10. Serīsakavimānavaṇṇanā

Suṇotha yakkhassa ca vāṇijāna cāti serīsakavimānaṃ. Tassa kā uppatti? Bhagavati parinibbute āyasmā kumārakassapo pañcahi bhikkhusatehi saddhiṃ setabyanagaraṃ sampatto. Tattha pāyāsirājaññaṃ attano santikaṃ upagataṃ viparītaggāhato vivecetvā sammādassane patiṭṭhāpesi. So tato paṭṭhāya puññapasuto hutvā samaṇabrāhmaṇānaṃ dānaṃ dento tattha akataparicayatāya asakkaccaṃ dānaṃ datvā aparabhāge kālaṃ katvā cātumahārājikabhavane suññe serīsake vimāne nibbatti.
Atīte kira kassapassa bhagavato kāle eko khīṇāsavatthero aññatarasmiṃ gāme piṇḍāya caritvā bahigāme devasikaṃ ekasmiṃ padese bhattakiccaṃ akāsi. Taṃ disvā eko gopālako “ayyo sūriyātapena kilamatī”ti pasannacitto catūhi sirīsathambhehi sākhāmaṇḍapaṃ katvā adāsi, maṇḍapassa samīpe sirīsarukkhaṃ ropesīti ca vadanti. So kālaṃ katvā teneva puññakammena cātumahārājikesu nibbatti, tassa purimakammassa sūcakaṃ vimānadvāre sirīsavanaṃ nibbatti vaṇṇagandhasampannehi pupphehi sabbakālaṃ upasobhamānaṃ, tena taṃ vimānaṃ “serīsakan”ti paññāyittha. So ca devaputto ekaṃ buddhantaraṃ devesu ceva manussesu ca saṃsaranto imasmiṃ buddhuppāde yasattherassa catūsu vimalādīsu gihisahāyesu gavampati nāma hutvā bhagavato dhammadesanāya arahatte patiṭṭhito pubbāciṇṇavasena taṃ suññavimānaṃ disvā abhiṇhaṃ divāvihāraṃ gacchati.
So aparabhāge pāyāsidevaputtaṃ tattha disvā “kosi tvaṃ, āvuso”ti pucchitvā tena “ahaṃ, bhante, pāyāsirājañño idhūpapanno”ti vutte “nanu tvaṃ micchādiṭṭhiko viparītadassano kathamidhūpapanno”ti āha. Atha naṃ pāyāsidevaputto “ayyenamhi kumārakassapattherena micchādassanato vivecito, puññakiriyānaṃ asakkaccakāritāya pana suññe vimāne nibbatto. Sādhu, bhante, manussalokaṃ gatakāle mama parijanassa ārocetha ‘pāyāsirājañño asakkaccaṃ dānaṃ datvā suññaṃ serīsakavimānaṃ upapanno, tumhe pana sakkaccaṃ puññāni katvā tatrūpapattiyā cittaṃ paṇidahathā”ti. Thero tassānukampāya tathā akāsi. Tepi therassa vacanaṃ sutvā tathā cittaṃ paṇidhāya puññāni katvā serīsake vimāne nibbattiṃsu. Serīsakadevaputtaṃ pana vessavaṇamahārājā marubhūmiyaṃ chāyūdakarahite magge maggapaṭipannānaṃ manussānaṃ amanussaparipantha mocanatthaṃ maggarakkhakaṃ ṭhapesi.
Atha aparena samayena aṅgamagadhavāsino vāṇijā sakaṭasahassaṃ bhaṇḍassa pūretvā sindhusovīradesaṃ gacchantā marukantāre divā uṇhabhayena maggaṃ appaṭipajjitvā rattiṃ nakkhattasaññāya maggaṃ paṭipajjiṃsu. Te maggamūḷhā hutvā aññaṃ disaṃ agamaṃsu. Tesaṃ antare eko upāsako ahosi saddho pasanno sīlasampanno arahattappattiyā upanissayasampanno mātāpitūnaṃ upaṭṭhānatthaṃ vaṇijjāya gato. Taṃ anuggaṇhanto serīsakadevaputto saha vimānena attānaṃ dassesi. Dassetvā ca pana “kasmā tumhe imaṃ chāyūdakarahitaṃ vālukākantāraṃ paṭipannā”ti pucchi. Te cassa tattha attano āgatappakāraṃ kathesuṃ, tadatthadīpanā devaputtassa vāṇijānañca vacanapaṭivacanagāthā honti. Ādito pana dve gāthā tāsaṃ sambandhadassanatthaṃ dhammasaṅgāhakehi ṭhapitā–
1228. “Suṇotha yakkhassa ca vāṇijāna ca, samāgamo yattha tadā ahosi;
yathā kathaṃ itaritarena cāpi, subhāsitaṃ tañca suṇātha sabbe.
1229. “Yo so ahu rājā pāyāsi nāma, bhummānaṃ sahabyagato yasassī;
so modamānova sake vimāne, amānuso mānuse ajjhabhāsī”ti.
