4. Suvaṇṇavimānavaṇṇanā

Sovaṇṇamaye pabbatasminti suvaṇṇavimānaṃ. Tassa kā uppatti? Bhagavā andhakavinde viharati. Tena samayena aññataro upāsako saddho pasanno vibhavasampanno tassa gāmassa avidūre aññatarasmiṃ muṇḍakapabbate sabbākārasampannaṃ bhagavato vasanānucchavikaṃ gandhakuṭiṃ kāretvā tattha bhagavantaṃ vasāpento sakkaccaṃ upaṭṭhahi, sayañca niccasīle patiṭṭhito suvisuddhasīlasaṃvaro hutvā kālaṃ katvā tāvatiṃsabhavane nibbatti. Tassa kammānubhāvasaṃsūcakaṃ nānāratanaraṃsijālasamujjalaṃ vicittavedikāparikkhittaṃ vividhavipulālaṅkāropasobhitaṃ suvibhattabhittitthambhasopānaṃ ārāmaramaṇīyakaṃ kañcanapabbatamuddhani vimānaṃ uppajji. Taṃ āyasmā mahāmoggallāno devacārikaṃ caranto disvā imāhi gāthāhi paṭipucchi–
1134. “Sovaṇṇamaye pabbatasmiṃ, vimānaṃ sabbatopabhaṃ;
hemajālapaṭicchannaṃ, kiṅkiṇijālakappitaṃ.
1135. “Aṭṭhaṃsā sukatā thambhā, sabbe veḷuriyāmayā;
ekamekāya aṃsiyā, ratanā satta nimmitā.
1136. “Veḷūriyasuvaṇṇassa, phalikā rūpiyassa ca;
masāragallamuttāhi, lohitaṅgamaṇīhi ca.
1137. “Citrā manoramā bhūmi, na tatthuddhaṃsatī rajo;
gopānasīgaṇā pītā, kūṭaṃ dārenti nimmitā.
1138. “Sopānāni ca cattāri, nimmitā caturo disā;
nānāratanagabbhehi, ādiccova virocati.
1139. “Vediyā catasso tattha, vibhattā bhāgaso mitā;
daddallamānā ābhanti, samantā caturo disā.
1140. “Tasmiṃ vimāne pavare, devaputto mahappabho;
atirocasi vaṇṇena, udayantova bhāṇumā.
1141. “Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;
atho añjalikammassa, taṃ me akkhāhi pucchito”ti.
Sopissa imāhi gāthāhi byākāsi–
1142. “So devaputto attamano…pe… yassa kammassidaṃ phalaṃ”.
1143. “Ahaṃ andhakavindasmiṃ, buddhassādiccabandhuno;
vihāraṃ satthu kāresiṃ, pasanno sehi pāṇibhi.
1144. “Tattha gandhañca mālañca, paccayañca vilepanaṃ;
vihāraṃ satthu adāsiṃ, vippasannena cetasā;
tena mayhaṃ idaṃ laddhaṃ, vasaṃ vattemi nandane.
1145. “Nandane ca vane ramme, nānādijagaṇāyute;
ramāmi naccagītehi, accharāhi purakkhato”ti.
1134. Tattha sabbatopabhanti sabbabhāgehi pabhāsantaṃ pabhāmuñcanakaṃ. Kiṅkiṇijālakappitanti kappitakiṅkiṇikajālaṃ.
1135. Sabbe veḷuriyāmayāti sabbe thambhā veḷuriyamaṇimayā. Tattha pana ekamekāya aṃsiyāti aṭṭhaṃsesu thambhesu ekamekasmiṃ aṃsabhāge. Ratanā satta nimmitāti sattaratanakammanimmitā, ekeko aṃso sattaratanamayoti attho.
1136. “Veḷūriyasuvaṇṇassā”ti-ādinā nānāratanāni dasseti. Tattha veḷūriyasuvaṇṇassāti veḷuriyena ca suvaṇṇena ca nimmitā, citrāti vā yojanā. Karaṇatthe hi idaṃ sāmivacanaṃ. Phalikā rūpiyassa cāti etthāpi eseva nayo. Masāragallamuttāhīti kabaramaṇīhi. Lohitaṅgamaṇīhi cāti rattamaṇīhi.
1137. Na tatthuddhaṃsatī rajoti maṇimayabhūmikattā na tasmiṃ vimāne rajo uggacchati. Gopānasīgaṇāti gopānasīsamūhā. Pītāti pītavaṇṇā, suvaṇṇamayā ceva phussarāgādimaṇimayā cāti attho. Kūṭaṃ dhārentīti sattaratanamayaṃ kaṇṇikaṃ dhārenti.
1138-9. Nānāratanagabbhehīti nānāratanamayehi ovarakehi. Vediyāti vedikā. Catassoti catūsu disāsu catasso. Tenāha “samantā caturo disā”ti.
1140. Mahappabhoti mahājutiko. Udayantoti uggacchanto. Bhāṇumāti ādicco.
1143. Sehi pāṇibhīti kāyasāraṃ puññaṃ pasavanto attano pāṇīhi taṃ taṃ kiccaṃ karonto vihāraṃ satthu kāresinti yojanā. Atha vā sehi pāṇibhīti tattha andhakavindasmiṃ gandhañca mālañca paccayañca vilepanañca pūjāvasena. Yathā kathaṃ? Vihārañca vippasannena cetasā satthuno adāsiṃ pūjesiṃ niyyādesiṃ cāti evamettha yojanā veditabbā.
1144. Tenāti tena yathāvuttena puññakammena kāraṇabhūtena. Mayhanti mayā. Idanti idaṃ puññaphalaṃ, idaṃ vā dibbaṃ ādhipateyyaṃ. Tenāha “vasaṃ vattemī”ti.
1145. Nandaneti nandiyā dibbasamiddhiyā uppajjanaṭṭhāne imasmiṃ devaloke, tatthāpi visesato nandane vane ramme, evaṃ ramaṇīye imasmiṃ nandane vane ramāmīti yojanā. Sesaṃ vuttanayameva.
Evaṃ devatāya attano puññakamme āvikate thero saparivārassa tassa devaputtassa dhammaṃ desetvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Suvaṇṇavimānavaṇṇanā niṭṭhitā.