13. Cūḷarathavimānavaṇṇanā

Daḷhadhammā nisārassāti cūḷarathavimānaṃ. Tassa kā uppatti? Bhagavati parinibbute dhātuvibhāgaṃ katvā tattha tattha satthu thūpesu patiṭṭhāpiyamānesu mahākassapattherappamukhesu dhammaṃ saṅgāyituṃ uccinitvā gahitesu sāvakesu yāva vassūpagamanā veneyyāpekkhāya attano attano parisāya saddhiṃ tattha tattha vasantesu āyasmā mahākaccāyano paccantadese aññatarasmiṃ araññāyatane viharati. Tena samayena assakaraṭṭhe potalinagare assakarājā rajjaṃ kāreti, tassa jeṭṭhāya deviyā putto sujāto nāma kumāro soḷasavassuddesiko kaniṭṭhāya deviyā nibandhanena pitarā raṭṭhato pabbājito araññaṃ pavisitvā vanacarake nissāya araññe vasati. So kira kassapassa bhagavato sāsane pabbajitvā sīlamatte patiṭṭhito puthujjanakālakiriyaṃ katvā tāvatiṃsesu nibbattitvā tattha yāvatāyukaṃ ṭhatvā aparāparaṃ sugatiyaṃyeva paribbhamanto imasmiṃ buddhuppāde bhagavato abhisambodhito tiṃsavasse assakaraṭṭhe assakarañño aggamahesiyā kucchismiṃ nibbatti, “sujāto”tissa nāmaṃ ahosi. So mahantena parivārena vaḍḍhati.
Tassa pana mātari kālakatāya rājā aññaṃ rājadhītaraṃ aggamahesiṭṭhāne ṭhapesi. Sāpi aparena samayena puttaṃ vijāyi. Tassā rājā puttaṃ disvā pasanno “bhadde, tayā icchitaṃ varaṃ gaṇhāhī”ti varaṃ adāsi. Sā gahitakaṃ katvā ṭhapetvā yadā sujātakumāro soḷasavassuddesiko jāto, tadā rājānaṃ āha “deva, tumhehi mama puttaṃ disvā tuṭṭhacittehi varo dinno, taṃ idāni dethā”ti. “Gaṇha, devī”ti “Mayhaṃ puttassa rajjaṃ dethā”ti. “Nassa, vasali, mama jeṭṭhaputte devakumārasadise sujātakumāre ṭhite kasmā evaṃ vadasī”ti paṭikkhipi. Devī punappunaṃ nibandhanaṃ karontī manaṃ alabhitvā ekadivasaṃ āha “deva, yadi sacce tiṭṭhasi, dehi evā”ti. Rājā “anupadhāretvā mayā imissā varo dinno, ayañca evaṃ vadatī”ti vippaṭisārī hutvā sujātakumāraṃ pakkositvā tamatthaṃ ārocetvā assūni pavattesi. Kumāro pitaraṃ socamānaṃ disvā domanassappatto assūni pavattetvā “anujānāhi, deva, ahaṃ aññattha gamissāmī”ti āha. Taṃ sutvā raññā “aññaṃ te nagaraṃ māpessāmi, tattha vaseyyāsī”ti vutte kumāro na icchi. “Mama sahāyānaṃ rājūnaṃ santike pesessāmī”ti ca vutte tampi nānujāni. Kevalaṃ “deva, araññaṃ gamissāmī”ti āha. Rājā puttaṃ āliṅgitvā sīse cumbitvā “mamaccayena idhāgantvā rajje patiṭṭhahā”ti vatvā vissajjesi.
So araññaṃ pavisitvā vanacarake nissāya vasanto ekadivasaṃ migavaṃ gato. Tassa samaṇakāle sahāyavaro eko devaputto hitesitāya migarūpena taṃ palobhento dhāvitvā āyasmato mahākaccāyanassa vasanaṭṭhānasamīpaṃ patvā antaradhāyi. So “imaṃ migaṃ idāni gaṇhissāmī”ti upadhāvanto therassa vasanaṭṭhānaṃ patvā taṃ apassanto bahi paṇṇasālāya theraṃ nisinnaṃ disvā tassa samīpe cāpakoṭiṃ olubbha aṭṭhāsi. Thero taṃ oloketvā ādito paṭṭhāya sabbaṃ tassa pavattiṃ ñatvā anuggaṇhanto ajānanto viya saṅgahaṃ karonto–
981. “Daḷhadhammā nisārassa, dhanuṃ olubbha tiṭṭhasi;
khattiyo nusi rājañño, adu luddo vanecaro”ti.–

Pucchi. Tattha daḷhadhammāti daḷhadhanu. Daḷhadhanu nāma dvisahassathāmaṃ vuccati. Dvisahassathāmanti ca yassa āropitassa jiyāya baddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Nisārassāti niratisayasārassa visiṭṭhasārassa rukkhassa dhanuṃ, sāratararukkhamayaṃ dhanunti attho. Olubbhāti sannirumbhitvā. Rājaññoti rājakumāro. Vanecaroti vanacaro.