1228-9. Tattha suṇothāti savanāṇattikavacanaṃ. Yaṃ mayaṃ idāni bhaṇāma, taṃ suṇothāti. Yakkhassāti devassa. Devo hi manussānaṃ ekaccānaṃ devānañca pūjanīyabhāvato “yakkho”ti vuccati. Apica sakkopi cattāro mahārājānopi vessavaṇapārisajjāpi purisopi “yakkho”ti vuccati. Tathā hi “atibāḷhaṃ kho ayaṃ yakkho pamatto viharati, yaṃnūnāhaṃ imaṃ yakkhaṃ saṃvejeyyan”ti-ādīsu (ma. ni. 1.393) sakko “yakkho”ti vutto. “Cattāro yakkhā khaggahatthā”ti-ādīsu mahārājāno. “Santi hi, bhante, uḷārā yakkhā bhagavato appasannā”ti-ādīsu (dī. ni. 3.276) vessavaṇapārisajjā. “Ettāvatā yakkhassa suddhī”ti-ādīsu (su. ni. 482) puriso. Idha pana vessavaṇapārisajjo adhippeto. Vāṇijāna cāti gāthābandhasukhatthaṃ anunāsikalopaṃ katvā vuttaṃ. Samāgamoti samodhānaṃ. Yatthāti yasmiṃ vaṇṇupathe. Tadāti tasmiṃ maggamūḷhā hutvā gamanakāle. Itaritarena cāpīti itarītarañcāpi, idaṃ yathāti iminā yojetabbaṃ. Ayañhettha attho serīsakadevaputtassa vāṇijānañca tadā yattha samāgamo ahosi, taṃ suṇotha, yathā vāpi tehi aññamaññaṃ subhāsitaṃ sulapitaṃ kathaṃ pavattitaṃ, tañca sabbe ohitacittā suṇāthāti. Bhummānanti bhummadevānaṃ.
Idāni yakkhassa pucchāgāthāyo honti–
1230. “Vaṅke araññe amanussaṭṭhāne, kantāre appodake appabhakkhe;
suduggame vaṇṇupathassa majjhe, vaṅkaṃbhayā naṭṭhamanā manussā.
1231. “Nayidha phalā mūlamayā ca santi, upādānaṃ natthi kutodha bhakkho;
aññatra paṃsūhi ca vālukāhi ca, tattāhi uṇhāhi ca dāruṇāhi ca.
1232. “Ujjaṅgalaṃ tattamivaṃ kapālaṃ, anāyasaṃ paralokena tulyaṃ;
luddānamāvāsamidaṃ purāṇaṃ, bhūmippadeso abhisattarūpo.
1233. “Atha tumhe kena vaṇṇena, kimāsamānā imaṃ padesañhi;
anupaviṭṭhā sahasā samecca, lobhā bhayā atha vā sampamūḷhā”ti.
1230. Tattha vaṅketi saṃsayaṭṭhāne. Yattha paviṭṭhānaṃ “jīvissāma nu kho, marissāma nu kho”ti jīvite saṃsayo hoti, tādise araññe. Amanussaṭṭhāneti amanussānaṃ pisācādīnaṃ sañcaraṇaṭṭhāne, manussānaṃ vā agocaraṭṭhāne. Kantāreti nirudake iriṇe, kaṃ tārenti nayanti etthāti hi kantāro, udakaṃ gahetvā taritabbaṭṭhānaṃ. Tenāha “appodake”ti. Appa-saddo hettha abhāvattho “appiccho appanigghoso”ti-ādīsu (a. ni. 8.23; cūḷava. 456) viya. Vaṇṇupathassa majjheti vālukākantāramajjheti attho. Vaṅkaṃbhayāti vaṅkehi bhītā. Vaṅkehi bhayaṃ etesanti “vaṅkabhayā”ti vattabbe gāthāsukhatthaṃ sānunāsikaṃ katvā “vaṅkaṃbhayā”ti vuttaṃ. Idañca vālukākantārapavesanato pubbe tesaṃ uppannabhayaṃ sandhāya vuttaṃ. Naṭṭhamanāti maggasativippavāsena naṭṭhamānasā, maggamūḷhāti attho. Manussāti tesaṃ ālapanaṃ.
1231. Idhāti imasmiṃ marukantāre. Phalāti ambajambutālanāḷikerādiphalāni na santīti yojanā. Mūlamayā cāti mūlāniyeva mūlamayā, vallikandādīni sandhāya vadati. Upādānaṃ natthīti kiñcāpi kiñci bhakkhaṃ natthi, upādānaṃ vā indhanaṃ, aggissa indhanamattampi natthi, kuto kena kāraṇena idha marukantāre bhakkho siyāti attho. Yaṃ pana atthi tattha, taṃ dassetuṃ “aññatra paṃsūhī”ti-ādi vuttaṃ.
