14. Mahārathavimānavaṇṇanā

Sahassayuttaṃ hayavāhanaṃ subhanti mahārathavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavane gopālassa nāma devaputtassa attano vimānato nikkhamitvā sahassayuttaṃ mahantaṃ dibbarathaṃ abhiruyha mahantena parivārena mahatiyā deviddhiyā uyyānakīḷanatthaṃ gacchantassa avidūre pāturahosi. Taṃ disvā devaputto sañjātagāravabahumāno sahasā rathato oruyha upasaṅkamitvā pañcapatiṭṭhitena vanditvā añjaliṃ sirasi paggayha aṭṭhāsi.
Tassidaṃ pubbakammaṃ– so kira vipassiṃ bhagavantaṃ suvaṇṇamālāya pūjetvā “imassa puññassa ānubhāvena mayhaṃ bhave bhave sovaṇṇamayā uracchadamālā nibbattatū”ti katapaṇidhānāya anekakappesu sugatīsuyeva saṃsarantiyā kassapassa bhagavato kāle kikissa kāsirañño aggamahesiyā kucchimhi nibbattāya yathāpaṇidhānaṃ suvaṇṇamālālābhena “uracchadamālā”ti laddhanāmāya devakaññāsadisāya rājadhītāya ācariyo gopālo nāma brāhmaṇo hutvā sasāvakasaṅghassa kassapassa bhagavato asadisadānādīni mahādānāni pavattetvā indriyānaṃ aparipakkabhāvena attānaṃ rājadhītarañca uddissa satthārā desitaṃ dhammaṃ sutvāpi visesaṃ nibbattetuṃ asakkonto puthujjanakālakiriyameva katvā yathūpacitapuññānubhāvena tāvatiṃsesu yojanasatike kanakavimāne nibbatti, anekakoṭi-accharāparivāro ahosi, sattaratanamayo cassa sahassayutto suvibhattabhittivicitto siniddhamadhuranigghoso attano pabhāsamudayena avahasanto viya divaṅkaramaṇḍalaṃ dibbo ājaññaratho nibbatti.
So tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā aparāparaṃ devesuyeva saṃsaranto imasmiṃ buddhuppāde tasseva kammassa vipākāvasesena yathāvuttasampattivibhavo gopālo eva nāma devaputto hutvā tāvatiṃsesuyeva nibbatti. Taṃ sandhāya vuttaṃ “tena ca samayena āyasmā mahāmoggallāno…pe… añjaliṃ sirasi paggayha aṭṭhāsī”ti.
Evaṃ pana upasaṅkamitvā ṭhitaṃ taṃ devaputtaṃ āyasmā mahāmoggallāno imāhi gāthāhi pucchi–
1015. “Sahassayuttaṃ hayavāhanaṃ subhaṃ, āruyhimaṃ sandanaṃ nekacittaṃ;
uyyānabhūmiṃ abhito anukkamaṃ, purindado bhūtapatīva vāsavo.
1016. “Sovaṇṇamayā te rathakubbarā ubho, phalehi aṃsehi atīva saṅgatā;
sujātagumbā naravīraniṭṭhitā, virocati pannaraseva cando.
1017. “Suvaṇṇajālāvatato ratho ayaṃ, bahūhi nānāratanehi cittito;
sunandighoso ca subhassaro ca, virocatī cāmarahatthabāhubhi.
1018. “Imā ca nābhyo manasābhinimmitā, rathassa pādantaramajjhabhūsitā;
imā ca nābhyo satarājicittitā, sateratā vijjurivappabhāsare.
1019. “Anekacittāvatato ratho ayaṃ, puthū ca nemī ca sahassaraṃsiko;
tesaṃ saro suyyati vaggurūpo, pañcaṅgikaṃ tūriyamivappavāditaṃ.
1020. “Sirasmiṃ cittaṃ maṇicandakappitaṃ, sadā visuddhaṃ ruciraṃ pabhassaraṃ;
suvaṇṇarājīhi atīva saṅgataṃ, veḷuriyarājīva atīva sobhati.
1021. “Ime ca vāḷī maṇicandakappitā, ārohakambū sujavā brahūpamā;
brahā mahantā balino mahājavā, mano tavaññāya tatheva siṃsare.
1022. “Ime ca sabbe sahitā catukkamā, mano tavaññāya tatheva siṃsare;
samaṃ vahantī mudukā anuddhatā, āmodamānā turagānamuttamā.
1023. “Dhunanti vagganti patanti cambare, abbhuddhunantā sukate piḷandhane;
tesaṃ saro suyyati vaggurūpo, pañcaṅgikaṃ tūriyamivappavāditaṃ.
