3. Phaladāyakavimānavaṇṇanā

Uccamidaṃ maṇithūṇanti phaladāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rañño bimbisārassa akāle ambaphalāni paribhuñjituṃ icchā uppajji. So ārāmapālaṃ āha– “mayhaṃ kho, bhaṇe, ambaphalesu icchā uppannā, tasmā ambāni me ānetvā dehī”ti. “Deva, natthi ambesu ambaphalaṃ, apicāhaṃ tathā karomi, sace devo kiñci kālaṃ āgameti, yathā ambā na cirasseva phalaṃ gaṇhantī”ti. “Sādhu, bhaṇe, tathā karohī”ti. Ārāmapālo ārāmaṃ gantvā ambarukkhamūlesu paṃsuṃ apanetvā tādisaṃ paṃsuṃ ākiri, tādisañca udakaṃ āsiñci, yathā na cirasseva ambarukkhā sacchinnapattā ahesuṃ. Atha naṃ paṃsuṃ apanetvā phārusakakasaṭamissakaṃ pākatikaṃ paṃsuṃ ākiritvā sādhukaṃ udakaṃ adāsi. Tadā ambarukkhā na cireneva korakitā pallavitā kuṭamalakajātā hutvā pupphiṃsu, atha salāṭukajātā hutvā phalāni gaṇhiṃsu. Tatthekasmiṃ ambarukkhe paṭhamataraṃ cattāri phalāni manosilācuṇṇapiñjaravaṇṇāni sampannagandharasāni pariṇatāni ahesuṃ.
So tāni gahetvā “rañño dassāmī”ti gacchanto antarāmagge āyasmantaṃ mahāmoggallānaṃ piṇḍāya caramānaṃ disvā cintesi “imāni ambāni aggaphalabhūtāni imassa ayyassa dassāmi kāmaṃ maṃ rājā hanatu vā pabbājetu vā, rañño hi dinne diṭṭhadhamme pūjāmattaṃ appamattakaṃ phalaṃ, ayyassa dinne pana diṭṭhadhammikampi samparāyikampi aparimāṇaṃ phalaṃ bhavissatī”ti. Evaṃ pana cintetvā tāni phalāni therassa datvā rājānaṃ upasaṅkamitvā rañño tamatthaṃ ārocesi. Taṃ sutvā rājā rājapurise āṇāpesi “vīmaṃsatha tāva, bhaṇe, yathāyaṃ āhā”ti. Thero pana tāni phalāni bhagavato upanāmesi. Bhagavā tesu ekaṃ sāriputtattherassa, ekaṃ mahāmoggallānattherassa, ekaṃ mahākassapattherassa datvā ekaṃ attanā paribhuñji. Purisā taṃ pavattiṃ rañño ārocesuṃ.
Rājā taṃ sutvā “dhīro vatāyaṃ puriso, yo attano jīvitampi pariccajitvā puññapasuto ahosi, attano parissamañca ṭhānagatameva akāsī”ti tuṭṭhacitto tassa ekaṃ gāmavaraṃ vatthālaṅkārādīni ca datvā “yaṃ tayā bhaṇe ambaphaladānena puññaṃ pasutaṃ, tato me pattiṃ dehī”ti āha. So “demi, deva, yathāsukhaṃ pattiṃ gaṇhāhī”ti avoca. Ārāmapālo aparabhāge kālaṃ katvā tāvatiṃsesu uppajji tassa soḷasayojanikaṃ kanakavimānaṃ nibbatti sattasatakūṭāgārapaṭimaṇḍitaṃ. Taṃ disvā āyasmā mahāmoggallāno pucchi–
1060. “Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato soḷasa yojanāni;
kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
1061. “Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
aṭṭhaṭṭhakā sikkhitā sādhurūpā, dibbā ca kaññā tidasacarā uḷārā;
naccanti gāyanti pamodayanti.
1062. “Deviddhipattosi mahānubhāvo…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
1063. “So devaputto attamano…pe… yassa kammassidaṃ phalaṃ”;
1064. “phaladāyī phalaṃ vipulaṃ labhati, dadamujugatesu pasannamānaso;
so hi pamodati saggagato tidive, anubhoti ca puññaphalaṃ vipulaṃ.
1065. “Tavevāhaṃ mahāmuni, adāsiṃ caturo phale;
1066. “tasmā hi phalaṃ alameva dātuṃ, niccaṃ manussena sukhatthikena;
dibbāni vā patthayatā sukhāni, manussasobhaggatamicchatā vā.
1067. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.– Sopissa byākāsi.
1061. Tattha aṭṭhaṭṭhakāti ekekasmiṃ kūṭāgāre aṭṭhaṭṭhakā catusaṭṭhiparimāṇā. Sādhurūpāti rūpasampattiyā ca sīlācārasampattiyā ca sikkhāsampattiyā ca sundarasabhāvā. Dibbā ca kaññāti devaccharāyo. Tidasacarāti tidasesu sukhācārā sukhavihāriniyo. Uḷārāti uḷāravibhavā.
1064. Phaladāyīti attanā ambaphalassa dinnattā attānaṃ sandhāya vadati. Phalanti puññaphalaṃ. Vipulanti mahantaṃ labhati manussaloke patiṭṭhitoti adhippāyo. Dadanti dadanto dānahetu. Ujugatesūti ujupaṭipannesu. Saggagatoti uppajjanavasena saggaṃ gato, tatthāpi tidive tāvatiṃsabhavane anubhoti ca puññaphalaṃ vipulaṃ yathāhaṃ, evaṃ aññopīti attho.
1066. Tasmāti yasmā catunnaṃ phalānaṃ dānamattena īdisī sampatti adhigatā, tasmā. Alameva yuttameva. Niccanti sabbakālaṃ. Dibbānīti devalokapariyāpannāni. Manussasobhaggatanti manussesu subhagabhāvaṃ. Sesaṃ vuttanayameva.

Phaladāyakavimānavaṇṇanā niṭṭhitā.