1232. Ujjaṅgalanti jaṅgalaṃ vuccati lūkhadhūsaro anudako bhūmippadeso, taṃ pana ṭhānaṃ jaṅgalatopi ukkaṃsena jaṅgalanti āha “ujjaṅgalan”ti. Tenāha “tattamivaṃ kapālan”ti, tattaṃ ayokapālasadisanti attho. Gāthāsukhatthañcettha sānunāsikaṃ katvā vuttaṃ, tattamiva-icceva daṭṭhabbaṃ. Anāyasanti natthi ettha āyo sukhanti anāyaṃ, tato eva jīvitaṃ sīyati vināsetīti anāyasaṃ. Atha vā na āyasanti anāyasaṃ. Paralokenāti narakena tulyaṃ. Narakañhi sattānaṃ ekantānatthatāya parabhūto paṭisattubhūto lokoti visesato “paraloko”ti vuccati, samantato ayomayattā āyasañca, idaṃ pana tadabhāvato anāyasaṃ, mahato dukkhassa uppattiṭṭhānatāya paralokasadisanti dasseti, “anassayan”ti ca keci paṭhanti, sukhassa appatiṭṭhānabhūtanti attho. Luddānamāvāsamidaṃ purāṇanti idaṃ ṭhānaṃ cirakālato paṭṭhāya luddānaṃ dāruṇānaṃ pisācādīnaṃ āvāsabhūtaṃ. Abhisattarūpoti “evaṃ lūkho ghorākāro hotū”ti porāṇehi isīhi sapitasadiso, dinnasapo viyāti attho.
1233. Kena vaṇṇenāti kena kāraṇena. Kimāsamānāti kiṃ paccāsīsantā. ti nipātamattaṃ. “Padesampī”ti ca paṭhanti, imampi nāma padesanti attho. Sahasā sameccāti sahasā ādīnavānisaṃse avicāretvā samavāyena anupaviṭṭhā sappaviṭṭhā. Lobhā bhayā atha vā kenaci anatthakāmena palobhitā lobhato kenaci amanussādinā paripātitā bhayā vā. Atha vā sampamūḷhāti maggavippanaṭṭhā imaṃ padesaṃ anupaviṭṭhāti yojanā.
Idāni vāṇijā āhaṃsu–
1234. “Magadhesu aṅgesu ca satthavāhā, āropayitvā paṇiyaṃ puthuttaṃ;
te yāmase sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā.
1235. “Divā pipāsaṃnadhivāsayantā, yoggānukampañca samekkhamānā;
etena vegena āyāma sabbe, rattiṃ maggaṃ paṭipannā vikāle.
1236. “Te duppayātā aparaddhamaggā, andhākulā vippanaṭṭhā araññe;
suduggame vaṇṇupathassa majjhe, disaṃ na jānāma pamūḷhacittā.
1237. “Idañca disvāna adiṭṭhapubbaṃ, vimānaseṭṭhañca tavañca yakkha;
tatuttariṃ jīvitamāsamānā, disvā patītā sumanā udaggā”ti.
1234. Tattha magadhesu aṅgesu ca satthavāhāti magadharaṭṭhe ca aṅgaraṭṭhe ca jātā saṃvaḍḍhā taṃnivāsino satthe satthassa ca vāhanakā satthakā ceva satthasāmikā ca. Paṇiyanti bhaṇḍaṃ. Teti te mayaṃ. Yāmaseti gacchāma. Sindhusovīrabhūminti sindhudesaṃ sovīradesañca. Uddayanti ānisaṃsaṃ atirekalābhaṃ.
1235. Anadhivāsayantāti adhivāsetuṃ asakkontā. Yoggānukampanti goṇādīnaṃ sattānaṃ anuggahaṃ. Etena vegenāti iminā javena, yena tava dassanato pubbe āyāma āgatamha. Rattiṃ maggaṃ paṭipannāti rattiyaṃ maggaṃ paṭipannā. Vikāleti akāle avelāyaṃ.
1236. Duppayātāti duṭṭhu payātā apathe gatā, tato eva aparaddhamaggā. Andhākulāti andhā viya ākulā, maggajānanasamatthassa paññācakkhuno abhāvena andhā, tato eva ākulā, vippanaṭṭhā ca maggasammūḷhatāya. Disanti gantabbadisaṃ, yassaṃ disāyaṃ sindhusovīradeso, taṃ disaṃ. Pamūḷhacittāti disāsaṃsayasumūḷhacittā.
1237. Tavañcāti tuvañca. Yakkhāti ālapanaṃ. Tatuttariṃ jīvitamāsamānāti yo “ito paraṃ amhākaṃ jīvitaṃ natthī”ti jīvitasaṃsayo uppanno, idāni tato uttarimpi jīvitaṃ āsīsantā. Disvāti dassanahetu. Patītāti pahaṭṭhā. Sumanāti somanassappattā. Udaggāti udaggāya pītiyā udaggacittā.
Evaṃ vāṇijehi attano pavattiyā pakāsitāya puna devaputto dvīhi gāthāhi pucchi–