1024. “Rathassa ghoso apiḷandhanāna ca, khurassa nādo abhihiṃsanāya ca;
ghoso suvaggū samitassa suyyati, gandhabbatūriyāni vicitrasaṃvane.
1025. “Rathe ṭhitātā migamandalocanā, āḷārapamhā hasitā piyaṃvadā;
veḷuriyajālāvatatā tanucchavā, sadeva gandhabbasūraggapūjitā.
1026. “Tā rattarattambarapītavāsasā, visālanettā abhirattalocanā;
kule sujātā sutanū sucimhitā, rathe ṭhitā pañjalikā upaṭṭhitā.
1027. “Tā kambukeyūradharā suvāsasā, sumajjhimā ūruthanūpapannā;
vaṭṭaṅguliyo sumukhā sudassanā, rathe ṭhitā pañjalikā upaṭṭhitā.
1028. “Aññā suveṇī susu missakesiyo, samaṃ vibhattāhi pabhassarāhi ca;
anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.
1029. “Āveḷiniyo padumuppalacchadā, alaṅkatā candanasāravāsitā;
anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.
1030. “Tā māliniyo padumuppalacchadā, alaṅkatā candanasāravāsitā;
anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.
1031. “Kaṇṭhesu te yāni piḷandhanāni, hatthesu pādesu tatheva sīse;
obhāsayantī dasa sabbaso disā, abbhuddayaṃ sāradikova bhāṇumā.
1032. “Vātassa vegena ca sampakampitā, bhujesu mālā apiḷandhanāni ca;
muñcanti ghosaṃ ruciraṃ suciṃ subhaṃ, sabbehi viññūhi sutabbarūpaṃ.
1033. “Uyyānabhūmyā ca duvaddhato ṭhitā, rathā ca nāgā tūriyāni ca saro;
tameva devinda pamodayanti, vīṇā yathā pokkharapattabāhubhi.
1034. “Imāsu vīṇāsu bahūsu vaggūsu, manuññarūpāsu hadayeritaṃ pītiṃ;
pavajjamānāsu atīva accharā, bhamanti kaññā padumesu sikkhitā.
1035. “Yadā ca gītāni ca vāditāni ca, naccāni cimāni samenti ekato;
athettha naccanti athettha accharā, obhāsayantī ubhato varitthiyo.
1036. “So modasi tūriyagaṇappabodhano, mahīyamāno vajirāvudhoriva;
imāsu vīṇāsu bahūsu vaggūsu, manuññarūpāsu hadayeritaṃ pītiṃ.
1037. “Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūto purimāya jātiyā;
uposathaṃ kaṃ vā tuvaṃ upāvasi, kaṃ dhammacariyaṃ vatamābhirocayi.
1038. “Nayīdamappassa katassa kammuno, pubbe suciṇṇassa uposathassa vā;
iddhānubhāvo vipulo ayaṃ tava, yaṃ devasaṅghaṃ abhirocase bhusaṃ.
1039. “Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;
atho añjalikammassa, taṃ me akkhāhi pucchito”ti.
1015. Tattha sahassayuttanti sahassena yuttaṃ, sahassaṃ vā yuttaṃ yojitaṃ etasminti sahassayuttaṃ. Kassa panetaṃ sahassanti? “Hayavāhanan”ti anantaraṃ vuccamānattā hayānanti ayamattho viññāyateva. Hayā vāhanaṃ etassāti hayavāhanaṃ. Keci pana “sahassayuttahayavāhanan”ti anunāsikalopaṃ ekameva samāsapadaṃ katvā vaṇṇenti, etasmiṃ pakkhe hayavāhanaṃ viya vāhananti attho yujjati. Hayavāhanasahassayuttaṃ yuttahayavāhanasahassanti hi attho. Apare pana “sahassayuttanti sahassadibbājaññayuttan”ti vadanti. Sandananti rathaṃ. Nekacittanti anekacittaṃ nānāvidhavicittavantaṃ. Uyyānabhūmiṃ abhitoti uyyānabhūmiyā samīpe. “Abhito”ti hi padaṃ apekkhitvā sāmi-atthe etaṃ upayogavacanaṃ. Keci pana “uyyānabhūmyā”tipi paṭhanti, te saddanayampi anupadhārentā paṭhanti. Anukkamanti gacchanto purindado bhūtapatīva vāsavo virocasīti sambandho.
