5. Ambavimānavaṇṇanā

Uccamidaṃ maṇithūṇanti ambavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro duggatapuriso paresaṃ bhattavetanabhato hutvā ambavanaṃ rakkhati. So ekadivasaṃ āyasmantaṃ sāriputtaṃ gimhasamaye sūriyātapasantatte uṇhavālikānippīḷite vipphandamānamarīcijālavitthate bhūmippadese tassa ambārāmassa avidūrena maggena sedāgatena gattena gacchantaṃ disvā sañjātagāravabahumāno upasaṅkamitvā evamāha “mahā ayaṃ, bhante, ghammapariḷāho, ativiya parissantarūpo viya dissati, sādhu, bhante, ayyo imaṃ ambārāmaṃ pavisitvā muhuttaṃ vissamitvā addhānaparissamaṃ paṭivinodetvā gacchatha anukampaṃ upādāyā”ti. Thero visesato tassa cittappasādaṃ paribrūhetukāmo taṃ ārāmaṃ pavisitvā aññatarassa ambarukkhassa mūle nisīdi.
Puna so puriso āha “sace, bhante, nhāyitukāmattha, ahaṃ ito kūpato udakaṃ uddharitvā tumhe nhāpessāmi, pānīyañca dassāmī”ti. Theropi adhivāsesi tuṇhībhāvena. So kūpato udakaṃ uddharitvā parissāvetvā theraṃ nhāpesi, nhāpetvā ca hatthapāde dhovitvā nisinnassa pānīyaṃ upanesi. Thero pānīyaṃ pivitvā paṭippassaddhadaratho tassa purisassa udakadāne ceva nhāpane ca anumodanaṃ vatvā pakkāmi. Atha so puriso “ghammābhitattassa vata therassa ghammapariḷāhaṃ paṭippassambhesiṃ, bahuṃ vata mayā puññaṃ pasutan”ti uḷārapītisomanassaṃ paṭisaṃvedesi. So aparabhāge kālaṃ katvā tāvatiṃsesu uppajji. Taṃ āyasmā mahāmoggallāno upasaṅkamitvā imāhi gāthāhi katapuññaṃ pucchi.
1146. “Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
1147. “Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.
1148. “Kena tetādiso vaṇṇo…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
1150. “So devaputto attamano…pe…
yassa kammassidaṃ phalaṃ”.
1151. “Gimhānaṃ pacchime māse, patapante divaṅkare;
paresaṃ bhatako poso, ambārāmamasiñcati.
1152. “Atha tenāgamā bhikkhu, sāriputtoti vissuto;
kilantarūpo kāyena, akilantova cetasā.
1153. “Tañca disvāna āyantaṃ, avocaṃ ambasiñcako;
sādhu taṃ bhante nhāpeyyaṃ, yaṃ mamassa sukhāvahaṃ.
1154. “Tassa me anukampāya, nikkhipi pattacīvaraṃ;
nisīdi rukkhamūlasmiṃ, chāyāya ekacīvaro.
1155. “Tañca acchena vārinā, pasannamānaso naro;
nhāpayī rukkhamūlasmiṃ, chāyāya ekacīvaraṃ.
1156. “Ambo ca sitto samaṇo ca nhāpito,
mayā ca puññaṃ pasutaṃ anappakaṃ;
iti so pītiyā kāyaṃ, sabbaṃ pharati attano.
1157. “Tadeva ettakaṃ kammaṃ, akāsiṃ tāya jātiyā;
pahāya mānusaṃ dehaṃ, upapannomhi nandanaṃ.
1158. “Nandane ca vane ramme, nānādijagaṇāyute;
ramāmi naccagītehi, accharāhi purakkhato”ti.–

Sopi tassa imāhi gāthāhi byākāsi.

1151. Tattha gimhānaṃ pacchime māseti āsāḷhimāse. Patapanteti ativiya dippante, sabbaso uṇhaṃ vissajjenteti attho. Divaṅkareti divākare, ayameva vā pāṭho. Asiñcatīti siñcati, -kāro nipātamattaṃ, siñcati ambarukkhamūlesu dhuvaṃ jalasekaṃ karotīti attho. “Asiñcathā”ti ca pāṭho, siñcitthāti attho. “Asiñcahan”ti ca paṭhanti, paresaṃ bhatako poso hutvā tadā ambārāmaṃ asiñciṃ ahanti attho.
1152. Tenāti yena disābhāgena so ambārāmo, tena agamā agañchi. Akilantova cetasāti cetodukkhassa maggeneva pahīnattā cetasā akilantopi samāno kilanturūpo kāyena tena maggena agamāti yojanā.
1153-4. Avocaṃ ahaṃ tadā ambasiñcako hutvāti yojanā. Ekacīvaroti nhāyitukāmoti adhippāyo.
1156. Itīti evaṃ “ambo ca sitto, samaṇo ca nhāpito, mayā ca puññaṃ pasutaṃ anappakaṃ, ekeneva payogena tividhopi attho sādhito”ti iminākārena pavattāya pītiyā so puriso attano sabbaṃ kāyaṃ pharati, nirantaraṃ phuṭaṃ karotīti yojanā. Atītatthe cetaṃ vattamānavacanaṃ, pharīti attho.
1157. Tadeva ettakaṃ kammanti taṃ ettakaṃ evaṃ pānīyadānamattakaṃ kammaṃ akāsiṃ, tāya tassaṃ jātiyaṃ aññaṃ nānussarāmīti adhippāyo. Tesaṃ vuttanayameva.

Ambavimānavaṇṇanā niṭṭhitā.