8. Paṭhamasūcivimānavaṇṇanā

Uccamidaṃ maṇithūṇaṃ vimānanti sūcivimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena āyasmato sāriputtassa cīvarakammaṃ kātabbaṃ hoti, attho ca hoti sūciyā. So rājagahe piṇḍāya caranto kammārassa gehadvāre aṭṭhāsi. Taṃ disvā kammāro āha “kena, bhante, attho”ti? “Cīvarakammaṃ kātabbaṃ atthi, sūciyā attho”ti. Kammāro pasannamānaso katapariyositā dve sūciyo datvā “punapi, bhante, sūciyā atthe sati mama ācikkheyyāthā”ti vatvā pañcapatiṭṭhitena vandi. Thero tassa anumodanaṃ katvā pakkāmi. So aparabhāge kālaṃ katvā tāvatiṃsesu uppajji. Atha āyasmā mahāmoggallāno devacārikaṃ caranto taṃ devaputtaṃ imāhi gāthāhi pucchi–
944. “Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
948. “So devaputto attamano…pe… yassa kammassidaṃ phalaṃ”.
949. “Yaṃ dadāti na taṃ hoti, yañceva dajjā tañceva seyyo;
sūci dinnā sūcimeva seyyo.
950. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.
949. Tattha yaṃ dadātīti yādisaṃ deyyadhammaṃ dadāti. Na taṃ hotīti tassa tādisameva phalaṃ na hoti. Atha kho khettasampattiyā ca cittasampattiyā ca tato vipulataraṃ uḷāratarameva phalaṃ hoti. Tasmā yañceva dajjā tañceva seyyoti yaṃkiñcideva vijjamānaṃ dajjā dadeyya, tañceva tadeva seyyo, yassa kassaci anavajjassa deyyadhammassa dānameva seyyo, kasmā? Mayā hi sūci dinnā sūcimeva seyyo, sūcidānameva mayhaṃ seyyaṃ jātaṃ, yato ayamīdisī sampatti laddhāti adhippāyo.

Sūcivimānavaṇṇanā niṭṭhitā.