Atha so attānaṃ āvikaronto–
982. “Assakādhipatissāhaṃ, bhante putto vanecaro;
nāmaṃ me bhikkhu te brūmi, sujāto iti maṃ vidū.
983. “Mige gavesamānohaṃ, ogāhanto brahāvanaṃ;
migaṃ tañceva nāddakkhiṃ, tañca disvā ṭhito ahan”ti.–

Āha. Tattha assakādhipatissāti assakaraṭṭhādhipatino assakarājassa. Bhikkhūti theraṃ ālapati. Mige gavesamānoti migasūkarādike gavesanto, migavaṃ carantoti attho.

Taṃ sutvā thero tena saddhiṃ paṭisanthāraṃ karonto–
984. “Svāgataṃ te mahāpuñña, atho te adurāgataṃ;
etto udakamādāya, pāde pakkhālayassu te.
985. “Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;
rājaputta tato pitvā, santhatasmiṃ upāvisā”ti.– Āha.
984. Tattha adurāgatanti durāgamanavajjitaṃ, mahāpuñña, te idhāgamanaṃ svāgataṃ, na te appakampi durāgamanaṃ atthi tuyhañca mayhañca pītisomanassajananatoti adhippāyo. “Adhunāgatan”tipi pāṭho, idāni āgamananti attho.
985. Santhatasmiṃ upāvisāti anantarahitāya bhūmiyā anisīditvā amukasmiṃ tiṇasanthārake nisīdāti.
Tato rājakumāro therassa paṭisanthāraṃ sampaṭicchanto āha–
986. “Kalyāṇī vata te vācā, savanīyā mahāmuni;
nelā atthavatī vaggu, mantvā atthañca bhāsasi.
987. “Kā te rati vane viharato, isinisabha vadehi puṭṭho;
tava vacanapathaṃ nisāmayitvā, atthadhammapadaṃ samācaremase”ti.
986. Tattha kalyāṇīti sundarā sobhanā. Savanīyāti sotuṃ yuttā. Nelāti niddosā. Atthavatīti atthayuttā diṭṭhadhammikādinā hitena upetā. Vaggūti madhurā. Mantvāti jānitvā paññāya paricchinditvā. Atthanti atthato anapetaṃ ekantahitāvahaṃ.
987. Isinisabhāti isīsu nisabha ājānīyasadisa. Vacanapathanti vacanaṃ. Vacanameva hi atthādhigamassa upāyabhāvato “vacanapathan”ti vuttaṃ. Atthadhammapadaṃ samācaremaseti idha ceva samparāye ca atthāvahaṃ sīlādidhammakoṭṭhāsaṃ paṭipajjāmase.
Idāni thero attano sammāpaṭipattiṃ tassa anucchavikaṃ vadanto–
988. “Ahiṃsā sabbapāṇīnaṃ, kumāramhāka ruccati;
theyyā ca aticārā ca, majjapānā ca ārati.
989. “Ārati samacariyā ca, bāhusaccaṃ kataññutā;
diṭṭheva dhamme pāsaṃsā, dhammā ete pasaṃsiyā”ti.– Āha.
989. Tattha ārati samacariyā cāti yathāvuttā ca pāpadhammato ārati, paṭivirati kāyasamatādisamacariyā ca. Bāhusaccanti pariyattibāhusaccaṃ. Kataññutāti parehi attano katassa upakārassa jānanā. Pāsaṃsāti atthakāmehi kulaputtehi pakārato āsaṃsitabbā. Dhammā eteti ete yathāvuttā ahiṃsādidhammā. Pasaṃsiyāti viññūhi pasaṃsitabbā.
Evaṃ thero tassa anucchavikaṃ sammāpaṭipattiṃ vatvā anāgataṃsañāṇena āyusaṅkhāre olokento “pañcamāsamattamevā”ti disvā taṃ saṃvejetvā daḷhaṃ tattha sammāpaṭipattiyaṃ patiṭṭhāpetuṃ imaṃ gāthamāha–
990. “Santike maraṇaṃ tuyhaṃ, oraṃ māsehi pañcahi;
rājaputta vijānāhi, attānaṃ parimocayā”ti.
