6. Bhikkhādāyakavimānavaṇṇanā

Uccamidaṃ maṇithūṇaṃ vimānanti bhikkhādāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu addhānamaggapaṭipanno aññataraṃ gāmaṃ piṇḍāya paviṭṭho ekassa gharaddhāre aṭṭhāsi. Tattha aññataro puriso dhotahatthapādo “bhuñjissāmī”ti nisinno bhojanaṃ upanetvā pātiyā pakkhitte taṃ bhikkhuṃ disvā pātiyā bhattaṃ tassa bhikkhuno patte ākiranto tena “ekadesameva dehī”ti vuttopi sabbameva ākiri. So bhikkhu anumodanaṃ vatvā pakkāmi. So puriso “chātajjhattassa bhikkhuno mayā abhuñjitvā bhattaṃ dinnan”ti anussaranto uḷāraṃ pītisomanassaṃ paṭilabhi. So aparabhāge kālaṃ katvā tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero devacārikaṃ caranto mahatiyā deviddhiyā virocamānaṃ disvā imāhi gāthāhi paṭipucchi–
1081. “Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
1082. “Deviddhipattosi mahānubhāvo…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sopi tassa imāhi gāthāhi byākāsi–
1083. “So devaputto attamano…pe… yassa kammassidaṃ phalaṃ”;
1084. “ahaṃ manussesu manussabhūto, disvāna bhikkhuṃ tasitaṃ kilantaṃ;
ekāhaṃ bhikkhaṃ paṭipādayissaṃ, samaṅgi bhattena tadā akāsiṃ.
1085. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;
1084. tattha ekāhaṃ bhikkhanti ekaṃ ahaṃ bhikkhāmattaṃ, ekaṃ bhattavaḍḍhitakanti attho; paṭipādayissanti paṭipādesiṃ adāsiṃ; samaṅgi bhattenāti bhattena samaṅgībhūtaṃ, laddhabhikkhanti attho; evaṃ mahāthero tena devaputtena attano sucaritakamme pakāsite saparivārassa tassa dhammaṃ desetvā manussalokamāgato, taṃ pavattiṃ sammāsambuddhassa kathesi; satthā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi; sā desanā mahājanassa sātthikā ahosīti;

bhikkhādāyakavimānavaṇṇanā niṭṭhitā;