8. Paṭhamakuṇḍalīvimānavaṇṇanā

Alaṅkato malyadharo suvatthoti kuṇḍalīvimānaṃ. Tassa kā upatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena dve aggasāvakā saparivārā kāsīsu cārikaṃ carantā sūriyatthaṅgamanavelāyaṃ aññataraṃ vihāraṃ pāpuṇiṃsu. Taṃ pavattiṃ sutvā tassa vihārassa gocaragāme aññataro upāsako there upasaṅkamitvā vanditvā pādadhovanaṃ pādabbhañjanatelaṃ mañcapīṭhaṃ paccattharaṇaṃ padīpiyañca upanetvā svātanāya ca nimantetvā dutiyadivase mahādānaṃ pavattesi, therā tassa anumodanaṃ vatvā pakkamiṃsu. So aparena samayena kālaṃ katvā tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero imāhi gāthāhi paṭipucchi–
1094. “Alaṅkato malyadharo suvattho, sukuṇḍalī kappitakesamassu;
āmuttahatthābharaṇo yasassī, dibbe vimānamhi yathāpi candimā.
1095. “Dibbā ca vīṇā pavadanti vagguṃ, aṭṭhaṭṭhakā sikkhitā sādhurūpā;
dibbā ca kaññā tidasacarā uḷārā, naccanti gāyanti pamodayanti.
1096. “Deviddhipattosi mahānubhāvo…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sopi tassa imāhi gāthāhi byākāsi–
1097. “So devaputto attamano…pe… yassa kammassidaṃ phalaṃ”.
1098. “Ahaṃ manussesu manussabhūto, disvāna samaṇe sīlavante;
sampannavijjācaraṇe yasassī, bahussute taṇhakkhayūpapanne;
annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
1099. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.
1094. Tattha sukuṇḍalīti sundarehi kuṇḍalehi alaṅkatakaṇṇo. “Sakuṇḍalī”tipi pāṭho, sadisaṃ kuṇḍalaṃ sakuṇḍalaṃ, taṃ assa atthīti sakuṇḍalī, yuttakuṇḍalī aññamaññañca tuyhañca anucchavikakuṇḍalīti attho. Kappitakesamassūti sammākappitakesamassu. Āmuttahatthābharaṇoti paṭimukka-aṅguliyādihatthābharaṇo.
1098. Taṇhakkhayūpapanneti taṇhakkhayaṃ arahattaṃ, nibbānameva vā upagate, adhigatavanteti attho. Sesaṃ vuttanayameva.

Paṭhamakuṇḍalīvimānavaṇṇanā niṭṭhitā.