2. Dutiya-agāriyavimānavaṇṇanā

Yathā vanaṃ cittalatanti dutiya-agāriyavimānaṃ. Etthāpi aṭṭhuppatti anantarasadisāva.
1054. “Yathā vanaṃ cittalataṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;
tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
1055. “Deviddhipattosi mahānubhāvo,
manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo,
vaṇṇo ca te sabbadisā pabhāsatī”ti.– Pucchi.
1056. “So devaputto attamano…pe… yassa kammassidaṃ phalaṃ”;
1057. “ahañca bhariyā ca manussaloke, opānabhūtā gharamāvasimha;
annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.
1058. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.–

Attano sampattiṃ byākāsi. Gāthāsupi apubbaṃ natthi.

Dutiya-agāriyavimānavaṇṇanā niṭṭhitā.