890. Chindatīti vicchindati, pavattituṃ adento paṭihanatīti attho. Raṃsīti rasmiyo. Pabhaṅkarassāti sūriyassa. Tassa ca vimānassa pabhā samantato pañcavīsati yojanāni pharitvā tiṭṭhati. Tenāha “sādhikavīsatiyojanāni ābhā”ti. Rattimapi yathā divaṃ karotīti attano pabhāya andhakāraṃ vidhamantaṃ rattibhāgampi divasabhāgaṃ viya karoti. Parisamantato anto ceva bahi ca suddhatāya parisuddhaṃ. Sabbaso malābhāvena vimalaṃ. Sundaratāya subhaṃ.
891. Bahupadumavicitrapuṇḍarīkanti bahuvidharattakamalañceva vicittavaṇṇasetakamalañca. Setakamalaṃ padumaṃ, rattakamalaṃ puṇḍarīkanti vadanti. Vokiṇṇaṃ kusumehīti aññehi ca nānāvidhehi pupphehi samokiṇṇaṃ. Nekacittanti mālākammalatākammādinānāvidhavicittaṃ. Arajavirajahemajālachannanti sayaṃ apagatarajaṃ virajena niddosena kañcanajālena chāditaṃ.
892. Rattambarapītavāsasāhīti rattavatthāhi ceva pītavatthāhi ca. Ekā hi rattaṃ dibbavatthaṃ nivāsetvā pītaṃ uttariyaṃ karoti, aparā pītaṃ nivāsetvā rattaṃ uttariyaṃ karoti. Taṃ sandhāya vuttaṃ “rattambarapītavāsasāhī”ti Agarupiyaṅgucandanussadāhīti agarugandhena piyaṅgumālāhi candanagandhehi ca ussadāhi, ussannadibbāgarugandhādikāhīti attho. Kañcanatanusannibhattacāhīti kanakasadisasukhumacchavīhi. Paripūranti tahaṃ tahaṃ vicarantīhi saṅgītipasutāhi ca paripuṇṇaṃ.
893. Bahuketthāti bahukā ettha. Anekavaṇṇāti nānārūpā. Kusamavibhūsitābharaṇāti visesato surabhivāyanatthaṃ dibbakusumehi alaṅkatadibbābharaṇā. Etthāti etasmiṃ vimāne. Sumanāti sundaramanā pamuditacittā. Anilapamuñcitā pavanti surabhinti anilena pamuñcitagandhānaṃ pupphānaṃ vāyunā vimuttapattapuṭaṃ viya vibandhatāya vikasitatāya ca sugandhaṃ pavāyanti. “Anilapadhūpitā”tipi paṭhanti, vātena mandaṃ āvuyhamānā hemamayapupphāti attho. Kanakacīrakādīhi veṇi-ādīsu otatatāya tapaniyavitatā. Yebhuyyena kañcanābharaṇehi acchāditasarīratāya suvaṇṇachannā. Naranāriyoti devaputtā devadhītaro ca bahukā ettha tava vimāneti dasseti.
894. Iṅghāti codanatthe nipāto puṭṭhoti pucchito imassa mahājanassa kammaphalapaccakkhabhāvāyāti adhippāyo.
Tato devaputto imāhi gāthāhi byākāsi–
895. “Sayamidha pathe samecca māṇavena, satthānusāsi anukampamāno;
tava ratanavarassa dhammaṃ sutvā, karissāmīti ca bravittha chatto.
896. “Jinavarapavaraṃ upehi saraṇaṃ, dhammañcāpi tatheva bhikkhusaṅghaṃ;
noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.
897. “Mā ca pāṇavadhaṃ vividhaṃ carassu asuciṃ,
na hi pāṇesu asaññataṃ avaṇṇayiṃsu sappaññā;
noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.
898. “Mā ca parajanassa rakkhitampi, ādātabbamamaññitho adinnaṃ;
noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.
899. “Mā ca parajanassa rakkhitāyo, parabhariyā agamā anariyametaṃ;
noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.
900. “Mā ca vitathaṃ aññathā abhāṇi, na hi musāvādaṃ avaṇṇayiṃsu sappaññā;
noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.
901. “Yena ca purisassa apeti saññā, taṃ majjaṃ parivajjayassu sabbaṃ;
noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.
902. “Svāhaṃ idha pañca sikkhā karitvā, paṭipajjitvā tathāgatassa dhamme;
dvepathamagamāsiṃ coramajjhe, te maṃ tattha vadhiṃsu bhogahetu.
903. “Ettakamidaṃ anussarāmi kusalaṃ, tato paraṃ na me vijjati aññaṃ;
tena sucaritena kammunāhaṃ, uppanno tidivesu kāmakāmī.
904. “Passa khaṇamuhuttasaññamassa, anudhammappaṭipattiyā vipākaṃ;
jalamiva yasasā samekkhamānā, bahukāmaṃ pihayanti hīnakammā.
