2. Nandanavimānavaṇṇanā

Yathā vanaṃ nandanaṃ pabhāsatīti nandanavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthiyaṃ aññataro upāsakoti-ādi sabbaṃ anantaravimānasadisaṃ. Ayaṃ pana dārapariggahaṃ katvā mātāpitaro posesīti ayameva viseso.
1120. Yathā vanaṃ nandanaṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;
tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
1121. “Deviddhipattosi mahānubhāvo…pe…vaṇṇo ca te sabbadisā pabhāsatīti;
1122. “so devaputto attamano…pe… yassa kammassidaṃ phalaṃ”;
1123. “ahaṃ manussesu manussabhūto, daliddo atāṇo kapaṇo kammakaro ahosiṃ;
jiṇṇe ca mātāpitaro abhāriṃ, piyā ca me sīlavanto ahesuṃ;
annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
1124. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;–

gāthāhi byākāsi; tattha gāthāsupi apubbaṃ natthi;

nandanavimānavaṇṇanā niṭṭhitā;