9. Dutiyasūcivimānavaṇṇanā

Uccamidaṃ maṇithūṇanti dutiyasūcivimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahavāsī eko tunnakārako vihārapekkhako hutvā veḷuvanaṃ gato. Tattha aññataraṃ bhikkhuṃ veḷuvane katasūciyā cīvaraṃ sibbantaṃ disvā sūcigharena saddhiṃ sūciyo adāsi. Sesaṃ sabbaṃ vuttanayameva.
952. “Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.– Pucchi.
956. “So devaputto attamano…pe… yassa kammassidaṃ phalaṃ”;
957. “ahaṃ manussesu manussabhūto, purimajātiyā manussaloke;
958. “addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;
tassa adāsahaṃ sūciṃ, pasanno sehi pāṇibhi.
959. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;
taṃ sabbaṃ heṭṭhā vuttanayameva;

dutiyasūcivimānavaṇṇanā niṭṭhitā;