1016. Sovaṇṇamayāti suvaṇṇamayā. Teti tava. Rathakubbarā ubhoti rathassa ubhosu passesu vedikā. Yo hi rathassa sobhanatthañceva upari ṭhitānaṃ guttatthañca ubhosu passesu vedikākārena parikkhepo karīyati, tassa purimabhāge ubhosu passesu yāva rathīsā, tāva hatthehi gahaṇayoggo rathassa avayavaviseso, idha so eva kubbaroti adhippeto. Tenevāha “ubho”ti. Aññattha pana rathīsā kubbaroti vuccati. Phalehīti rathūpatthambhassa dakkhiṇavāmabhedehi dvīhi phalehi, pariyantāvettha phalāti vuttā. Aṃsehīti kubbaraphale patiṭṭhitehi heṭṭhima-aṃsehi. Atīva saṅgatāti ativiya suṭṭhu saṅgatā suphassitā nibbivarā. Idañca sippiviracite kittimarathe labbhamānavisesaṃ tattha āropetvā vuttaṃ. So pana aporisatāya akittimo sayaṃjāto kenaci aghaṭitoyeva. Sujātagumbāti susaṇṭhitathambhakasamudāyā. Ye hi vedikāya nirantaraṃ ṭhitā susaṇṭhitaghaṭakādi-avayavavisesavanto thambhakasamudāyā, tesaṃ vasenevaṃ vuttaṃ “sujātagumbā”ti. Naravīraniṭṭhitāti sippācariyehi niṭṭhāpitasadisā. Sippācariyā hi attano sarīrakhedaṃ acintetvā vīriyabalena sippassa suṭṭhu vicāraṇato naresu vīriyavantoti idha “naravīrā”ti vuttā. Naravīrāti vā devaputtassa ālapanaṃ. Niṭṭhitāti pariyositā paripuṇṇasobhātisayā. “Naravīranimmitā”ti vā pāṭho, naresu dhitisampannehi nimmitasadisāti attho. Evaṃvidhakubbaratāya ayaṃ tava ratho virocati. Kiṃ viya? Pannaraseva cando, sukkapakkhe pannarasiyaṃ paripuṇṇakāle candimā viya.
1017. Suvaṇṇajālāvatatoti suvaṇṇajālakehi avatato chādito. “Suvaṇṇajālāvitato”tipi pāṭho, gavacchitoti attho. Bahūhīti anekehi. Nānāratanehīti padumarāgaphussarāgādinānāvidharatanehi. Sunandighosoti suṭṭhu nanditabbaghoso, savanīyamadhuraninnādoti attho. Sunandighosoti vā suṭṭhu katanandighoso, naccanādīnaṃ dassanādīsu pavattitasādhukārasaddādivasena katapamodaninnādoti attho, “kālena kālaṃ āsīvādanavasena suṭṭhu payuttanandighoso”ti ca vadanti. Subhassaroti suṭṭhu ativiya obhāsanasabhāvo, tattha vā pavattamānānaṃ devatānaṃ sobhanena gītavāditassarena subhassaro. Cāmarahatthabāhubhīti cāmarahatthayuttabāhūhi ito cito ca bījayamāna cāmarakalāpehi devatānaṃ bhujehi, tathābhūtāhi devatāhi vā virocati.
1018. Nābhyoti rathacakkānaṃ nābhiyo. Manasābhinimmitāti “ime īdisā hontū”ti cittena nimmitasadisā. Rathassa pādantaramajjhabhūsitāti rathassa pādānaṃ rathacakkānaṃ antena neminā nānāratanasamujjalena arānaṃ vemajjhena ca maṇḍitā. Satarājicittitāti anekavaṇṇāhi anekasatāhi rājīhi lekhāhi cittitā vicittabhāvaṃ gatā. Sateratā vijjurivāti sateratasaṅkhātavijjulatā viya pabhāsare vijjotanti.
1019. Anekacittāvatatoti anekehi mālākammādicittehi avatato samokiṇṇo. “Anekacittāvitato”tipi paṭhanti, soyeva attho, gāthāsukhatthaṃ pana dīghakaraṇaṃ. Puthū ca nemī cāti puthulanemi ca, eko ca-kāro nipātamattaṃ. Sahassaraṃsikoti anekasahassaraṃsiko. “Sahassaraṃsiyo”tipi pāḷi. Apare pana “natā raṃsiyo”ti ca paṭhanti, tattha natāti ajiyadhanudaṇḍako viya oṇatā nemippadesā. Sahassaraṃsiyoti sūriyamaṇḍalaṃ viya vipphurantakiraṇajālā. Tesanti olambamānakiṅkiṇikajālānaṃ nemippadesānaṃ.