1020. Sirasminti sīse, rathassa sīseti attho. Siro vā asmiṃ rathe. Cittanti vicittaṃ. Maṇicandakappitanti maṇimayamaṇḍalānuviddhaṃ candamaṇḍalasadisena maṇinā anuviddhaṃ. Ruciraṃ pabhassaranti iminā tassa candamaṇḍalasadisataṃyeva vibhāveti, sadā visuddhanti iminā panassa candamaṇḍalatopi visesaṃ dasseti. Suvaṇṇarājīhīti antarantarā vaṭṭākārena saṇṭhitāhi suvaṇṇalekhāhi. Saṅgatanti sahitaṃ. Veḷuriyarājīvāti antarantarā suvaṇṇarājīhi khacitamaṇimaṇḍalattā veḷuriyarājīhi viya sobhati. “Veḷuriyarājīhī”ti ca paṭhanti.
1021. Vāḷīti vāḷavanto sampannavāḷadhino, asse sandhāya vadati “Vājī”ti vā pāṭho. Maṇicandakappitāti cāmarolambanaṭṭhānesu maṇimayacandakānuviddhā. Ārohakambūti uccā ceva tadanurūpapariṇāhā ca, ārohapariṇāhasampannāti attho. Sujavāti sundarajavā javavanto mahājavā, sobhanagatikāti attho. Brahūpamāti brahā viya paminitabbā, attano pamāṇato adhikā viya paññāyantāti attho. Brahāti vuḍḍhā pavaḍḍhasabbaṅgapaccaṅgā. Mahantāti mahānubhāvā mahiddhikā. Balinoti sarīrabalena ca ussāhabalena ca balavanto. Mahājavāti sīghavegā. Mano tavaññāyāti tava cittaṃ ñatvā. Tathevāti cittānurūpameva. Siṃsareti saṃsappare, pavattareti attho.
1022. Imeti yathāvutta-asse sandhāyāha. Sabbeti sahassamattāpi. Sahitāti samānajavatāya samānagamanatāya ca gatiyaṃ sahitā, aññamaññaṃ anūnādhikagamanāti attho. Catūhi pādehi kamanti gacchantīti catukkamā. Samaṃ vahantīti “sahitā”ti padena vuttamevatthaṃ pākaṭataraṃ karoti. Mudukāti mudusabhāvā, bhadrā ājānīyāti attho. Tenāha “anuddhatā”ti, uddhatarahitā khobhaṃ akarontāti attho. Āmodamānāti pamodamānā, akhaḷuṅkatāya aññamaññaṃ rathikādīnañca tuṭṭhiṃ pavedayantāti attho.
1023. Dhunantīti cāmarabhāraṃ kesarabhāraṃ vāladhiñca vidhunanti. Vaggantīti kadāci pade padaṃ nikkhipantā vagganena gamanena gacchanti. Patantīti kadāci pavattanti, laṅghantīti attho. “Plavantī”ti ca keci paṭhanti, soyevattho. Abbhuddhunantāti kammasippinā sukate suṭṭhu nimmite khuddakaghaṇṭādi-assālaṅkāre abhi-uddhunantā adhikaṃ uddhunantā. Tesanti tesaṃ piḷandhanānaṃ.
1024. Rathassa ghosoti yathāvutto rathanigghoso. Apiḷandhanāna cāti a-kāro nipātamattaṃ Piḷandhanānaṃ ābharaṇānaṃ. Apiḷandhananti ca ābharaṇapariyāyoti vā vadanti, rathassānaṃ ābharaṇānañcaghosoti attho. Khurassanādoti turaṅgānaṃ khuranipātasaddo. Kiñcāpi assā ākāsena gacchanti, madhurassa pana khuranipātasaddassa upaladdhihetubhūtena kammunā tesaṃ khuranikkhepe khuranikkhepe paṭighāto labbhatīti vadanti. Abhihiṃsanāya cāti assānaṃ adhikahiṃsanena ca, antarantarā assehi pavattitahesanena cāti attho. “Abhihesanāya cā”ti keci paṭhanti. Samitassāti samuditassa dibbajanassa ghoso ca suvaggu sumadhuraṃ suyyati. Kiṃ viyāti āha “gandhabbatūriyāni vicitrasaṃvane”ti, citralatāvane gandhabbadevaputtānaṃ pañcaṅgikatūriyāni viya. Tūriyasannissito hi saddo “tūriyānī”ti vutto nissayavohārena. “Gandhabbatūriyāna ca vicitrasaṃvane”ti ca pāṭho, “tūriyānañca”iti anunāsikaṃ ānetvā yojetabbaṃ. Apare “gandhabbatūriyāni vicitrapavane”ti paṭhanti.