Tattha attānaṃ parimocayāti attānaṃ apāyadukkhato mocehi.
Tato kumāro attano muttiyā upāyaṃ pucchanto āha–
991. “Katamaṃ svāhaṃ janapadaṃ gantvā, kiṃ kammaṃ kiñca porisaṃ;
kāya vā pana vijjāya, bhaveyyaṃ ajarāmaro”ti.
Tattha katamaṃ svāhanti katamaṃ su ahaṃ, katamaṃ nūti attho. Kiṃ kammaṃ kiñca porisanti katvāti vacanaseso. Porisanti purisakiccaṃ.
Tato thero tassa dhammaṃ desetuṃ imā gāthāyo avoca–
992. “Na vijjate so padeso, kammaṃ vijjā ca porisaṃ;
yattha gantvā bhave macco, rājaputtājarāmaro.
993. “Mahaddhanā mahābhogā, raṭṭhavantopi khattiyā;
pahūtadhanadhaññāse, tepi no ajarāmarā.
994. “Yadi te sutā andhakaveṇḍuputtā, sūrā vīrā vikkantappahārino;
tepi āyukkhayaṃ pattā, viddhastā sassatīsamā.
995. “Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;
ete caññe ca jātiyā, tepi no ajarāmarā.
996. “Ye mantaṃ parivattenti, chaḷaṅgaṃ brahmacintitaṃ;
ete caññe ca vijjāya, tepi no ajarāmarā.
997. “Isayo cāpi ye santā, saññatattā tapassino;
sarīraṃ tepi kālena, vijahanti tapassino.
998. “Bhāvitattāpi arahanto, katakiccā anāsavā;
nikkhipanti imaṃ dehaṃ, puññapāpaparikkhayā”ti.
992. Tattha yattha gantvāti yaṃ padesaṃ gantvā kammaṃ vijjaṃ porisañca kāyapayogena itarapayogena ca upagantvā pāpuṇitvā bhaveyya ajarāmaroti attho.
993. Heṭṭhimakoṭiyā koṭisatādiparimāṇaṃ saṃharitvā ṭhapitaṃ mahantaṃ dhanaṃ etesanti mahaddhanā. Kumbhattayādikahāpaṇaparibbayo mahanto bhogo etesanti mahābhogā. Raṭṭhavantoti raṭṭhasāmikā, anekayojanaparimāṇaṃ raṭṭhaṃ pasāsantāti adhippāyo. Khattiyāti khattiyajātikā. Pahūtadhanadhaññāseti mahādhanadhaññasannicayā, attano parisāya ca sattaṭṭhasaṃvaccharapahonakadhanadhaññasannicayā. Tepi no ajarāmarāti jarāmaraṇadhammā eva, mahaddhanatādīnipi tesaṃ upari nipatantaṃ jarāmaraṇaṃ nivattetuṃ na sakkontīti attho.
994. Andhakaveṇḍuputtāti andhakaveṇḍussa puttāti paññātā. Sūrāti sattimanto. Vīrāti vīriyavanto. Vikkantappahārinoti sūravīrabhāveneva paṭisattubalaṃ vikkamma pasayha paharaṇasīlā. Viddhastāti vinaṭṭhā. Sassatīsamāti kulaparamparāya sassatīhi candasūriyādīhi samānā, tepi acirakālapavattakulanvayāti attho.
995. Jātiyāti attano jātiyā, visiṭṭhatarā pana jātipi nesaṃ jarāmaraṇaṃ nivattetuṃ na sakkotīti attho.
996. Mantanti vedaṃ. Chaḷaṅganti kappabyākaraṇaniruttisikkhāchandovicitijotisatthasaṅkhātehi chahi aṅgehi chaḷaṅgaṃ. Brahmacintitanti brahmehi aṭṭhakādīhi cintitaṃ paññācakkhunā diṭṭhaṃ.
997. Santāti upasantakāyavacīkammantā. Saññatattāti saññatacittā. Tapassinoti tapanissitā.
Idāni kumāro attanā kattabbaṃ vadanto–
999. “Subhāsitā atthavatī, gāthāyo te mahāmuni;
nijjhattomhi subhaṭṭhena, tvañca me saraṇaṃ bhavā”ti.–

Āha Tattha nijjhattomhīti nijjhāpito dhammojasaññāya saññattigato amhi. Subhaṭṭhenāti suṭṭhu bhāsitena.

Tato thero taṃ anusāsanto imaṃ gāthaṃ abhāsi–
1000. “Mā maṃ tvaṃ saraṇaṃ gaccha, tameva saraṇaṃ vaja;
sakyaputtaṃ mahāvīraṃ, yamahaṃ saraṇaṃ gato”ti.
