7. Kaṇḍakavimānavaṇṇanā

Puṇṇamāse yathā candoti kaṇḍakavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ gato. Tasmiṃ khaṇe kaṇḍako devaputto sakabhavanato nikkhamitvā dibbayānaṃ abhiruhitvā mahantena parivārena mahatiyā deviddhiyā uyyānaṃ gacchanto āyasmantaṃ mahāmoggallānaṃ disvā sañjātagāravabahumāno sahasā yānato oruyha theraṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā sirasmiṃ añjaliṃ paggayha aṭṭhāsi. Atha naṃ thero–
1171. “Puṇṇamāse yathā cando, nakkhattaparivārito;
samantā anupariyāti, tārakādhipatī sasī.
1172. “Tathūpamaṃ idaṃ byamhaṃ, dibbaṃ devapuramhi ca;
atirocati vaṇṇena, udayantova raṃsimā.
1173. “Veḷūriyasuvaṇṇassa, phalikā rūpiyassa ca;
masāragallamuttāhi, lohitaṅgamaṇīhi ca.
1174. “Citrā manoramā bhūmi, veḷūriyassa santhatā;
kūṭāgārā subhā rammā, pāsādo te sumāpito.
1175. “Rammā ca te pokkharaṇī, puthulomanisevitā;
acchodakā vippasannā, soṇṇavālukasanthatā.
1176. “Nānāpadumasañchannā, puṇḍarīkasamotatā;
surabhiṃ sampavāyanti, manuññā mātuteritā.
1177. “Tassā te ubhato passe, vanagumbā sumāpitā;
upetā puppharukkhehi, phalarukkhehi cūbhayaṃ.
1178. “Sovaṇṇapāde pallaṅke, muduke gonakatthate;
nisinnaṃ devarājaṃva, upatiṭṭhanti accharā.
1179. “Sabbābharaṇasañchannā nānāmālāvibhūsitā;
ramenti taṃ mahiddhikaṃ, vasavattīva modasi.
1180. “Bherisaṅkhamudiṅgāhi, vīṇāhi paṇavehi ca;
ramasi ratisampanno, naccagīte suvādite.
1181. “Dibbā te vividhā rūpā, dibbā saddā atho rasā;
gandhā ca te adhippetā, phoṭṭhabbā ca manoramā.
1182. “Tasmiṃ vimāne pavare, devaputta mahappabho;
atirocasi vaṇṇena, udayantova bhāṇumā.
1183. “Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;
atho añjalikammassa, taṃ me akkhāhi pucchito”ti.–

Adhigatasampattikittanamukhena katakammaṃ pucchi.

1184. “So devaputto attamano, moggallānena pucchito;
pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ”.
1185. “Ahaṃ kapilavatthusmiṃ, sākiyānaṃ puruttame;
suddhodanassa puttassa, kaṇḍako sahajo ahaṃ.
1186. “Yadā so aḍḍharattāyaṃ, bodhāya mabhinikkhami;
so maṃ mudūhi pāṇīhi, jālitambanakhehi ca.
1187. “Satthiṃ ākoṭayitvāna, vaha sammāti cabravi;
‘ahaṃ lokaṃ tārayissaṃ, patto sambodhimuttamaṃ’.
1188. “Taṃ me giraṃ suṇantassa, hāso me vipulo ahu;
udaggacitto sumano, abhisīsiṃ tadā ahaṃ.
1189. “Abhirūḷhañca maṃ ñatvā, sakyaputtaṃ mahāyasaṃ;
udaggacitto mudito, vahissaṃ purisuttamaṃ.
1190. “Paresaṃ vijitaṃ gantvā, uggatasmiṃ divākare;
mamaṃ channañca ohāya, anapekkho so apakkami.
1191. “Tassa tambanakhe pāde, jivhāya parilehisaṃ;
gacchantañca mahāvīraṃ, rudamāno udikkhisaṃ.
1192. “Adassanenahaṃ tassa, sakyaputtassa sirīmato;
alatthaṃ garukābādhaṃ, khippaṃ me maraṇaṃ ahu.
1193. “Tasseva ānubhāvena, vimānaṃ āvasāmidaṃ;
sabbakāmaguṇopetaṃ, devo devapuramhiva.
1194. “Yañca me ahuvā hāso, saddaṃ sutvāna bodhiyā;
teneva kusalamūlena, phusissaṃ āsavakkhayaṃ.
1195. “Sace hi bhante gaccheyyāsi, satthu buddhassa santike;
mamāpi naṃ vacanena, sirasā vajjāsi vandanaṃ.
1196. “Ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggalaṃ;
dullabhaṃ dassanaṃ hoti, lokanāthāna tādinan”ti.–

