5. Dutiya-upassayadāyakavimānavaṇṇanā

Sūriyo yathā vigatavalāhake nabheti dutiya-upassayadāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena sambahulā bhikkhū gāmakāvāse vassaṃ vasitvā bhagavantaṃ dassanāya rājagahaṃ uddissa gacchantā sāyaṃ aññataraṃ gāmaṃ sampāpuṇiṃsu. Sesaṃ anantaravimānasadisameva.
1075. “Sūriyo yathā vigatavalāhake nabhe…pe…;
(yathā purimavimānaṃ, tathā vitthāretabbaṃ.)
1079. “Vaṇṇo ca me sabbadisā pabhāsatī”ti;
tattha gāthāsupi apubbaṃ natthi;

dutiya-upassayadāyakavimānavaṇṇanā niṭṭhitā;