9. Dutiyakuṇḍalīvimānavaṇṇanā

Alaṅkato malyadharo suvatthoti dutiyakuṇḍalīvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena dve aggasāvakā kāsīsu janapadacārikaṃ carantāti-ādi sabbaṃ anantarasadisameva.
1101. “Alaṅkato malyadharo suvattho, sukuṇḍalī kappitakesamassu;
āmuttahatthābharaṇo yasassī, dibbe vimānamhi yathāpi candimā.
1102. “Dibbā ca vīṇā pavadanti vagguṃ;
aṭṭhaṭṭhakā sikkhitā sādhurūpā;
dibbā ca kaññā tidasacarā uḷārā, naccanti gāyanti pamodayanti.
1103. “Deviddhipattosi mahānubhāvo…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.– Pucchi.
1104. “So devaputto attamano…pe… yassa kammassidaṃ phalaṃ”;
1105. “ahaṃ manussesu manussabhūto, disvāna samaṇe sādhurūpe;
sampannavijjācaraṇe yasassī, bahussute sīlavante pasanne;
annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
1106. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.
Gāthāsupi apubbaṃ natthi.

Dutiyakuṇḍalīvimānavaṇṇanā niṭṭhitā.