1025. Rathe ṭhitātāti rathe ṭhitā etā. Migamandalocanāti migacchāpikānaṃ viya mudusiniddhadiṭṭhinipātā. Āḷārapamhāti bahalasaṅgatapakhumā, gopakhumāti attho. Hasitāti pahasitā, pahaṃsitamukhāti attho Piyaṃvadāti piyavādiniyo. Veḷuriyajālāvatatāti veḷuriyamaṇimayena jālena chāditasarīrā. Tanucchavāti sukhumacchaviyo. Sadevāti sadā eva sabbakālameva. Gandhabbasūraggapūjitāti gandhabbadevatāhi ceva aparāhi ca aggadevatāhi laddhapūjā.
1026. Tā rattarattambarapītavāsasāti rajanīyarūpā ca rattapītavatthā ca. Abhirattalocanāti visesato rattarājīhi upasobhitanayanā. Kule sujātāti sindhavakule sujātā visiṭṭhadevanikāye sambhavā. Sutanūti sundarasarīrā. Sucimhitāti suddhasitakaraṇā.
1027. Tā kambukeyūradharāti suvaṇṇamayakeyūradharā. Sumajjhimāti vilaggamajjhā. Ūruthanūpapannāti sampanna-ūruthanā, kadalikkhandhasadisa-ūru ceva samuggasadisathanā ca. Vaṭṭaṅguliyoti anupubbato vaṭṭaṅguliyo. Sumukhāti sundaramukhā, pamuditamukhā vā. Sudassanāti dassanīyā.
1028. Aññāti ekaccā. Suveṇīti sundarakesaveṇiyo. Susūti daharā. Missakesiyoti rattamālādīhi missitakesavaṭṭiyo. Kathaṃ? Samaṃ vibhattāhi pabhassarāhi cāti, samaṃ aññamaññasadisaṃ nānāvibhattivasena vibhattāhi suvaṇṇacīrādikhacitāhi indanīlamaṇi-ādayo viya pabhassarāhi kesavaṭṭīhi missitakesiyoti yojanā. Anubbatāti anukūlakiriyā. ti accharāyo.
1029. Candanasāravositāti sārabhūtena dibbacandanena ullittā vicchuritā.
1031. Kaṇṭhesūti-ādinā gīvūpagahatthūpagapādūpagasīsūpagādi-ābharaṇāni dasseti. Obhāsayantīti kaṇṭhesu yāni piḷandhanāni, tehi obhāsayantīti yojanā. Evaṃ sesesupi. Abbhuddayanti abhi-uggacchanto, “abbhuddasan”tipi pāṭho, soyevattho. Sāradikoti saradakāliko. Bhāṇumāti sūriyo. So hi abbhādidosavirahena dasapi disā suṭṭhu obhāseti.
1032. Vātassa vegena cāti manuññagandhūpahāraṃ saddūpahārañca karontena upaharantena viya vāyantena vātassa vegena rathaturaṅgavegena ca. Muñcantīti vissajjenti. Ruciranti pañcaṅgikatūriyāni viya uparūpari rucidāyakaṃ. Sucinti suddhaṃ asaṃsaṭṭhaṃ. Subhanti manuññaṃ. Sabbehi viññūhi sutabbarūpanti sabbehipi viññujātikehi gandhabbasamayaññūhi sotabbaṃ savanīyaṃ uttamasabhāvaṃ ghosaṃ muñcantīti yojanā.
1033. Uyyānabhūmyāti uyyānabhūmiyaṃ. Duvaddhatoti dvīhi addhapassehi. “Dubhato ca ṭhitā”tipi paṭhanti, soyevattho. Rathāti rathe. Nāgāti nāge. Upayogatthe hi etaṃ paccattavacanaṃ. Saroti rathanāgatūriyāni paṭicca nibbatto saro. Devindāti devaputtaṃ ālapati. Vīṇā yathā pokkharapattabāhubhīti yathā vīṇā sammadeva yojitehi doṇipattabāhudaṇḍehi taṃtaṃmucchanānurūpaṃ avaṭṭhitehi vādiyamānā suṇantaṃ janaṃ pamodeti, evaṃ taṃ rathādayo attano sarena pamodayanti. Susikkhitabhāvena pokkharabhāvaṃ sundarabhāvaṃ pattehi vīṇāvādakassa hatthehi pavāditā vīṇā yathā mahājanaṃ pamodeti, evaṃ taṃ rathādayo attano sarena pamodayantīti.
1034. Imāsu vīṇāsūti gāthāya ayaṃ saṅkhepattho– imāsu ujukoṭivaṅkabrahatīnandinītisara-ādibhedāsu bahūsu vīṇāsu siniddhamadhurassaratāya vaggūsu tato eva manuññarūpāsu hadayeritaṃ hadayaṅgamaṃ hadayahāriniṃ pītiṃ pītinimittaṃ pavajjamānāsu pavādiyamānāsu accharā devakaññā pītivegukkhittatāya attano susikkhitatāya ca dibbapadumesu bhamanti naccaṃ dassentiyo sañcaranti.
