6. Pāyāsivaggo

1. Paṭhama-agāriyavimānavaṇṇanā

Yathā vanaṃ cittalataṃ pabhāsatīti agāriyavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe ekaṃ kulaṃ ubhatopasannaṃ hoti sīlācārasampannaṃ opānabhūtaṃ bhikkhūnaṃ bhikkhunīnaṃ. Te dve jayampatikā ratanattayaṃ uddissa yāvajīvaṃ puññāni katvā tato cutā tāvatiṃsesu nibbattiṃsu, tesaṃ dvādasayojanikaṃ kanakavimānaṃ nibbatti. Te tattha dibbasampattiṃ anubhavanti. Athāyasmā mahāmoggallānoti-ādi heṭṭhā vuttanayeneva veditabbaṃ.
1048. “Yathā vanaṃ cittalataṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;
tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
1049. “Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.–

Thero pucchi.

1050. “So devaputto attamano, moggallānena pucchito;
pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ”.
1051. “Ahañca bhariyā ca manussaloke, opānabhūtā gharamāvasimha;
annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.
1052. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.–

Attano sampattiṃ byākāsi. Gāthāsupi apubbaṃ natthi.

Paṭhama-agāriyavimānavaṇṇanā niṭṭhitā.