12. Tatiyanāgavimānavaṇṇanā

Ko nu dibbena yānenāti tatiyanāgavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena samayena tayo khīṇāsavattherā gāmakāvāse vassaṃ upagacchiṃsu. Te vutthavassā pavāretvā “bhagavantaṃ vandissāmā”ti rājagahaṃ uddissa gacchantā antarāmagge sāyaṃ aññatarasmiṃ gāmake micchādiṭṭhikabrāhmaṇassa ucchukhettasamīpaṃ gantvā ucchupālaṃ pucchiṃsu “āvuso, sakkā ajja rājagahaṃ pāpuṇitun”ti. “Na sakkā, bhante, ito aḍḍhayojane rājagahaṃ, idheva vasitvā sve gacchathā”ti āha. “Atthettha koci vasanayoggo āvāso”ti? “Natthi, bhante, ahaṃ pana vo vasanaṭṭhānaṃ jānissāmī”ti. Therā adhivāsesuṃ.
So ucchūsuyeva yathāṭhitesu sākhāmaṇḍapākārena daṇḍakāni bandhitvā ucchupaṇṇehi chādetvā heṭṭhā palālaṃ attharitvā ekassa therassa adāsi, dutiyassa therassa tīhi ucchūhi daṇḍakasaṅkhepena bandhitvā tiṇena chādetvā heṭṭhā ca tiṇasantharaṃ katvā adāsi, itarassa attano kuṭiyaṃ dve tayo daṇḍake sākhāyo ca nīharitvā cīvarena paṭicchādento cīvarakuṭiṃ katvā adāsi. Te tattha vasiṃsu. Atha vibhātāya rattiyā kālasseva bhattaṃ pacitvā dantakaṭṭhañca mukhodakañca datvā saha ucchurasena bhattaṃ adāsi. Tesaṃ bhuñjitvā anumodanaṃ katvā gacchantānaṃ ekekaṃ ucchuṃ adāsi “mayhaṃ bhāgo bhavissatī”ti. So thokaṃ maggaṃ there anugantvā nivattanto attano veyyāvaccañca dānañca ārabbha uḷāraṃ pītisomanassaṃ paṭisaṃvedento nivatti.
Khettasāmiko pana gacchantānaṃ bhikkhūnaṃ paṭipathena āgacchanto bhikkhū pucchi “kuto vo ucchu laddhā”ti? “Ucchupālakena dinnā”ti. Taṃ sutvā brāhmaṇo kupito anattamano taṭataṭāyamāno kodhābhibhūto tassa piṭṭhito upadhāvitvā muggarena taṃ paharanto ekappahāreneva jīvitā voropesi. So attanā katapuññakammameva anussaranto kālaṃ katvā sudhammādevasabhāyaṃ nibbatti. Tassa puññānubhāvena sabbaseto mahanto dibbavaravāraṇo nibbatti.
Ucchupālakassa maraṇaṃ sutvā tassa mātāpitaro ceva ñātimittā ca assumukhā rodamānā taṃ ṭhānaṃ agamaṃsu, sabbe ca gāmavāsino sannipatiṃsu. Tatrassa mātāpitaro sarīrakiccaṃ kātuṃ ārabhiṃsu. Tasmiṃ khaṇe so devaputto taṃ dibbahatthiṃ abhiruhitvā sabbatāḷāvacaraparivuto pañcaṅgikena tūriyena pavajjamānena mahantena parivārena mahatiyā deviddhiyā devalokato āgantvā tāya parisāya dissamānarūpo ākāse aṭṭhāsi. Atha naṃ tattha paṇḍitajātiko puriso imāhi gāthāhi tena katapuññakammaṃ pucchi–
976. “Ko nu dibbena yānena, sabbasetena hatthinā;
tūriyatāḷitanigghoso, antalikkhe mahīyati.
977. “Devatā nusi gandhabbo, adu sakko purindado;
ajānantā taṃ pucchāma, kathaṃ jānemu taṃ mayan”ti.
