9. Maṭṭhakuṇḍalīvimānavaṇṇanā

Alaṅkato maṭṭhakuṇḍalīti maṭṭhakuṇḍalīvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī eko brāhmaṇo addho mahaddhano mahābhogo assaddho appasanno micchādiṭṭhiko kassaci kiñci na deti, adānato eva “adinnapubbako”ti paññāyittha. So micchādiṭṭhibhāvena ca luddhabhāvena ca tathāgataṃ vā tathāgatasāvakaṃ vā daṭṭhumpi na icchati. Maṭṭhakuṇḍalaṃ nāma attano puttañca sikkhāpesi “tāta tayā samaṇo gotamo tassa sāvakā ca na upasaṅkamitabbā na daṭṭhabbā”ti. Sopi tathā akāsi. Athassa putto gilāno ahosi, brāhmaṇo dhanakkhayabhayena bhesajjaṃ na kāresi, roge pana vaḍḍhiteva vejje pakkositvā dassesi. Vejjā tassa sarīraṃ oloketvā “atekiccho”ti taṃ ñatvā apakkamiṃsu. Brāhmaṇo “putte abbhantare mate nīharaṇaṃ dukkhan”ti puttaṃ bahidvārakoṭṭhake nipajjāpesi.
Bhagavā rattiyā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento addasa maṭṭhakuṇḍalīmāṇavaṃ khīṇāyukaṃ tadaheva cavanadhammaṃ, nirayasaṃvattanikañcassa kammaṃ katokāsaṃ. “Sace panāhaṃ tattha gamissāmi, so mayi cittaṃ pasādetvā devaloke nibbattitvā pitaraṃ āḷāhane rodamānaṃ upagantvā saṃvejessati, evaṃ so ca tassa pitā ca mama santikaṃ āgamissati, mahājanakāyo sannipatissati tattha mayā dhamme desite mahādhammābhisamayo bhavissatī”ti evaṃ pana ñatvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya mahatā bhikkhusaṅghena saddhiṃ sāvatthiṃ piṇḍāya paviṭṭho maṭṭhakuṇḍalīmāṇavassa pitu gehasamīpe ṭhatvā chabbaṇṇabuddharaṃsiyo vissajjesi. Tā disvā māṇavo “kimetan”ti ito cito ca vilokento addasa bhagavantaṃ dantaṃ guttaṃ santindriyaṃ dvattiṃsāya mahāpurisalakkhaṇehi asītiyā anubyañjanehi byāmappabhāya ketumālāya ca vijjotamānaṃ anupamāya buddhasiriyā acinteyyena buddhānubhāvena virocamānaṃ. Disvā tassa etadahosi “buddho nu kho bhagavā idhānuppatto, yassāyaṃ rūpasampadā attano tejasā sūriyampi abhibhavati, kantabhāvena candimaṃ, upasantabhāvena sabbepi samaṇabrāhmaṇe, upasamena nāma ettheva bhavitabbaṃ, ayameva ca maññe imasmiṃ loke aggapuggalo, mameva ca anukampāya idhānuppatto”ti buddhārammaṇāya pītiyā nirantaraṃ phuṭasarīro anappakaṃ pītisomanassaṃ paṭisaṃvedento pasannacitto añjaliṃ paggayha nipajji. Taṃ disvā bhagavā “alaṃ imassa ettakena saggūpapattiyā”ti pakkāmi.
