5. Dvārapālakavimānavaṇṇanā

Uccamidaṃ maṇithūṇanti dvārapālakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena ca samayena rājagahe aññataro upāsako cattāri niccabhattāni saṅghassa deti. Tassa pana gehaṃ pariyante ṭhitaṃ corabhayena yebhuyyena pihitadvārameva hoti. Bhikkhū gantvā kadāci dvārassa pihitattā bhattaṃ aladdhāva paṭigacchanti. Upāsako bhariyaṃ āha “kiṃ, bhadde, ayyānaṃ sakkaccaṃ bhikkhā dīyatī”ti? Sā āha “ekesu divasesu ayyā nāgamiṃsū”ti. “Kiṃ kāraṇan”ti? “Dvārassa pihitattā maññe”ti. Taṃ sutvā upāsako saṃvegappatto hutvā ekaṃ purisaṃ dvārapālaṃ katvā ṭhapesi “tvaṃ ajjato paṭṭhāya dvāraṃ rakkhanto nisīda, yadā ca ayyā āgamissanti, tadā te pavesetvā paviṭṭhānaṃ nesaṃ pattapaṭiggahaṇa-āsanapaññāpanādi sabbaṃ yuttapayuttaṃ jānāhī”ti. So “sādhū”ti tathā karonto bhikkhūnaṃ santike dhammaṃ sutvā uppannasaddho kammaphalaṃ saddahitvā saraṇesu ca sīlesu ca patiṭṭhahi, sakkaccaṃ bhikkhū upaṭṭhahi.
Aparabhāge niccabhattadāyako upāsako kālaṃ katvā yāmesu nibbatti. Dvārapālo pana sakkaccaṃ bhikkhūnaṃ upaṭṭhahitvā parassa pariccāge veyyāvaccakaraṇena anumodanena ca tāvatiṃsesu uppajji. Tassa dvādasayojanikaṃ kanakavimānanti-ādi sabbaṃ kakkaṭakavimāne vuttanayeneva veditabbaṃ. Pucchāvissajjanagāthā evamāgatā–
918. “Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
919. “Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.
920. “Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī”ti.
922. “So devaputto attamano…pe… yassa kammassidaṃ phalaṃ”.
923. “Dibbaṃ mamaṃ vassasahassamāyu, vācābhigītaṃ manasā pavattitaṃ;
ettāvatā ṭhassati puññakammo, dibbehi kāmehi samaṅgibhūto.
924. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.
923. Tattha dibbaṃ mamaṃ vassasahassamāyūti yasmiṃ devanikāye sayaṃ uppanno, tesaṃ tāvatiṃsadevānaṃ āyuppamāṇameva vadati. Tesañhi manussānaṃ gaṇanāya vassasataṃ eko rattidivo, tāya rattiyā tiṃsarattiko māso, tena māsena dvādasamāsiko saṃvaccharo, tena saṃvaccharena sahassasaṃvaccharāni āyu, taṃ manussānaṃ gaṇanāya tisso vassakoṭiyo saṭṭhi ca vassasatasahassāni honti. Vācābhigītanti vācāya abhigītaṃ, “āgacchantu ayyā, idaṃ āsanaṃ paññattaṃ, idha nisīdathā”ti-ādinā, “kiṃ ayyānaṃ sarīrassa ārogyaṃ, kiṃ vasanaṭṭhānaṃ phāsukan”ti-ādinā paṭisanthāravasena ca vācāya kathitamattaṃ Manasā pavattitanti “ime ayyā pesalā brahmacārino dhammacārino”ti-ādinā cittena pavattitaṃ pasādamattaṃ, na pana mama santakaṃ kiñci pariccattaṃ atthīti dasseti. Ettāvatāti ettakena evaṃ kathanamattena pasādamattenapi. Ṭhassati puññakammoti katapuñño nāma hutvā devaloke ṭhassati ciraṃ pavattissati, tiṭṭhanto ca dibbehi kāmehi samaṅgībhūto tasmiṃ devanikāye devānaṃ valañjaniyāmeneva dibbehi pañcahi kāmaguṇehi samaṅgībhūto samannāgato hutvā indriyāni paricārento viharatīti attho. Sesaṃ vuttanayameva.

Dvārapālakavimānavaṇṇanā niṭṭhitā.