Sopissa imāhi gāthāhi etamatthaṃ byākāsi–
978. “Nāmhi devo na gandhabbo, nāpi sakko purindado;
sudhammā nāma ye devā, tesaṃ aññataro ahan”ti.
979. “Pucchāma devaṃ sudhammaṃ, puthuṃ katvāna añjaliṃ;
kiṃ katvā mānuse kammaṃ, sudhammaṃ upapajjatī”ti– punapi pucchi.
980. “Ucchāgāraṃ tiṇāgāraṃ, vatthāgārañca yo dade;
tiṇṇaṃ aññataraṃ datvā, sudhammaṃ upapajjatī”ti.– Punapi byākāsi.
976. Tattha tūriyatāḷitanigghosoti tāḷitapañcaṅgitadibbatūriyanigghoso attānaṃ uddissa pavajjamānadibbatūriyasaddo Antalikkhe mahīyatīti ākāse ṭhatvā ākāsaṭṭheneva mahatā parivārena pūjīyati.
977. Devatā nusīti devatā nu asi, kiṃ nu tvaṃ devosīti attho. Gandhabboti gandhabbakāyikadevo asīti attho. Adu sakko purindadoti udāhu pure dadātīti “purindado”ti vissuto sakko nusi, atha sakko devarājā asīti attho. Ettha ca satipi sakkagandhabbānaṃ devabhāve tesaṃ visuṃ gahitattā gobalibaddhañāyena tadaññadevavācako devasaddo daṭṭhabbo.
978. Atha devaputto “vissajjanaṃ nāma pucchāsabhāgena hotī”ti tehi pucchitaṃ devagandhabbasakkabhāvaṃ paṭikkhipitvā attānaṃ ācikkhanto “namhi devo na gandhabbo”ti-ādimāha. Tattha namhi devoti tayā āsaṅkito yo koci devo na homi na gandhabbo na sakko, apica kho sudhammā nāma ye devā, tesaṃ aññataro ahaṃ, sudhammā devatā nāma tāvatiṃsadevanikāyasseva aññataradevanikāyo. So kira ucchupālo tesaṃ devānaṃ sampattiṃ sutvā pageva tattha cittaṃ paṇidhāya ṭhitoti keci vadanti.
979. Puthunti mahantaṃ, paripuṇṇaṃ katvāti attho. Sakkaccakiriyādīpanatthañhetaṃ vuttaṃ.
980. Sudhammādevayānaṃ puṭṭho devaputto kakaṇṭakanimittaṃ vadanto viya diṭṭhamattameva gahetvā attanā katapuññaṃ ācikkhanto “ucchāgāran”ti gāthamāha. Tattha tiṇṇaṃ aññataraṃ datvāti yadipi mayā tīṇi agārāni dinnāni, tīsu pana aññatarenāti ayamatthopi sijjhatīti nayaggāhena devaputto evamāha. Sesaṃ suviññeyyameva.
Evaṃ so tena pucchi tamatthaṃ vissajjetvā ratanattayaguṇaṃ pakāsento mātāpitūhi saddhiṃ sammodanaṃ katvā devalokameva gato. Manussā devaputtassa vacanaṃ sutvā bhagavati bhikkhusaṅghe ca sañjātapasādabahumānā bahuṃ dānūpakaraṇaṃ sajjetvā sakaṭānaṃ pūretvā veḷuvanaṃ gantvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā satthu taṃ pavattiṃ ārocayiṃsu. Satthā taṃ pucchāvissajjanaṃ tatheva vatvā tameva atthaṃ aṭṭhuppattiṃ katvā vitthārena dhammaṃ desetvā te saraṇesu ca sīlesu ca patiṭṭhāpesi. Te ca patiṭṭhitasaddhā bhagavantaṃ vanditvā attano gāmaṃ upagantvā ucchupālassa mataṭṭhāne vihāraṃ kārayiṃsūti.

Tatiyanāgavimānavaṇṇanā niṭṭhitā.