905. “Passa katipayāya desanāya, sugatiñcamhi gato sukhañca patto;
ye ca te satataṃ suṇanti dhammaṃ, maññe te amataṃ phusanti khemaṃ.
906. “Appampi kataṃ mahāvipākaṃ, vipulaṃ hoti tathāgatassa dhamme;
passa katapuññatāya chatto, obhāseti pathaviṃ yathāpi sūriyo.
907. “Kimidaṃ kusalaṃ kimācarema, icceke hi samecca mantayanti;
te mayaṃ punareva laddha mānusattaṃ, paṭipannā viharemu sīlavanto.
908. “Bahukāro anukampako ca satthā, iti me sati agamā divā divassa;
svāhaṃ upagatomhi saccanāmaṃ, anukampassu punapi suṇemha dhammaṃ.
909. “Ye cidha pajahanti kāmarāgaṃ, bhavarāgānusayañca pahāya mohaṃ;
na ca te puna mupenti gabbhaseyyaṃ, parinibbānagatā hi sītibhūtā”ti.
895. Tattha sayamidha pathe samecca māṇavenāti idha imasmiṃ pathe mahāmagge sayameva upagatena māṇavena brāhmaṇakumārena samecca samāgantvā. Diṭṭhadhammikasamparāyikaparamatthehi sattānaṃ yathārahamanusāsanato satthā bhagavā, tvaṃ yaṃ māṇavaṃ yathādhammaṃ anusāsi anukampamāno anuggaṇhanto, tava ratanavarassa aggaratanassa sammāsambuddhassa, taṃ dhammaṃ sutvā iti evaṃ karissāmi yathānusiṭṭhaṃ paṭipajjissāmīti, so chatto chattanāmako māṇavo bravittha kathesīti padayojanā.
896. Evaṃ yathāpucchitaṃ kammaṃ kāraṇato dassetvā idāni taṃ sarūpato vibhāgato ca dassento satthārā samādapitabhāvaṃ attanā ca tattha pacchā patiṭṭhitabhāvaṃ dassetuṃ “jinavarapavaran”ti-ādimāha. Tattha noti paṭhamaṃ avocahaṃ bhanteti bhante bhagavā “saraṇagamanaṃ jānāsī”ti tayā vutto “no”ti na “jānāmī”ti paṭhamaṃ avocaṃ ahaṃ. Pacchā te vacanaṃ tathevakāsinti pacchā tayā vuttaṃ kathaṃ parivattento tava vacanaṃ tatheva akāsiṃ paṭipajjiṃ, tīṇipi saraṇāni upagacchinti attho.
897. Vividhanti uccāvacaṃ, appasāvajjaṃ mahāsāvajjañcāti attho. Mā carassūti mā akāsi. Asucinti kilesāsucimissatāya na suciṃ. Pāṇesu asaññatanti pāṇaghātato avirataṃ. Na hi avaṇṇayiṃsūti na hi vaṇṇayanti. Paccūppannakālatthe hi idaṃ atītakālavacanaṃ. Atha vā “avaṇṇayiṃsū”ti ekadesena sakalassa kālassa upalakkhaṇaṃ, tasmā yathā na vaṇṇayiṃsu atītamaddhānaṃ, evaṃ etarahipi na vaṇṇayanti, anāgatepi na vaṇṇayissantīti vuttaṃ hoti.
898-900. Parajanassa rakkhitanti parapariggahitavatthu. Tenāha “adinnan”ti. Mā agamāti mā ajjhācari. Vitathanti atathaṃ, musāti attho. Aññathāti aññathāva, vitathasaññī evaṃ vitathanti jānanto evaṃ mā bhaṇīti attho.
901. Yenāti yena majjena, pītenāti adhippāyo. Apetīti vigacchati. Saññāti dhammasaññā, lokasaññā eva vā. Sabbanti anavasesaṃ, bījato paṭṭhāyāti attho.
902. Svāhanti so tadā chattamāṇavabhūto ahaṃ. Idha imasmiṃ maggapadese, imasmiṃ vā tava sāsane. Tenāha “tathāgatassa dhamme”ti. Pañca sikkhāti pañca sīlāni. Karitvāti ādiyitvā, adhiṭṭhāyāti attho. Dvepathanti dvinnaṃ gāmasīmānaṃ vemajjhabhūtaṃ pathaṃ, sīmantarikapathanti attho. Teti te corā. Tatthāti sīmantarikamagge. Bhogahetūti āmisakiñcikkhanimittaṃ.
903. Tatoti yathāvuttakusalato paraṃ upari aññaṃ kusalaṃ na vijjati na upalabbhati, yamahaṃ anussareyyanti attho. Kāmakāmīti yathicchitakāmaguṇasamaṅgī.