Sopi taṃ pītisomanassaṃ avijahantova kālaṃ katvā tāvatiṃsesu dvādasayojanike vimāne nibbatti. Pitā panassa sarīrasakkāraṃ karitvā dutiyadivase paccūsavelāyaṃ āḷāhanaṃ gantvā “hā hā maṭṭhakuṇḍali, hā hā maṭṭhakuṇḍalī”ti paridevamāno āḷāhanaṃ anuparikkamanto rodati. Devaputto attano vibhavasampattiṃ oloketvā “kuto nu kho ahaṃ idhāgato kiñca kammaṃ katvā”ti upadhārento attano purimattabhāvaṃ ñatvā tattha ca maraṇakāle bhagavati pavattitaṃ cittappasādaṃ manoharaṃ añjalikaraṇamattaṃ disvā “aho mahānubhāvā buddhā bhagavanto”ti sātisayaṃ tathāgate sañjātappasādabahumāno “adinnapubbakabrāhmaṇo nu kho kiṃ karotī”ti upadhārento āḷāhane rodamānaṃ disvā “ayaṃ mayhaṃ pubbe bhesajjamattampi akatvā idāni niratthakaṃ āḷāhane rodati, handa naṃ saṃvejetvā kusale patiṭṭhāpessāmī”ti devalokato āgantvā maṭṭhakuṇḍalīrūpena rodamāno “hā hā canda, hā hā sūriyā”ti bāhā paggayha kandanto pitu samīpe aṭṭhāsi. Atha naṃ brāhmaṇo “ayaṃ maṭṭhakuṇḍalī āgato”ti cintetvā gāthāya ajjhabhāsi–
1207. “Alaṅkato maṭṭhakuṇḍalī, māladhārī haricandanussado;
bāhā paggayha kandasi, vanamajjhe kiṃ dukkhito tuvan”ti.
Tattha alaṅkatoti vibhūsito. Maṭṭhakuṇḍalīti sarīrappadesassa aghaṃsanatthaṃ mālālatādayo adassetvā maṭṭhākāreneva katakuṇḍalo. Atha vā maṭṭhakuṇḍalīti visuddhakuṇḍalo, tāpetvā jātihiṅgulikāya majjitvā dhovitvā sūkaralomena majjitakuṇḍaloti attho Māladhārīti mālaṃ dhārento, piḷandhitamāloti attho. Haricandanussadoti rattacandanena sabbaso anulittagatto. Kinti pucchāvacanaṃ. Dukkhitoti dukkhappatto. Kiṃdukkhitoti vā ekameva padaṃ, kena dukkhena dukkhitoti attho.
Atha naṃ devaputto āha–
1208. “Sovaṇṇamayo pabhassaro, uppanno rathapañjaro mama;
tassa cakkayugaṃ na vindāmi, tena dukkhena jahāmi jīvitan”ti.
Atha naṃ brāhmaṇo āha–
1209. “Sovaṇṇamayaṃ maṇimayaṃ, lohitakamayaṃ atha rūpiyamayaṃ;
ācikkha me bhaddamāṇava, cakkayugaṃ paṭipādayāmi te”ti.
Taṃ sutvā māṇavo “ayaṃ puttassa bhesajjaṃ akatvā puttapatirūpakaṃ maṃ disvā rodanto ‘suvaṇṇādimayaṃ rathacakkaṃ karomī’ti vadati, hotu niggaṇhissāmi nan”ti cintetvā “kīva mahantaṃ me cakkayugaṃ karissasī”ti vatvā “yāva mahantaṃ ākaṅkhasī”ti vutte “candimasūriyehi me attho, te me dehī”ti yācanto–
1210. “So māṇavo tassa pāvadi, candasūriyā ubhayettha dissare;
sovaṇṇamayo ratho mama, tena cakkayugena sobhatī”ti.
Atha naṃ brāhmaṇo āha–
1211. “Bālo kho tvaṃ asi māṇava, yo tvaṃ patthayase apatthiyaṃ;
maññāmi tuvaṃ marissasi, na hi tvaṃ lacchasi candasūriye”ti.
Atha naṃ māṇavo “kiṃ pana paññāyamānassatthāya rodanto bālo hoti, udāhu apaññāyamānassā”ti vatvā–
1212. “Gamanāgamanampi dissati, vaṇṇadhātu ubhayattha vīthiyā;
peto kālakato na dissati, ko nidha kandataṃ bālyataro”ti.
Taṃ sutvā brāhmaṇo “yuttaṃ esa vadatī”ti sallakkhetvā–
1213. “Saccaṃ kho vadesi māṇava, ahameva kandataṃ bālyataro;
candaṃ viya dārako rudaṃ, petaṃ kālakatābhipatthayin”ti.–

