893. “Naranāriyo bahuketthanekavaṇṇā, kusumavibhūsitābharaṇettha sumanā;
anilapamuñcitā pavanti surabhiṃ, tapaniyavitatā suvaṇṇachannā.
894. “Kissa saṃyamassa ayaṃ vipāko, kenāsi kammaphalenidhūpapanno;
yathā ca te adhigatamidaṃ vimānaṃ, tadanupadaṃ avacāsi iggha puṭṭho”ti.–

Taṃ devaputtaṃ paṭipucchi.

886. Tattha tapatīti dippati. Nabheti ākāse. Phussoti phussatārakā. Atulanti anupamaṃ, appamāṇaṃ vā. Idaṃ vuttaṃ hoti– yathā idaṃ tava vimānaṃ anupamaṃ appamāṇaṃ pabhassarabhāvena tato eva mahappabhāsaṃ ākāse dippati, na tathā tārakarūpāni dippanti, na cando, tāni tāva tiṭṭhantu, nāpi sūriyo dippati, evaṃbhūto ko nu tvaṃ devalokato imaṃ bhūmipadesaṃ upagato, taṃ pākaṭaṃ katvā imassa mahājanassa kathehīti.