10. Paṭhamanāgavimānavaṇṇanā

Susukkakhandhaṃ abhiruyha nāganti nāgavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ upagato. Tattha addasa aññataraṃ devaputtaṃ sabbasetaṃ mahantaṃ dibbanāgaṃ abhiruyha mahantena parivārena mahatā dibbānubhāvena ākāsena gacchantaṃ, sabbā disā cando viya sūriyo viya ca obhāsayamānaṃ. Disvā yena so devaputto tenupasaṅkami. Atha so devaputto tato oruyha āyasmantaṃ mahāmoggallānaṃ abhivādetvā añjaliṃ paggayha aṭṭhāsi. Atha thero–
961. “Susukkakhandhaṃ abhiruyha nāgaṃ, akācinaṃ dantiṃ baliṃ mahājavaṃ;
abhiruyha gajavaraṃ sukappitaṃ, idhāgamā vehāyasaṃ antalikkhe.
962. “Nāgassa dantesu duvesu nimmitā, acchodakā paduminiyo suphullā;
padumesu ca tūriyagaṇā pavajjare, imā ca naccanti manoharāyo.
963. “Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.–

Tassa sampattikittanamukhena katakammaṃ pucchi.

961. Tattha susukkakhandhanti suṭṭhu setakhandhaṃ. Kiñcāpi tassa nāgassa cattāro pādā, vatthikosaṃ, mukhappadeso, ubho kaṇṇā, vāladhīti ettakaṃ muñcitvā sabbo kāyo setova, khandhappadesassa pana sātisayaṃ dhavalataratāya vuttaṃ “susukkakhandhan”ti. Nāganti dibbaṃ hatthināgaṃ. Akācinanti niddosaṃ sabalalavaṅkatilakādichavidosavirahitanti attho. “Ājānīyan”tipi pāḷi, ājānīyalakkhaṇūpetanti attho. Dantinti vipularuciradantavantaṃ. Balinti balavantaṃ mahābalaṃ. Mahājavanti atijavaṃ sīghagāmiṃ. Puna abhiruyhāti ettha anunāsikalopo daṭṭhabbo, abhiruyhaṃ ārohanīyanti vuttaṃ hoti. Sesaṃ vuttanayameva.
Evaṃ pana therena puṭṭho devaputto attanā katakammaṃ kathento–
965. “Aṭṭheva muttapupphāni, kassapassa mahesino;
thūpasmiṃ abhiropesiṃ, pasanno sehi pāṇibhi.
966. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.– Imāhi gāthāhi byākāsi.
Tassattho ahaṃ pubbe kassapasammāsambuddhassa yojanike kanakathūpe vaṇṭato muccitvā gacchamūle patitāni aṭṭha muttapupphāni labhitvā tāni gahetvā pūjanavasena pasannacitto hutvā abhiropesiṃ pūjesiṃ.
Atīte kira kassapasammāsambuddhe parinibbute yojanike kanakathūpe ca kārite saparivāro kikī kāsirājā ca nāgarā ca negamā ca jānapadā ca divase divase pupphapūjaṃ karonti. Tesu tathā karontesu pupphāni mahagghāni dullabhāni ca ahesuṃ. Atheko upāsako mālākāravīthiyaṃ vicaritvā ekamekena kahāpaṇena ekamekampi pupphaṃ alabhanto aṭṭha kahāpaṇāni gahetvā pupphārāmaṃ gantvā mālākāraṃ āha “imehi aṭṭhahi kahāpaṇehi aṭṭha pupphāni dehī”ti. “Natthayyo pupphāni, sammadeva upadhāretvā ocinitvā dinnānī”ti. “Ahaṃ oloketvā gaṇhāmī”ti. “Yadi evaṃ, ārāmaṃ pavisitvā gavesāhī”ti. So pavisitvā gavesanto patitāni aṭṭha pupphāni labhitvā mālākāraṃ āha “gaṇha, tāta, kahāpaṇānī”ti. “Tava puññena laddhāni, nāhaṃ kahāpaṇāni gaṇhāmī”ti āha. Itaro “nāhaṃ mudhā pupphāni gahetvā bhagavato pūjaṃ karissāmī”ti kahāpaṇāni tassa purato ṭhapetvā pupphāni gahetvā cetiyaṅgaṇaṃ gantvā pasannacitto pūjaṃ akāsi. So aparabhāge kālaṃ katvā tāvatiṃsesu uppajjitvā tattha yāvatāyukaṃ ṭhatvā punapi devaloke, punapi devaloketi evaṃ aparāparaṃ devesuyeva saṃsaranto tasseva kammassa vipākāvasesena imasmimpi buddhuppāde tāvatiṃsesuyeva uppajji. Taṃ sandhāya heṭṭhā vuttaṃ “tattha addasa aññataraṃ devaputtan”ti-ādi.
Taṃ panetaṃ pavattiṃ āyasmā mahāmoggallāno manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Nāgavimānavaṇṇanā niṭṭhitā.