11. Dutiyanāgavimānavaṇṇanā

Mahantaṃ nāgaṃ abhiruyhāti dutiyanāgavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro upāsako saddho pasanno pañcasu sīlesu patiṭṭhito uposathadivasesu uposathasīlaṃ samādiyitvā purebhattaṃ attano vibhavānurūpaṃ bhikkhūnaṃ dānāni datvā sayaṃ bhuñjitvā suddhavatthanivattho suddhuttarāsaṅgo pacchābhattaṃ yebhuyyena aṭṭha pānāni gāhāpetvā vihāraṃ gantvā bhikkhusaṅghassa niyyādetvā bhagavantaṃ upasaṅkamitvā dhammaṃ suṇāti. Evaṃ so sakkaccaṃ dānamayaṃ sīlamayañca bahuṃ sucaritaṃ upacinitvā ito cuto tāvatiṃsesu uppajji. Tassa puññānubhāvena sabbaseto mahanto dibbo hatthināgo pāturahosi. So taṃ abhiruyha mahantena parivārena mahantena dibbānubhāvena kālena kālaṃ uyyānakīḷaṃ gacchati.
Athekadivasaṃ kataññutāya codiyamāno aḍḍharattisamaye taṃ dibbanāgaṃ abhiruyha mahatā parivārena “bhagavantaṃ vandissāmī”ti devalokato āgantvā kevalakappaṃ veḷuvanaṃ obhāsetvā hatthikkhandhato oruyha bhagavantaṃ upasaṅkamitvā abhivādetvā añjaliṃ paggayha ekamantaṃ aṭṭhāsi Taṃ bhagavato samīpe ṭhito āyasmā vaṅgīso bhagavato anuññāya imāhi gāthāhi pucchi–
968. “Mahantaṃ nāgaṃ abhiruyha, sabbasetaṃ gajuttamaṃ;
vanā vanaṃ anupariyāsi, nārīgaṇapurakkhato;
obhāsento disā sabbā, osadhī viya tārakā.
969. “Kena tetādiso vaṇṇo…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
Tatthā pucchito sopi tassa gāthāhi eva byākāsi.
971. “So devaputto attamano, vaṅgīseneva pucchito;
pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ”.
972. “Ahaṃ manussesu manussabhūto, upāsako cakkhumato ahosiṃ;
pāṇātipātā virato ahosiṃ, loke adinnaṃ parivajjayissaṃ.
973. “Amajjapo no ca musā abhāṇiṃ, sakena dārena ca tuṭṭho ahosiṃ;
annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
974. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.
Tattha apubbaṃ natthi, sesaṃ heṭṭhā vuttanayameva.

Dutiyanāgavimānavaṇṇanā niṭṭhitā.