8. Anekavaṇṇavimānavaṇṇanā

Anekavaṇṇaṃ darasokanāsananti anekavaṇṇavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ agamāsi. Atha naṃ anekavaṇṇo devaputto disvā sañjātagāravabahumāno upasaṅkamitvā añjaliṃ paggayha aṭṭhāsi. Thero–
1199. “Anekavaṇṇaṃ darasokanāsanaṃ, vimānamāruyha anekacittaṃ;
parivārito accharāsaṅgaṇena, sunimmito bhūtapatīva modasi.
1200. “Samassamo natthi kuto panuttaro, yasena puññena ca iddhiyā ca;
sabbe ca devā tidasagaṇā samecca, taṃ taṃ namassanti sasiṃva devā;
imā ca te accharāyo samantato, naccanti gāyanti pamodayanti.
1201. “Deviddhipattosi mahānubhāvo,
manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo,
vaṇṇo ca te sabbadisā pabhāsatī”ti.–

Adhigatasampattikittanamukhena katakammaṃ pucchi. Taṃ dassetuṃ–

1202. “So devaputto attamano…pe…yassa kammassidaṃ phalan”ti.–

Vuttaṃ Sopi–

1203. “Ahaṃ bhadante ahuvāsi pubbe, sumedhanāmassa jinassa sāvako;
puthujjano ananubodhohamasmi, so satta vassāni paribbajissahaṃ.
1204. “Sohaṃ sumedhassa jinassa satthuno, parinibbutassoghatiṇṇassa tādino;
ratanuccayaṃ hemajālena channaṃ, vanditvā thūpasmiṃ manaṃ pasādayiṃ.
1205. “Na māsi dānaṃ na ca matthi dātuṃ, pare ca kho tattha samādapesiṃ;
pūjetha naṃ pūjanīyassa dhātuṃ, evaṃ kira saggamito gamissatha.
1206. “Tadeva kammaṃ kusalaṃ kataṃ mayā,
sukhañca dibbaṃ anubhomi attanā;
modāmahaṃ tidasagaṇassa majjhe,
na tassa puññassa khayampi ajjhagan”ti.– Kathesi.
Ito kira tiṃsakappasahasse sumedho nāma sammāsambuddho loke uppajjitvā sadevakaṃ lokaṃ ekobhāsaṃ katvā katabuddhakicco parinibbuto, manussehi ca bhagavato dhātuṃ gahetvā ratanacetiye kate aññataro puriso satthu sāsane pabbajitvā satta vassāni brahmacariyaṃ caritvā anavaṭṭhitacittatāya kukkuccako hutvā uppabbaji. Uppabbajito ca saṃvegabahulatāya dhammacchandavantatāya ca cetiyaṅgaṇe sammajjanaparibhaṇḍādīni karonto niccasīla-uposathasīlāni rakkhanto dhammaṃ suṇanto aññe ca puññakiriyāya samādapento vicari. So āyupariyosāne kālakato tāvatiṃsesu nibbatti. So puññakammassa uḷārabhāvena mahesakkho mahānubhāvo sakkādīhi devatāhi sakkatapūjito hutvā tattha yāvatāyukaṃ ṭhatvā tato cuto aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde tasseva kammassa vipākāvasesena tāvatiṃsabhavane nibbatti, “anekavaṇṇo”ti naṃ devatā sañjāniṃsu. Taṃ sandhāya vuttaṃ “atha naṃ anekavaṇṇo devaputto…pe… na tassa puññassa khayampi ajjhaganti kathesī”ti.