Sopi attanā katakammaṃ kathesi. Ayañhi anantare attabhāve amhākaṃ bodhisattena sahajāto kaṇḍako assarājā ahosi. So abhinikkhamanasamaye abhiruḷho teneva rattāvasesena tīṇi rajjāni mahāpurisaṃ atikkamāpetvā anomānadītīraṃ sampāpesi. Atha so mahāsattena sūriye uggate ghaṭikāramahābrahmunā upanītāni pattacīvarāni gahetvā pabbajitvā channena saddhiṃ kapilavatthuṃ uddissa vissajjito. Sinehabhārikena hadayena mahāpurisassa pāde attano jivhāya lehitvā pasādasommāni akkhīni ummīletvā yāva dassanapathā olokento dassanūpacāraṃ pana atikkante lokanāthe “evaṃvidhaṃ nāma lokagganāyakaṃ mahāpurisaṃ ahaṃ vahiṃ, saphalaṃ vata me sarīraṃ ahosī”ti pasannamānaso hutvā puna cirakālaṃ saṅgatassa pemassa vasena viyogadukkhaṃ asahanto bhāviniyā dibbasampattiyā vasena dhammatāya codiyamāno kālaṃ katvā tāvatiṃsabhavane nibbatti. Taṃ sandhāya vuttaṃ “puṇṇamāse yathā cando…pe… ahaṃ kapilavatthusmin”ti-ādi.