Tato rājakumāro āha–
1001. “Katarasmiṃ so janapade, satthā tumhāka mārisa;
ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggalan”ti.
Puna thero āha–
1002. “Puratthimasmiṃ janapade, okkākakulasambhavo;
tatthāsi purisājañño, so ca kho parinibbuto”ti.
Tattha therena nisinnapadesato majjhimadesassa pācīnadisābhāgattā vuttaṃ “puratthimasmiṃ janapade”ti.
Evaṃ so rājaputto therassa dhammadesanaṃ sutvā pasannamānaso saraṇesu ca sīlesu ca patiṭṭhahi. Tena vuttaṃ–
1003. “Sace hi buddho tiṭṭheyya, satthā tumhāka mārisa;
yojanāni sahassāni, gaccheyyaṃ payirupāsituṃ.
1004. “Yato ca kho parinibbuto, satthā tumhāka mārisa;
nibbutampi mahāvīraṃ, gacchāmi saraṇaṃ ahaṃ.
1005. “Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;
saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.
1006. “Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;
amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho”ti.
Evaṃ pana taṃ saraṇesu ca sīlesu ca patiṭṭhitaṃ thero evamāha “rājakumāra, tuyhaṃ idha araññavāsena attho natthi, na ciraṃ tava jīvitaṃ, pañcamāsabbhantare eva kālaṃ karissasi, tasmā tava pitu santikameva gantvā dānādīni puññāni katvā saggaparāyaṇo bhaveyyāsī”ti vatvā attano santike dhātuyo datvā vissajjesi. So gacchanto “ahaṃ, bhante, tumhākaṃ vacanena ito gamissāmi, tumhehipi mayhaṃ anukampāya tattha āgantabban”ti vatvā therassa adhivāsanaṃ viditvā vanditvā padakkhiṇaṃ katvā pitu nagaraṃ gantvā uyyānaṃ pavisitvā attano āgatabhāvaṃ rañño nivedesi.
Taṃ sutvā rājā saparivāro uyyānaṃ gantvā kumāraṃ āliṅgitvā antepuraṃ netvā abhisiñcitukāmo ahosi. Kumāro “deva, mayhaṃ appakaṃ āyu, ito catunnaṃ māsānaṃ accayena maraṇaṃ bhavissati, kiṃ me rajjena, tumhe nissāya puññameva karissāmī”ti vatvā therassa guṇaṃ ratanattayassa ca ānubhāvaṃ pavedesi. Taṃ sutvā rājā saṃvegappatto ratanattaye ca there ca pasannamānaso mahantaṃ vihāraṃ kāretvā mahākaccāyanattherassa santike dūtaṃ pāhesi. Theropi rājānaṃ mahājanañca anuggaṇhanto āgacchi. Rājā ca saparivāro dūratova paccuggamanaṃ katvā theraṃ vihāraṃ pavesetvā catūhi paccayehi sakkaccaṃ upaṭṭhahanto saraṇesu ca sīlesu ca patiṭṭhahi. Kumāro ca sīlāni samādiyitvā theraṃ bhikkhū ceva sakkaccaṃ upaṭṭhahanto dānāni dadanto dhammaṃ suṇanto catunnaṃ māsānaṃ accayena kālaṃ katvā tāvatiṃsabhavane nibbatti. Tassa puññānubhāvena sattaratanapaṭimaṇḍito sattayojanappamāṇo ratho uppajji, anekāni cassa accharāsahassāni parivāro ahosi.
Rājā kumārassa sarīrasakkāraṃ katvā bhikkhusaṅghassa ca mahādānaṃ pavattetvā cetiyassa pūjaṃ akāsi, tattha mahājano sannipati, theropi saparivāro taṃ padesaṃ upagañchi. Atha devaputto attanā katakusalakammaṃ oloketvā kataññutāya “gantvā theraṃ vandissāmi, sāsanaguṇe ca pākaṭe karissāmī”ti cintetvā dibbarathaṃ āruyha mahatā parivārena dissamānarūpo āgantvā rathā oruyha therassa pāde vanditvā pitarā saddhiṃ paṭisanthāraṃ katvā theraṃ payirupāsamāno añjaliṃ paggayha aṭṭhāsi. Taṃ thero imāhi gāthāhi pucchi–
1007. “Sahassaraṃsīva yathāmahappabho, disaṃ yathā bhāti nabhe anukkamaṃ;
tathāpakāro tavāyaṃ mahāratho, samantato yojanasattamāyato.