1035. Imānīti idaṃ paccekaṃ yojetabbaṃ “imāni gītāni, imāni vāditāni, imāni naccāni cā”ti. Samenti ekatoti ekajjhaṃ samarasāni honti. Atha vā samenti ekatoti ekato ekajjhaṃ samāni samarasāni karonti, tantissaraṃ gītassarena, gītassarañca tantissarena saṃsandantiyo naccanena yathādhigate hassādirase aparihāpentiyo samenti samānentīti attho. Atthettha naccanti athettha accharā obhāsayantīti evaṃ gītādīni samarase karontiyo atha aññā ekaccā accharā ettha etasmiṃ tava rathe naccanti, atha aññā varitthiyo uttamitthiyo naccaṃ passantiyo attano sarīrobhāsena ceva vatthābharaṇa-obhāsena ca ettha etasmiṃ padese ubhato dvīsu passesu dasapi disā kevalaṃ obhāsayanti vijjotayantīti attho.
1036. Soti so tvaṃ evaṃbhūto. Tūriyagaṇappabodhanoti dibbatūriyasamūhena katapītipabodhano. Mahīyamānoti pūjīyamāno. Vajirāvudhorivāti indo viya.
1037. Uposathaṃ kaṃ vā tuvaṃ upāvasīti aññehipi uposatho upavasīyati, tvaṃ kaṃ vā kīdisaṃ nāma uposathaṃ upavasīti pucchati. Dhammacariyanti dānādipuññapaṭipattiṃ. Vatanti vatasamādānaṃ. Abhirocayīti abhirocesi, ruccitvā pūresīti attho. “Abhirādhayī”tipi pāṭho, sādhesi nipphādesīti attho.
1038. Idanti nipātamattaṃ, idaṃ vā phalanti adhippāyo. Abhirocaseti abhibhavitvā vijjotasi.
Evaṃ mahātherena puṭṭho devaputto tamatthaṃ ācikkhi. Tena vuttaṃ–
1040. “So devaputto attamano, moggallānena pucchito;
pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalan”ti.
1041. “Jitindriyaṃ buddhamanomanikkamaṃ, naruttamaṃ kassapamaggapuggalaṃ;
avāpurantaṃ amatassa dvāraṃ, devātidevaṃ satapuññalakkhaṇaṃ.
1042. “Tamaddasaṃ kuñjaramoghatiṇṇaṃ, suvaṇṇasiṅgīnadabimbasādisaṃ;
disvāna taṃ khippamahuṃ sucīmano, tameva disvāna subhāsitaddhajaṃ.
1043. “Tamannapānaṃ athavāpi cīvaraṃ, suciṃ paṇītaṃ rasasā upetaṃ;
pupphābhikiṇṇamhi sake nivesane, patiṭṭhapesiṃ sa asaṅgamānaso.
1044. “Tamannapānena ca cīvarena ca, khajjena bhojjena ca sāyanena ca;
santappayitvā dvipadānamuttamaṃ, so saggaso devapure ramāmahaṃ.
1045. “Etenupāyena imaṃ niraggaḷaṃ, yaññaṃ yajitvā tividhaṃ visuddhaṃ;
pahāyahaṃ mānusakaṃ samussayaṃ, indūpamo devapure ramāmahaṃ.
1046. “Āyuñca vaṇṇañca sukhaṃ balañca, paṇītarūpaṃ atikaṅkhatā muni;
annañca pānañca bahuṃ susaṅkhataṃ, patiṭṭhapetabbamasaṅgamānase.
1047. “Nayimasmiṃ loke parasmiṃ vā pana, buddhena seṭṭho va samo va vijjati;
āhuneyyānaṃ paramāhutiṃ gato, puññatthikānaṃ vipulapphalesinan”ti.
1041. Tattha jitindriyanti manacchaṭṭhānaṃ indriyānaṃ bodhimūleyeva aggamaggena jitattā nibbisevanabhāvassa katattā jitindriyaṃ. Abhiññeyyādīnaṃ abhiññeyyādibhāvato anavasesato abhisambuddhattā buddhaṃ. Puripuṇṇavīriyatāya anomanikkamaṃ caturaṅgasamannāgatassa vīriyassa catubbidhasammappadhānassa ca pāripūriyāti attho. Naruttamanti narānaṃ uttamaṃ dvipaduttamaṃ. Kassapanti bhagavantaṃ gottena vadati. Avāpurantaṃ amatassa dvāranti koṇāgamanassa bhagavato sāsanantaradhānato pabhuti pihitaṃ nibbānamahānagarassa dvāraṃ ariyamaggaṃ vivarantaṃ. Devātidevanti sabbesampi devānaṃ atidevaṃ. Satapuññalakkhaṇanti anekasatapuññavasena nibbattamahāpurisalakkhaṇaṃ.
