3. Maṇithūṇavimānavaṇṇanā

Uccamidaṃ maṇithūṇaṃ vimānanti maṇithūṇavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sambahulā therā bhikkhū araññāyatane viharanti. Tesaṃ gāmaṃ piṇḍāya gamanamagge eko upāsako visamaṃ samaṃ karoti, kaṇṭake nīharati, gacchagumbe apaneti, udakakāle mātikāsu setuṃ bandhati, vivanaṭṭhānesu chāyārukkhe ropeti, jalāsayesu mattikaṃ uddharitvā te puthulagambhīre karoti, titthe sampādeti, yathāvibhavaṃ dānaṃ deti, sīlaṃ rakkhati. So aparabhāge kālaṃ katvā tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero upasaṅkamitvā imāhi gāthāhi paṭipucchi–
1126. “Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
1127. “Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇacchannā.
1128. “Kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī”ti;
sopi tassa gāthāhi byākāsi–
1130. “so devaputto attamano…pe… yassa kammassidaṃ phalaṃ”;
1131. “ahaṃ manussesu manussabhūto, vivane pathe saṅkamanaṃ akāsiṃ;
ārāmarukkhāni ca ropayissaṃ, piyā ca me sīlavanto ahesuṃ;
annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
1132. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;
1131. tattha vivaneti araññe; ārāmarukkhāni cā ārāmabhūte rukkhe, ārāmaṃ katvā tattha rukkhe ropesinti attho; sesaṃ sabbaṃ vuttanayameva;

maṇithūṇavimānavaṇṇanā niṭṭhitā;