1008. “Suvaṇṇapaṭṭehi samantamotthaṭo, urassa muttāhi maṇīhi cittito;
lekhā suvaṇṇassa ca rūpiyassa ca, sobhenti veḷuriyamayā sunimmitā.
1009. “Sīsañcidaṃ veḷuriyassa nimmitaṃ, yugañcidaṃ lohitakāya cittitaṃ;
yuttā suvaṇṇassa ca rūpiyassa ca, sobhanti assā ca ime manojavā.
1010. “So tiṭṭhasi hemarathe adhiṭṭhito, devānamindova sahassavāhano;
pucchāmi tāhaṃ yasavanta kovidaṃ, kathaṃ tayā laddho ayaṃ uḷāro”ti.
1007. Tattha sahassaraṃsīti sūriyo. So hi anekasahassaraṃsimantatāya “sahassaraṃsī”ti vuccati. Yathāmahappabhoti attano mahattassa anurūpappabho. Yathā hi mahattena sūriyamaṇḍalena sadisaṃ jotimaṇḍalaṃ natthi, evaṃ pabhāyapi. Tathā hi taṃ ekasmiṃ khaṇe tīsu mahādīpesu ālokaṃ pharantaṃ tiṭṭhati. Disaṃ yathā bhāti nabhe anukkamanti nabhe ākāse yatheva disaṃ anukkamanto gacchanto yathā yena pakārena bhāti dibbati jotati. Tathāpakāroti tādisākāro. Tavāyanti tava ayaṃ.
1008. Suvaṇṇapaṭṭehīti suvaṇṇamayehi paṭṭehi. Samantamotthaṭo samantato chādito. Urassāti uro assa, rathassa uroti ca īsāmūlaṃ vadati. Lekhāti veḷuriyamayā mālākammalatākammādilekhā. Tāsaṃ suvaṇṇapaṭṭesu ca rajatapaṭṭesu ca dissamānattā vuttaṃ “suvaṇṇassa ca rūpiyassa cā”ti. Sobhentīti rathaṃ sobhayanti.
1009. Sīsanti rathakubbarasīsaṃ. Veḷuriyassa nimmitanti veḷuriyena nimmitaṃ, veḷuriyamaṇimayanti attho. Lohitakāyāti lohitakamaṇinā, yena kenaci rattamaṇinā vā. Yuttāti yojitā, atha vā yottā suvaṇṇassa ca rūpiyassa cāti suvaṇṇamayā ca rūpiyamayā ca yottā, saṅkhalikāti attho.
1010. Adhiṭṭhitoti attano deviddhiyā sakalamidaṃ ṭhānaṃ abhibhavitvā ṭhito. Sahassavāhanoti sahassayuttavāhano, sahassa-ājānīyayuttaratho devānamindo yathāti adhippāyo. Yasavantāti ālapanaṃ, yasassīti attho. Kovidanti kusalañāṇavantaṃ, rathārohane vā chekaṃ. Ayaṃ uḷāroti ayaṃ uḷāro mahanto yasoti adhippāyo.
Evaṃ therena puṭṭho devaputto imāhi gāthāhi byākāsi–
1011. “Sujāto nāmahaṃ bhante, rājaputto pure ahuṃ;
tvañca maṃ anukampāya, saññamasmiṃ nivesayi.
1012. “Khīṇāyukañca maṃ ñatvā, sarīraṃ pādāsi satthuno;
imaṃ sujāta pūjehi, taṃ te atthāya hehiti.
1013. “Tāhaṃ gandhehi mālehi, pūjayitvā samuyyuto;
pahāya mānusaṃ dehaṃ, upapannomhi nandanaṃ.
1014. “Nandane ca vane ramme, nānādijagaṇāyute;
ramāmi naccagītehi, accharāhi purakkhato”ti.
1012-3. Tattha sarīrantī sarīradhātuṃ. Hehitīti bhavissati. Samuyyutoti sammā uyyutto, yuttappayuttoti attho.
Evaṃ devaputto therena pucchitamatthaṃ kathetvā theraṃ vanditvā padakkhiṇaṃ katvā pitaraṃ āpucchitvā rathaṃ āruyha devalokameva gato. Theropi tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammakathaṃ kathesi. Sā dhammakathā mahājanassa sātthikā ahosi. Atha thero taṃ sabbaṃ attanā ca tena ca kathitaniyāmeneva saṅgītikāle dhammasaṅgāhakānaṃ ārocesi, te ca taṃ tathā saṅgahaṃ āropesunti.

Cūḷarathavimānavaṇṇanā niṭṭhitā.