4. Kakkaṭakarasadāyakavimānavaṇṇanā

Uccamidaṃ maṇithūṇaṃ vimānanti kakkaṭakarasadāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu āraddhavipassako kaṇṇasūlena pīḷito akallasarīratāya vipassanaṃ ussukkāpetuṃ nāsakkhi, vejjehi vuttavidhinā bhesajje katepi rogo na vūpasami. So bhagavato etamatthaṃ ārocesi. Athassa bhagavā “kakkaṭakarasabhojanaṃ sappāyan”ti ñatvā āha “gaccha tvaṃ bhikkhu magadhakhette piṇḍāya carāhī”ti.
So bhikkhu “dīghadassinā addhā kiñci diṭṭhaṃ bhavissatī”ti cintetvā “sādhu bhante”ti bhagavato paṭissuṇitvā bhagavantaṃ vanditvā pattacīvaramādāya magadhakhettaṃ gantvā aññatarassa khettapālassa kuṭiyā dvāre piṇḍāya aṭṭhāsi. So ca khettapālo kakkaṭakarasaṃ sampādetvā bhattañca pacitvā “thokaṃ vissamitvā bhuñjissāmī”ti nisinno theraṃ disvā pattaṃ gahetvā kuṭikāyaṃ nisīdāpetvā kakkaṭakarasabhattaṃ adāsi. Therassa taṃ bhattaṃ thokaṃ bhuttassayeva kaṇṇasūlaṃ paṭippassambhi, ghaṭasatena nhāto viya ahosi So sappāyāhāravasena cittaphāsukaṃ labhitvā vipassanāvasena cittaṃ abhininnāmento apariyositeyeva bhojane anavasesato āsave khepetvā arahatte patiṭṭhāya khettapālaṃ āha “upāsaka, tava piṇḍapātabhojanena mayhaṃ rogo vūpasanto, kāyacittaṃ kallaṃ jātaṃ, tvampi imassa puññassa phalena vigatakāyacittadukkho bhavissasī”ti vatvā anumodanaṃ katvā pakkāmi.
Khettapālo aparena samayena kālaṃ katvā tāvatiṃsabhavane dvādasayojanike maṇithambhe kanakavimāne sattasatakūṭāgārapaṭimaṇḍite veḷuriyamayagabbhe nibbatti, dvāre cassa yathūpacitakammasaṃsūcako muttāsikkāgato suvaṇṇakakkaṭako olambamāno aṭṭhāsi. Athāyasmā mahāmoggallāno pubbe vuttanayena tattha gato taṃ disvā imāhi gāthāhi pucchi–
910. “Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
911. “Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.
912. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
913. “Pucchāmi taṃ deva mahānubhāva, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sopissa byākāsi, taṃ dassetuṃ–
914. “So devaputto attamano, moggallānena pucchito;
pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalan”ti.– Vuttaṃ.
915. “Satisamuppādakaro dvāre kakkaṭako ṭhito;
niṭṭhito jātarūpassa, sobhati dasapādako.
916. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
917. “Akkhāmi te bhikkhu mahānubhāva, manussabhūto yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvo, vaṇṇo ca me sabbadisā pabhāsatī”ti.
910. Tattha uccanti accuggataṃ. Maṇithūṇanti padumarāgādimaṇimayathambhaṃ. Samantatoti catūsupi passesu. Rucakatthatāti tassaṃ tassaṃ bhūmiyaṃ suvaṇṇaphalakehi atthatā.
911. Pivasi khādasi cāti kālena kālaṃ upayujjamānaṃ gandhapānaṃ sudhābhojanañca sandhāya vadati. Pavadantīti pavajjanti. Dibbā rasā kāmaguṇettha pañcāti dibbā rasā anappakā pañca kāmaguṇā ettha etasmiṃ tava vimāne saṃvijjantīti attho. Suvaṇṇachannāti hemābharaṇavibhūsitā.
915. Satisamuppādakaroti satuppādakaro, yena puññakammena ayaṃ dibbasampatti mayā laddhā, tattha satuppādassa kārako, “kakkaṭakarasadānena ayaṃ tayā sampatti laddhā”ti evaṃ satuppādaṃ karontoti attho. Niṭṭhito jātarūpassāti jātarūpena siddho jātarūpamayo. Ekamekasmiṃ passe pañca pañca katvā dasa pādā etassāti dasapādako dvāre kakkaṭako ṭhito sobhati. So eva mama puññakammaṃ tādisānaṃ mahesīnaṃ vibhāveti, na ettha mayā vattabbaṃ atthīti adhippāyo. Tenāha “tena metādiso vaṇṇo”ti-ādi. Sesaṃ vuttanayameva.

Kakkaṭakarasadāyakavimānavaṇṇanā niṭṭhitā.