7. Yavapālakavimānavaṇṇanā

Uccamidaṃ maṇithūṇaṃ vimānanti yavapālakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro duggatadārako yavakhettaṃ rakkhati. So ekadivasaṃ pātarāsatthāya kummāsaṃ labhitvā “khettaṃ gantvā bhuñjissāmī”ti taṃ kummāsaṃ gahetvā yavakhettaṃ gantvā rukkhamūle nisīdi. Tasmiṃ khaṇe aññataro khīṇāsavatthero maggappaṭipanno upakaṭṭhe kāle taṃ ṭhānaṃ patvā yavapālakena nisinnaṃ rukkhamūlaṃ upasaṅkami. Yavapālako velaṃ oloketvā “kacci, bhante, āhāro laddho”ti āha. Thero tuṇhī ahosi. So aladdhabhāvaṃ ñatvā “bhante, upakaṭṭhā velā, piṇḍāya caritvā bhuñjituṃ na sakkā, mayhaṃ anukampāya imaṃ kummāsaṃ paribhuñjathā”ti vatvā therassa taṃ kummāsaṃ adāsi. Thero taṃ anukampanto tassa passantasseva taṃ paribhuñjitvā anumodanaṃ vatvā pakkāmi. Sopi dārako “sudinnaṃ vata mayā īdisassa kummāsadānaṃ dadantenā”ti cittaṃ pasādetvā aparabhāge kālaṃ katvā tāvatiṃsabhavane vuttanayeneva vimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero imāhi gāthāhi paṭipucchi–
1087. “Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sopi tassa imāhi gāthāhi byākāsi–
1089. “So devaputto attamano…pe… yassa kammassidaṃ phalaṃ”.
1090. “Ahaṃ manussesu manussabhūto, ahosiṃ yavapālako;
addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ.
1091. “Tassa adāsahaṃ bhāgaṃ, pasanno sehi pāṇibhi;
kummāsapiṇḍaṃ datvāna, modāmi nandane vane.
1092. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.
Tattha gāthāsupi apubbaṃ natthi.

Yavapālakavimānavaṇṇanā niṭṭhitā.