1171. Tattha puṇṇamāseti puṇṇamāsiyaṃ sukkapakkhe pannarasiyaṃ. Tārakādhipatīti tārakānaṃ adhipati. Sasīti sasalañchanavā. “Tārakādhipa dissatī”ti keci paṭhanti, tesaṃ tārakādhipāti avibhattikaniddeso, tārakānaṃ adhipo hutvā dissati anupariyāti cāti yojanā kātabbā.
1172. Dibbaṃ devapuramhi cāti devapurasmimpi dibbaṃ. Yathā manussānaṃ ṭhānato devapuraṃ uttamaṃ, evaṃ devapurato cāpi idaṃ tava vimānaṃ uttamanti dasseti. Tenāha “atirocati vaṇṇena, udayantova raṃsimā”ti, uggacchanto sūriyo viyāti attho.
1173. Veḷūriyasuvaṇṇassāti veḷuriyena suvaṇṇena ca idaṃ byamhaṃ nimmitanti vacanasesena yojanā. Phalikāti phalikamaṇinā.
1175. Pokkharaṇīti pokkharaṇiyo.
1177-8. Tassāti tassā pokkharaṇiyā. Vanagumbāti uyyāne supupphagacche sandhāya vadati. Devarājaṃvāti sakkaṃ viya. Upatiṭṭhantīti upaṭṭhānaṃ karonti.
1179. Sabbābharaṇasañchannāti sabbehi itthālaṅkārehi paṭicchāditā, sabbaso vibhūsitasarīrāti attho. Vasavattīvāti vasavattidevarājā viya.
1180. Bherisaṅkhamudiṅgāhīti liṅgavipallāsena vuttaṃ, bherīhi ca saṅkhehi ca mudiṅgehi cāti yojanā. Ratisampannoti dibbāya ratiyā samaṅgībhūto. Naccagīte suvāditeti nacce ca gīte ca sundare vādite ca, naccane ca gāyane ca sundare vādite ca hetubhūte. Nimittatthe hi etaṃ bhummaṃ, pavattiteti vā vacanaseso.
1181. Dibbā te vividhā rūpāti devalokapariyāpannā nānappakārā cakkhuviññeyyā rūpā tuyhaṃ adhippetā yathādhippetā manoramā vijjantīti kiriyāpadaṃ ānetvā yojetabbaṃ. Dibbā saddāti-ādīsupi eseva nayo.
1185. Kaṇḍako sahajo ahanti ettha ahanti nipātamattaṃ. “Ahū”ti keci paṭṭhanti, kaṇḍako nāma assarājā mahāsattena saha ekasmiṃyeva divase jātattā sahajo ahosinti attho.
1186. Aḍḍharattāyanti aḍḍharattiyaṃ, majjhimayāmasamayeti attho. Bodhāya mabhinikkhamīti ma-kāro padasandhikaro, abhisambodhi-atthaṃ mahābhinikkhamanaṃ nikkhamīti attho. Mudūhi pāṇīhīti muduhatthataṃ mahāpurisalakkhaṇaṃ vadati. Jālitambanakhehīti jālavantehi abhilohitanakhehi. Tena jālahatthataṃ mahāpurisalakkhaṇaṃ tambanakhataṃ anubyañjanañca dasseti.
1187. Satthi nāma jaṅghā, idha pana satthino āsannaṭṭhānabhūto ūruppadeso “satthī”ti vutto. Ākoṭayitvānāti appoṭhetvā. “Vaha sammā”ti cabravīti “samma kaṇḍaka, ajjekarattiṃ maṃ vaha, mayhaṃ opavuyhaṃ hohī”ti ca kathesi. Vahane pana payojanaṃ tadā mahāsattena dassitaṃ vadanto “ahaṃ lokaṃ tārayissaṃ, patto sambodhimuttaman”ti āha. Tena “ahaṃ uttamaṃ anuttaraṃ sammāsambodhiṃ patto adhigato hutvā sadevakaṃ lokaṃ saṃsāramahoghato tārayissāmi, tasmā nayidaṃ gamanaṃ yaṃkiñcīti cinteyyāsī”ti gamane payojanassa anuttarabhāvaṃ dasseti.
1188-9. Hāsoti tuṭṭhi. Vipuloti mahā-uḷāro. Abhisīsinti āsisiṃ icchiṃ sampaṭicchiṃ Abhirūḷhañca maṃ ñatvā, sakyaputtaṃ mahāyasanti patthaṭavipulayasaṃ sakyarājaputtaṃ mahāsattaṃ maṃ abhiruyha nisinnaṃ jānitvā. Vahissanti nesiṃ.
1190-91. Paresanti pararājūnaṃ. Vijitanti desaṃ pararajjaṃ. Ohāyāti vissajjitvā. Apakkamīti apakkamituṃ ārabhi. “Paribbajī”ti ca paṭhanti. Parilehisanti parito lehiṃ. Udikkhisanti olokesiṃ.
1192-3. Garukābādhanti garukaṃ bāḷhaṃ ābādhaṃ, maraṇantikaṃ dukkhanti attho. Tenāha “khippaṃ me maraṇaṃ ahū”ti. So hi anekāsu jātīsu mahāsattena daḷhabhattiko hutvā āgato, tasmā viyogadukkhaṃ sahituṃ nāsakkhi, “sammāsambodhiṃ adhigantuṃ nikkhanto”ti pana sutvā nirāmisaṃ uḷāraṃ pītisomanassañca uppajji, tena maraṇānantaraṃ tāvatiṃsesu nibbatti, uḷārā cassa dibbasampattiyo pāturahesuṃ. Tena vuttaṃ “tasseva ānubhāvenā”ti, ṭhānagatassa pasādamayapuññassa balena. Devo devapuramhivāti tāvatiṃsabhavane sakko devarājā viya.
1194. Yañca me ahuvā hāso, saddaṃ sutvāna bodhiyāti “patto sambodhimuttaman”ti paṭhamataraṃ bodhisaddaṃ sutvā tadā mayhaṃ hāso ahu, yaṃ hāsassa bhavanaṃ sussanaṃ, teneva kusalamūlena teneva kusalabījena phusissanti phusissāmi pāpuṇissāmi.
1195. Evaṃ devaputto yathādhigatāya anāgatāya bhavasampattiyā kāraṇabhūtaṃ attano kusalakammaṃ kathento idāni attanā bhagavato santikaṃ gantukāmopi puretaraṃ therena satthu vandanaṃ pesento “sace”ti gāthamāha. Tattha sace gaccheyyāsīti yadi gamissasi. “Sace gacchasī”ti keci paṭhanti, so evattho. Mamāpi naṃ vacanenāti na kevalaṃ tava sabhāveneva, atha kho mamāpi vacanena bhagavantaṃ. Vajjāsīti vadeyyāsi, mamāpi sirasā vandananti yojanā.
1196. Yadipi dāni vandanañca pesemi, pesetvā eva pana na tiṭṭhāmīti dassento āha “ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggalan”ti. Gamane pana daḷhataraṃ kāraṇaṃ dassetuṃ “dullabhaṃ dassanaṃ hoti, lokanāthāna tādinan”ti āha.
1197. “So kataññū katavedī, satthāraṃ upasaṅkami;
sutvā giraṃ cakkhumato, dhammacakkhuṃ visodhayi.
1198. “Visodhetvā diṭṭhigataṃ, vicikicchaṃ vatāni ca;
vanditvā satthuno pāde, tatthevantaradhāyathā”ti.–

Imā dve gāthā saṅgītikārehi ṭhapitā.

1197. Tattha sutvā giraṃ cakkhumatoti pañcahi cakkhūhi cakkhumato sammāsambuddhassa vacanaṃ sutvā. Dhammacakkhunti sotāpattimaggaṃ. Visodhayīti adhigacchi. Adhigamoyeva hi tassa visodhanaṃ.
1198. Visodhetvā diṭṭhigatanti diṭṭhigataṃ samugghātetvā. Vicikicchaṃ vatāni cāti soḷasavatthukaṃ aṭṭhavatthukañca vicikicchañca “sīlabbatehi suddhī”ti pavattanakasīlabbataparāmāse ca visodhayīti yojanā. Tattha hi saha pariyāyehi tathā pavattā parāmāsā “vatānī”ti vuttaṃ. Sesaṃ vuttanayameva.

Kaṇḍakavimānavaṇṇanā niṭṭhitā.