Vatvā tassa kathāya nissoko hutvā māṇavassa thutiṃ karonto imā gāthā abhāsi–

1214. “Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;
vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.
1215. “Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;
yo me sokaparetassa, puttasokaṃ apānudi.
1216. “Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;
na socāmi na rodāmi, tava sutvāna māṇavā”ti.
1208-10. Tattha rathapañjaroti rathūpatthaṃ. Na vindāmīti na labhāmi. Bhaddamāṇavāti ālapanaṃ. Paṭipādayāmīti sampādetvā dadāmi, mā cakkayugābhāvena jīvitaṃ jahīti adhippāyo. Ubhayettha dissareti ubhopi ettha candasūriyā ākāse dissanti. Ya-kāro padasandhikaro, ubhaye etthāti vā padavibhāgo.
1212. Gamanāgamananti divase divase ogamanuggamanavasena candasūriyānaṃ gamanaṃ āgamanañca dissati. “Gamanogamanan”tipi pāḷi, uggamanaṃ ogamanañcāti attho. Vaṇṇadhātūti sītibhāvavisiṭṭhā kantabhāvabhāsurā, uṇhabhāvavisiṭṭhā tikkhabhāvabhāsurā ca vaṇṇanibhā. Ubhayatthāti cande sūriye cāti dvīsupi vaṇṇadhātu dissatīti yojetabbaṃ. Vīthiyāti pavattanavīthiyaṃ ākāse, nāgavīthiyādivīthiyaṃ vā. “Ubhayetthā”tipi pāṭho, ubhaye etthāti padavisandhi. Bālyataroti bālataro atisayena bālo.
1213. Imaṃ pana kathaṃ sutvā “alabbhanīyavatthuṃ vatāhaṃ patthetvā kevalaṃ sokagginā ḍayhāmi, kiṃ me niratthakena anayabyasanenā”ti paṭisaṅkhāne aṭṭhāsi. Atha devaputto maṭṭhakuṇḍalīrūpaṃ paṭisaṃharitvā attano dibbarūpeneva aṭṭhāsi. Brāhmaṇo pana taṃ anoloketvā māṇavavohāreneva voharanto “saccaṃ kho vadesi māṇavā”ti-ādimāha. Tattha candaṃ viya dārako rudanti candaṃ abhipatthayaṃ rudanto dārako viyāti attho. Kālakatābhipatthayinti kālakataṃ abhipatthayiṃ. “Abhipatthayan”tipi pāṭho.
1214-5. Ādittanti sokagginā ādittaṃ. Nibbāpaye daranti nibbāpayi darathaṃ sokapariḷāhaṃ. Abbahīti uddhari.
Atha brāhmaṇo sokaṃ vinodetvā attano upadesadāyakaṃ dibbarūpena ṭhitaṃ disvā “ko nāma tvan”ti pucchanto–
1217. “Devatā nusi gandhabbo, adu sakko purindado;
ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayan”ti.–

Āha. Sopi tassa–

1218. “Yañca kandasi yañca rodasi, puttaṃ āḷāhane sayaṃ dahitvā;
svāhaṃ kusalaṃ karitvā kammaṃ, tidasānaṃ sahabyataṃ gato”ti.–

Attānaṃ kathesi. Tattha yañca kandasi yañca rodasīti yaṃ tava puttaṃ maṭṭhakuṇḍaliṃ uddissa rodasi, assūni muñcasi.

Atha naṃ brāhmaṇo āha–
1219. “Appaṃ vā bahuṃ vā nāddasāma, dānaṃ dadantassa sake agāre;
uposathakammaṃ vā tādisaṃ, kena kammena gatosi devalokan”ti.
Tattha “uposathakammaṃ vā tādisaṃ nāddasāmā”ti yojanā.
Atha naṃ māṇavo āha–
1220. “Ābādhikohaṃ dukkhito gilāno, āturarūpomhi sake nivesane;
buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ, addakkhiṃ sugataṃ anomapaññaṃ.
1221. “Svāhaṃ muditamano pasannacitto, añjaliṃ akariṃ tathāgatassa;
tāhaṃ kusalaṃ karitvāna kammaṃ, tidasānaṃ sahabyataṃ gato”ti.
1220-21. Tattha ābādhikoti ābādhasamaṅgī. Dukkhitoti teneva ābādhikabhāvena jātadukkho. Gilānoti gilāyamānoti attho. Āturarūpoti dukkhavedanābhitunnakāyo. Vigatarajanti vigatarāgādirajaṃ. Vitiṇṇakaṅkhanti sabbaso saṃsayānaṃ samucchinnattā tiṇṇavicikicchaṃ. Anomapaññanti paripuṇṇapaññaṃ, sabbaññunti attho. Akarinti akāsiṃ. Tāhanti taṃ ahaṃ.
Evaṃ tasmiṃ kathenteyeva brāhmaṇassa sakalasarīraṃ pītiyā paripūri. So taṃ pītiṃ pavedento–
1222. “Acchariyaṃ vata abbhutaṃ vata,
añjalikammassa ayamīdiso vipāko;
ahampi muditamano pasannacitto,
ajjeva buddhaṃ saraṇaṃ vajāmī”ti.– Āha.
Tattha anabhiṇhappavattitāya accharaṃ paharituṃ yogganti acchariyaṃ, abhūtapubbatāya abbhutaṃ. Ubhayenapi vimhayāvahataṃyeva dassetvā “ahampi muditamano pasannacitto, ajjeva buddhaṃ saraṇaṃ vajāmī”ti āha.
Atha naṃ devaputto saraṇagamane sīlasamādāne ca niyojento–
1223. “Ajjeva buddhaṃ saraṇaṃ vajāhi, dhammañca saṅghañca pasannacitto;
tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyassu.
1224. “Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;
amajjapo mā ca musā bhaṇāhi, sakena dārena ca hohi tuṭṭho”ti.–