1199. Tattha anekavaṇṇanti nīlapītādivasena vividhavaṇṇatāya anantaravimānādīnaṃ vividhasaṇṭhānatāya ca nānāvidhavaṇṇaṃ. Darasokanāsananti sītalabhāvena darathapariḷāhānaṃ vinodanato manuññatāya dassanīyatāya ca sokassa anokāsato darasokanāsanaṃ. Anekacittanti nānāvidhacittarūpaṃ. Sunimmito bhūtapatīvāti tāvatiṃsakāyikopi uḷāradibbabhogatāya sunimmitadevarājā viya modasi tussasi abhiramasi.
1200. Samassamoti samo eva hutvā samo, nibbariyāyena sadiso te tuyhaṃ natthi, kuto pana kena kāraṇena uttari adhiko ko nāma siyā. Kena pana samatā uttaritaratā cāti āha “yasena puññena ca iddhiyā cā”ti. Tattha yasenāti parivārena. Iddhiyāti ānubhāvena. Yasenāti vā issariyena, iddhiyāti deviddhiyā. Yasenāti vā vibhavasampattiyā, iddhiyāti yathicchi tassa kāmaguṇassa ijjhanena. Yasenāti vā kittighosena, iddhiyāti samiddhiyā. Puññenāti tattha tattha vuttāvasiṭṭhapuññaphalena, puññakammeneva vā.
“Sabbe ca devā”ti sāmaññato gahitamatthaṃ “tidasagaṇā”ti iminā visesetvā vuttaṃ. Ekaccassa paccekaṃ nipaccakāraṃ karontāpi pamuditā na karonti na evametassa Etassa pana pamuditāpi karontiyevāti dassetuṃ “sameccā”ti vuttaṃ. Taṃ tanti taṃ tvaṃ. Sasiṃva devāti yathā nāma sukkapakkhapāṭipadiyaṃ dissamānaṃ sasiṃ candaṃ manussā devā ca ādarajātā namassanti, evaṃ taṃ sabbepi tidasagaṇā namassantīti attho.
1203. Bhadanteti theraṃ gāravabahumānena samudācarati. Ahuvāsinti ahosiṃ. Pubbeti purimajātiyaṃ. Sumedhanāmassa jinassa sāvakoti sumedhoti evaṃ pākaṭanāmassa sammāsambuddassa sāsane pabbajitabhāvena sāvako. Puthūjjanoti anariyo. Tatthāpi saccānaṃ anubodhamattassāpi abhāvena ananubodho. So satta vassāni paribbajissahanti so ahaṃ satta saṃvaccharāni pabbajjāguṇamattena vicariṃ, uttarimanussadhammaṃ nādhigacchinti adhippāyo.
1204. Ratanuccayanti maṇikanakādiratanehi uccitaṃ ussitaratanacetiyaṃ. Hemajālena channanti samantato upari ca kañcanajālena paṭicchāditaṃ. Vanditvāti pañcapatiṭṭhitena tattha tattha paṇāmaṃ katvā. Thūpasmiṃ manaṃ pasādayinti “sabbaññuguṇādhiṭṭhānāya vata dhātuyā ayaṃ thūpo”ti thūpasmiṃ cittaṃ pasādesiṃ.
1205. Na māsi dānanti me mayā kataṃ dānaṃ nāsi nāhosi. Kasmā pana? Na ca metthi dātunti me mama pariggahabhūtaṃ dānaṃ dātuṃ na atthi, na kiñci deyyavatthu vijjati, pare ca kho satte tattha dāne samādapesiṃ. “Paresañca tattha samādapesin”ti ca paṭhanti, tattha paresanti upayogatthe sāmivacanaṃ daṭṭhabbaṃ Pūjetha nanti-ādi samādapanākāradassanaṃ, taṃ dhātunti yojanā. Evaṃ kirāti kira-saddo anussavattho.
1206. Na tassa puññassa khayampi ajjhaganti tassa tadā sumedhaṃ bhagavantaṃ uddissa katassa puññakammassa parikkhayaṃ nādhigacchiṃ, tasseva kammassa vipākāvasesaṃ paccanubhomīti dasseti. Yaṃ panettha na vuttaṃ, taṃ heṭṭhā vuttanayattā suviññeyyamevāti daṭṭhabbaṃ.

Anekavaṇṇavimānavaṇṇanā niṭṭhitā.