10. (Uttara) pāyāsivimānavaṇṇanā

Yā devarājassa sabhā sudhammāti uttaravimānaṃ. Tassa kā uppatti? Bhagavati parinibbute dhātuvibhāge ca kate tattha tattha thūpesu patiṭṭhāpiyamānesu dhammavinayaṃ saṅgāyituṃ uccinitvā gahitesu mahākassapappamukhesu mahātheresu yāva vassūpagamanā aññesu ca theresu attano attano parisāya saddhiṃ tattha tattha vasantesu āyasmā kumārakassapo pañcahi bhikkhusatehi saddhiṃ setabyanagaraṃ gantvā siṃsapāvane vasi. Atha pāyāsi rājañño therassa tattha vasanabhāvaṃ sutvā mahatā janakāyena parivuto taṃ upasaṅkamitvā paṭisanthāraṃ katvā nisinno attano diṭṭhigataṃ pavedesi. Atha naṃ thero candimasūriyūdāharaṇādīhi paralokassa atthibhāvaṃ pakāsento anekavihitahetūpamālaṅkataṃ diṭṭhigaṇṭhiviniveṭhanaṃ nānānayavicittaṃ pāyāsisuttaṃ (dī. ni. 2.406 ādayo) desetvā taṃ diṭṭhisampadāyaṃ patiṭṭhāpesi.
So visuddhadiṭṭhiko hutvā samaṇabrāhmaṇakapaṇaddhikādīnaṃ dānaṃ dento anuḷārajjhāsayatāya lūkhaṃ adāsi ghāsacchādanamattaṃ kaṇājakaṃ bilaṅgadutiyaṃ sāṇāni ca vatthāni Evaṃ pana asakkaccadānaṃ datvā kāyassa bhedā hīnakāyaṃ upapajji cātumahārājikānaṃ sahabyataṃ. Tassa pana kiccākiccesu yuttappayutto uttaro nāma māṇavo ahosi dāne byāvaṭo. So sakkaccadānaṃ datvā tāvatiṃsakāyaṃ upapanno, tassa dvādasayojanikaṃ vimānaṃ nibbatti. So kataññutaṃ vibhāvento saha vimānena kumārakassapattheraṃ upasaṅkamitvā vimānato oruyha pañcapatiṭṭhitena vanditvā añjaliṃ paggayha aṭṭhāsi. Taṃ thero–
1108. “Yā devarājassa sabhā sudhammā, yatthacchati devasaṅgho samaggo;
tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
1109. “Deviddhipattosi mahānubhāvo…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.– Gāthāhi paṭipucchi.
1110. “So devaputto attamano…pe… yassa kammassidaṃ phalaṃ”;
1111. “ahaṃ manussesu manussabhūto, rañño pāyāsissa ahosiṃ māṇavo;
laddhā dhanaṃ saṃvibhāgaṃ akāsiṃ, piyā ca me sīlavanto ahesuṃ;
annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
1112. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.–

So devaputto tassa imāhi gāthāhi byākāsi.

1108. Tattha devarājassāti sakkassa. Sabhā sudhammāti evaṃnāmakaṃ santhāgāraṃ. Yatthāti yassaṃ sabhāyaṃ. Acchatīti nisīdati. Devasaṅghoti tāvatiṃsadevakāyo. Samaggoti sahito sannipatito.
1111. Pāyāsissa ahosiṃ māṇavoti pāyāsirājaññassa kiccākiccakaro daharatāya māṇavo, nāmena pana uttaro nāma ahosiṃ. Saṃvibhāgaṃ akāsinti ahameva abhuñjitvā yathāladdhaṃ dhanaṃ dānamukhe pariccajanavasena saṃvibhajanaṃ akāsiṃ. Annañca pānañca pariccajantoti vacanaseso. Atha vā dānaṃ vipulaṃ adāsiṃ. Kathaṃ? Sakkaccaṃ. Kīdisaṃ? Annañca pānañcāti yojetabbaṃ.

(Uttara) pāyāsivimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ

Dasavatthupaṭimaṇḍitassa chaṭṭhassa pāyāsivaggassa

Atthavaṇṇanā niṭṭhitā.