Gāthādvayamāha.

1223. Tattha tathevāti yathā pasannacitto “sammāsambuddho bhagavā”ti buddhaṃ saraṇaṃ vajesi, tatheva “svākkhāto dhammo, suppaṭipanno saṅgho”ti pasannacitto dhammañca saṅghañca saraṇaṃ vajāhi. Yathā vā pasannacitto ratanattayaṃ saraṇaṃ vajesi, tatheva “ayaṃ ekaṃsato diṭṭheva dhamme abhisamparāyañca hitasukhāvaho”ti pasannacitto sikkhāya adhisīlasikkhāya padāni koṭṭhāsabhūtāni adhicitta-adhipaññāsikkhāya vā upāyabhūtāni pañcasīlāni avikopanato ca asaṃkilissanato ca akhaṇḍaphullāni samādiyassu, samādāya vattassūti attho.
Evaṃ devaputtena saraṇagamane sīlasamādāne ca niyojito brāhmaṇo tassa vacanaṃ sirasā sampaṭicchanto–
1225. “Atthakāmosi me yakkha, hitakāmosi devate;
karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mamā”ti.–

Gāthaṃ vatvā tattha patiṭṭhahanto–

1226. “Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;
saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.
1227. “Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;
amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho”ti.–

Gāthādvayamāha. Tampi suviññeyyameva.

Tato devaputto “kataṃ mayā brāhmaṇassa kattabbayuttakaṃ, idāni sayameva bhagavantaṃ upasaṅkamissatī”ti tattheva antaradhāyi. Brāhmaṇopi kho bhagavati sañjātapasādabahumāno devatāya ca codiyamāno “samaṇaṃ gotamaṃ upasaṅkamissāmī”ti vihārābhimukho gacchati. Taṃ disvā mahājano “ayaṃ brāhmaṇo ettakaṃ kālaṃ tathāgataṃ anupasaṅkamitvā ajja puttasokena upasaṅkamati, kīdisī nu kho dhammadesanā bhavissatī”ti taṃ anubandhi.
Brāhmaṇo bhagavantaṃ upasaṅkamitvā paṭisanthāraṃ katvā evamāha “sakkā nu kho bho gotama kiñci dānaṃ adatvā sīlaṃ vā arakkhitvā kevalaṃ tumhesu pasādamattena sagge nibbattitun”ti. “Nanu, brāhmaṇa, ajja paccūsavelāyaṃ maṭṭhakuṇḍalinā devaputtena attano devalokūpapattikāraṇaṃ tuyhaṃ kathikan”ti bhagavā avoca. Tasmiṃ khaṇe maṭṭhakuṇḍalīdevaputto saha vimānena āgantvā dissamānarūpo vimānato oruyha bhagavantaṃ abhivādetvā añjaliṃ paggayha ekamantaṃ aṭṭhāsi. Atha bhagavā tassaṃ parisati tena devaputtena katasucaritaṃ kathetvā parisāya cittakallataṃ ñatvā sāmukkaṃsikaṃ dhammadesanaṃ akāsi. Desanāpariyosāne devaputto ca brāhmaṇo ca sannipatitaparisā cāti caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.

Maṭṭhakuṇḍalīvimānavaṇṇanā niṭṭhitā.