6. Paṭhamakaraṇīyavimānavaṇṇanā

Uccamidaṃ maṇithūṇanti karaṇīyavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī eko upāsako nhānopakaraṇāni gahetvā aciravatiṃ gantvā nhatvā āgacchanto bhagavantaṃ sāvatthiṃ piṇḍāya pavisantaṃ disvā upasaṅkamitvā vanditvā evamāha “bhante kena nimantitā”ti. Bhagavā tuṇhī ahosi. So kenaci animantitabhāvaṃ ñatvā āha “adhivāsetu me, bhante, bhagavā bhattaṃ anukampaṃ upādāyā”ti. Adhivāsesi bhagavā tuṇhībhāvena. So bhagavantaṃ attano gehaṃ netvā buddhārahaṃ āsanaṃ paññāpetvā tattha bhagavantaṃ nisīdāpetvā paṇītena annapānena santappesi. Bhagavā katabhattakicco tassa anumodanaṃ katvā pakkāmi. Sesaṃ anantaravimānasadisaṃ. Tena vuttaṃ–
926. “Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe… nāriyo ca naccanti suvaṇṇachannā.
928. “Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī”ti.
930. “So devaputto attamano…pe… yassa kammassidaṃ phalaṃ”.
931. “Karaṇīyāni puññāni, paṇḍitena vijānatā;
sammaggatesu buddhesu, yattha dinnaṃ mahapphalaṃ.
931. “Atthāya vata me buddho, araññā gāmamāgato;
kattha cittaṃ pasādetvā, tāvatiṃsūpago ahaṃ.
933. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti.
931. Tattha paṇḍitenāti sappaññena. Vijānatāti attano hitāhitaṃ jānantena. Sammaggatesūti sammāpaṭipannesu, buddhesūti sammāsambuddhesu.
932. Atthāyāti hitāya, vuḍḍhiyā vā. Araññāti vihārato, jetavanaṃ sandhāya vadati Tāvatiṃsūpagoti tāvatiṃsadevakāyaṃ, tāvatiṃsabhavanaṃ vā uppajjanavasena upagato. Sesaṃ vuttanayameva.

Karaṇīyavimānavaṇṇanā niṭṭhitā.