1042. Kuñjaranti kilesapaṭisattunimmaddanena kuñjarasadisaṃ, mahānāganti attho. Catunnaṃ oghānaṃ saṃsāramahoghassa taritattā oghatiṇṇaṃ. Suvaṇṇasiṅgīnadabimbasādisanti siṅgīsuvaṇṇajambunadasuvaṇṇarūpasadisaṃ, kañcanasannibhattacanti attho. Disvāna taṃ khippamahuṃ sucīmanoti taṃ kassapasammāsambuddhaṃ disvā khippaṃ tāvadeva “sammāsambuddho bhagavā”ti pasādavasena kilesamalāpagamanena sucimano visuddhamano ahosiṃ, tañca kho tameva disvāna taṃ disvā eva. Subhāsitaddhajanti dhammaddhajaṃ.
1043. Tamannapānanti tamhi bhagavati annañca pānañca. Athavāpi cīvaranti atha cīvarampi. Rasasā upetanti rasena upetaṃ sādurasaṃ, uḷāranti attho Pupphābhikiṇṇamhīti ganthitehi ca aganthikehi ca pupphehi olambanavasena santharaṇavasena ca abhikiṇṇe. Patiṭṭhapesinti paṭipādesiṃ adāsiṃ. Asaṅgamānasoti katthaci alaggacitto so ahanti yojanā.
1044. Saggasoti aparāparūpapattivasena sagge sagge, tatthāpi ca devapure sudassanamahānagare. Ramāmīti kīḷāmi modāmi.
1045. Etenupāyenāti gopālabrāhmaṇakāle sasāvakasaṅghassa kassapabhagavato yathā asadisadānaṃ adāsiṃ, etena upāyena. Imaṃ niraggaḷaṃ yaññaṃ yajitvā tividhaṃ visuddhanti anāvaṭadvāratāya muttacāgatāya ca niraggaḷaṃ, tīsupi kālesu tīhi dvārehi karaṇakārāpanānussaraṇavidhīhi sampannatāya tividhaṃ, tattha saṃkilesābhāvena visuddhaṃ aparimitadhanapariccāgabhāvena mahācāgatāya yaññaṃ yajitvā, mahādānaṃ datvāti attho. Taṃ pana dānaṃ cirakatampi khettavatthucittānaṃ uḷāratāya antarantarā anussaraṇena attano pākaṭaṃ āsannaṃ paccakkhaṃ viya upaṭṭhitaṃ gahetvā āha “iman”ti.
1046. Evaṃ devaputto attanā katakammaṃ therassa kathetvā idāni tādisāya sampattiyā parepi patiṭṭhāpetukāmataṃ tathāgate ca uttamaṃ attano pasādabahumānaṃ pavedento “āyuñca vaṇṇañcā”ti-ādinā gāthādvayamāha. Tattha abhikaṅkhatāti icchantena. Munīti theraṃ ālapati.
1047. Nayimasmiṃ loketi devaputto attano paccakkhabhūtaṃ lokaṃ vadati. Parasminti tato aññasmiṃ. Etena sabbepi sadevake loke dasseti. Samo ca vijjatīti seṭṭho tāva tiṭṭhatu samo eva na vijjatīti attho. Āhuneyyānaṃ paramāhutiṃ gatoti imasmiṃ loke yattakā āhuneyyā nāma, tesu sabbesu paramāhutiṃ paramaṃ āhuneyyabhāvaṃ gato. “Dakkhiṇeyyānaṃ paramaggataṃ gato”ti vā pāṭho, tattha paramaggatanti paramaṃ aggabhāvaṃ, aggadakkhiṇeyyabhāvanti attho. Kesanti āha “puññatthikānaṃ vipulapphalesinan”ti, puññena atthikānaṃ vipulaṃ mahantaṃ puññaphalaṃ icchantānaṃ, tathāgato eva lokassa puññakkhettanti dasseti. Keci pana “āhuneyyānaṃ paramaggataṃ gato”ti paṭhanti, soyevattho.
Evaṃ kathentameva taṃ thero kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittañca ñatvā saccāni pakāsesi. So saccapariyosāne sotāpattiphale patiṭṭhahi. Atha thero manussalokaṃ āgantvā bhagavato tamatthaṃ attanā ca devaputtena ca kathitaniyāmeneva ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattapariyāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Mahārathavimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ

Cuddasavatthupaṭimaṇḍitassa pañcamassa mahārathavaggassa

Atthavaṇṇanā niṭṭhitā.