4. Paṭhama-upassayadāyakavimānavaṇṇanā

Cando yathā vigatavalāhake nabheti upassayadāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu gāmakāvāse vassaṃ vasitvā vutthavasso pavāretvā bhagavantaṃ vandituṃ rājagahaṃ gacchanto antarāmagge sāyaṃ aññataraṃ gāmaṃ pavisitvā vasanaṭṭhānaṃ pariyesanto aññataraṃ upāsakaṃ disvā pucchi– “upāsaka, imasmiṃ gāme atthi kiñci pabbajitānaṃ vasanayoggaṭṭhānan”ti. Upāsako pasannacitto gehaṃ gantvā bhariyāya saddhiṃ mantetvā therassa vasanayoggaṃ ṭhānaṃ paricchinditvā tattha āsanaṃ paññāpetvā pādodakaṃ pādapīṭhaṃ upaṭṭhapetvā theraṃ pavesetvā tasmiṃ pāde dhovante padīpaṃ ujjāletvā mañce paccattharaṇāni paññāpetvā adāsi. Svātanāya ca nimantetvā therassa dutiyadivase bhojetvā pānakatthāya guḷapiṇḍañca datvā theraṃ gacchantaṃ anugantvā nivatti. So aparena samayena saha bhariyāya kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallāno dvīhi gāthāhi paṭipucchi–
1069. “Cando yathā vigatavalāhake nabhe, obhāsayaṃ gacchati antalikkhe;
tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
1070. “Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.
So devaputto imāhi gāthāhi byākāsi–
1071. “So devaputto attamano…pe… yassa kammassidaṃ phalaṃ”;
1072. “ahañca bhariyā ca manussaloke, upassayaṃ arahato adamha;
annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.
1073. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;
tattha gāthāsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva.

Paṭhama-upassayadāyakavimānavaṇṇanā niṭṭhitā.