904. Khaṇamuhuttasaññamassāti khaṇamuhuttamattaṃ pavattasīlassa. Anudhammappaṭipattiyāti yathādhigatassa phalassa anurūpadhammaṃ paṭipajjamānassa bhagavā passa, tuyhaṃ ovādadhammassa vā anurūpāya dhammapaṭipattiyā vuttaniyāmeneva saraṇagamanassa sīlasamādānassa cāti attho. Jalamiva yasasāti iddhiyā parivārasampattiyā ca jalantaṃ viya. Samekkhamānāti passantā. Bahukāti bahavo. Pihayantīti “kathaṃ nu kho mayaṃ edisā bhaveyyāmā”ti patthenti. Hīnakammāti mama sampattito nihīnabhogā.
905. Katipayāyāti appikāya. Yeti ye bhikkhū ceva upāsakādayo ca. Ca-saddo byatireke. Teti tava. Satatanti divase divase.
906. Vipulanti uḷāraphalaṃ vipulānubhāvaṃ. Tathāgatassa dhammeti tathāgatassa sāsane ovāde ṭhatvā katanti yojanā. Evaṃ anuddesikavasena vuttamevatthaṃ attuddesikavasena dassento “passā”ti-ādimāha. Tattha passāti bhagavantaṃ vadati, attānameva vā aññaṃ viya ca katvā vadati.
907. Kimidaṃ kusalaṃ kimācaremāti kusalaṃ nāmetaṃ kiṃsabhāvaṃ kīdisaṃ, kathaṃ vā taṃ ācareyyāma. Icceke hi samecca mantayantīti evameke samecca samāgantvā pathaviṃ parivattentā viya sineruṃ ukkhipantā viya ca sudukkaraṃ katvā mantayanti vicārenti, mayaṃ pana akiccheneva punapi kusalaṃ ācareyyāmāti adhippāyo. Tenevāha “mayan”ti-ādi.
908. Bahukāroti bahūpakāro, mahā-upakāro vā. Anukampakoti kāruṇiko. Ma-kāro padasandhikaro. Itīti evaṃ, bhagavato attani paṭipannākāraṃ sandhāya vadati. Me satīti mayi sati vijjamāne, corehi avadhite evāti attho. Divā divassāti divasassapi divā, kālassevāti attho. Svāhanti so chattamāṇavabhūto ahaṃ. Saccanāmanti “bhagavā arahaṃ sammāsambuddho”ti-ādināmehi avitathanāmaṃ bhūtatthanāmaṃ. Anukampassūti anuggaṇhāhi. Punapīti bhiyyopi suṇemu, tava dhammaṃ suṇeyyāmayevāti attho.
Evaṃ devaputto sabbametaṃ kataññutābhāve ṭhatvā satthu payirupāsane ca dhammassavane ca atittimeva dīpento vadati. Bhagavā devaputtassa ca tattha sannipatitaparisāya ca ajjhāsayaṃ oloketvā anupubbikathaṃ kathesi. Atha nesaṃ allacittataṃ ñatvā sāmukkaṃsikaṃ dhammadesanaṃ pakāsesi. Desanāpariyosāne devaputto ceva mātāpitaro cassa sotāpattiphale patiṭṭhahiṃsu, mahato ca janakāyassa dhammābhisamayo ahosi.
909. Paṭhamaphale patiṭṭhito devaputto uparimaggesu attano garucittīkāraṃ, tadadhigamassa ca mahānisaṃsataṃ vibhāvento “ye cidha pajahanti kāmarāgan”ti pariyosānagāthamāha. Tassattho– ye idha imasmiṃ sāsane ṭhitā pajahanti anavasesato samucchindanti kāmarāgaṃ, na ca te puna upenti gabbhaseyyaṃ orambhāgiyānaṃ saṃyojanānaṃ samucchinnattā. Ye ca pana pahāya mohaṃ sabbaso samugghātetvā bhavarāgānusayañca pajahanti, te puna upenti gabbhaseyyanti vattabbameva natthi. Kasmā? Parinibbānagatā hi sītibhūtā, te hi uttamapurisā anupādisesāya nibbānadhātuyā parinibbānaṃ gatā evaṃ idheva sabbavedayitānaṃ sabbapariḷāhānaṃ byantibhāvena sītibhūtā.
Iti devaputto attano ariyasotasamāpannabhāvaṃ pavedento anupādisesāya nibbānadhātuyā desanāya kūṭaṃ gahetvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā bhikkhusaṅghassa apacitiṃ dassetvā mātāpitaro āpucchitvā devalokameva gato, satthāpi uṭṭhāyāsanā gato saddhiṃ bhikkhusaṅghena. Māṇavassa pana mātāpitaro brāhmaṇo pokkharasāti sabbo ca mahājano bhagavantaṃ anugantvā nivatti. Bhagavā jetavanaṃ gantvā sannipatitāya parisāya imaṃ vimānaṃ vitthārato kathesi. Sā desanā mahājanassa sātthikā ahosīti.

Chattamāṇavakavimānavaṇṇanā niṭṭhitā.