1238. “Pāraṃ samuddassa imañca vaṇṇuṃ, vettācaraṃ saṅkupathañca maggaṃ;
nadiyo pana pabbatānañca duggā, puthuddisā gacchatha bhogahetu.
1239. “Pakkhandiyāna vijitaṃ paresaṃ, verajjake mānuse pekkhamānā;
yaṃ vo sutaṃ vā atha vāpi diṭṭhaṃ, accherakaṃ taṃ vo suṇoma tātā”ti.
Tassattho– pāraṃ samuddassāti samuddassa paratīraṃ, imañca īdisaṃ, vaṇṇuṃ vaṇṇupathaṃ vettalatā bandhitvā ācaritabbato vettācaraṃ maggaṃ, saṅkuke khāṇuke koṭṭetvā gantabbato saṅkupathaṃ maggaṃ, nadiyo pana candabhāgādikā, pabbatānañca visamappadesāti evaṃ duggā puthuddisā bhoganimittaṃ gacchatha, evaṃ gacchantā ca pakkhandiyāna pakkhanditvā anupavisitvā, paresaṃ rājūnaṃ vijitaṃ tattha verajjake videsavāsike manusse pekkhamānā gacchatha, evaṃbhūtehi vo tumhehi yaṃ sutaṃ vā atha vā diṭṭhaṃaccherakaṃ acchariyaṃ, taṃ vo santike tātā vāṇijā suṇomāti attano vimānassa acchariyabhāvaṃ tehi kathāpetukāmo pucchati.
Evaṃ devaputtena puṭṭhā vāṇijā āhaṃsu–
1240. “Itopi accherataraṃ kumāra, na no sutaṃ vā atha vāpi diṭṭhaṃ;
atītamānusakameva sabbaṃ, disvā na tappāma anomavaṇṇaṃ.
1241. “Vehāyasaṃ pokkharañño savanti, pahūtamalyā bahupuṇḍarīkā;
dumā cime niccaphalūpapannā, atīva gandhā surabhiṃ pavāyanti.
1242. “Veḷūriyathambhā satamussitāse, silāpavāḷassa ca āyataṃsā;
masāragallā sahalohitaṅgā, thambhā ime jotirasāmayāse.
1243. “Sahassathambhaṃ atulānubhāvaṃ, tesūpari sādhumidaṃ vimānaṃ;
ratanantaraṃ kañcanavedimissaṃ, tapanīyapaṭṭehi ca sādhuchannaṃ.
1244. “Jambonaduttattamidaṃ sumaṭṭho, pāsādasopānaphalūpapanno;
daḷho ca vaggu ca susaṅgato ca, atīva nijjhānakhamo manuñño.
1245. “Ratanantarasmiṃ bahu-annapānaṃ, parivārito accharāsaṅgaṇena;
muraja-ālambaratūriyaghuṭṭho, abhivanditosi thutivandanāya.
1246. “So modasi nārigaṇappabodhano, vimānapāsādavare manorame;
acintiyo sabbaguṇūpapanno, rājā yathā vessavaṇo naḷinyā.
1247. “Devo nu āsi udavāsi yakkho,
udāhu devindo manussabhūto;
pucchanti taṃ vāṇijā satthavāhā,
ācikkha ko nāma tuvaṃsi yakkho”ti.
1240-2. Tattha kumārāti paṭhamavaye ṭhitattā devaputtaṃ ālapati. Sabbanti devaputtaṃ tassa vimānapaṭibaddhañca sandhāya vadati. Pokkharaññoti pokkharaṇiyo. Satamussitāseti sataratanubbedhā. Silāpavāḷassāti silāya pavāḷassa ca, silāmayā pavāḷamayāti attho. Āyataṃsāti dīghaṃsā. Atha vā āyatā hutvā aṭṭhasoḷasadvattiṃsādi-aṃsavanto.
1242. Tesūparīti tesaṃ thambhānaṃ upari. Sādhumidanti sundaraṃ idaṃ tava vimānaṃ. Ratanantaranti ratanantaravantaṃ, bhittithambhasopānādīsu nānāvidhehi aññehi ratanehi yuttaṃ. Kañcanavedimissanti suvaṇṇamayāya vedikāya sahitaṃ parikkhittaṃ. Tapanīyapaṭṭehi ca sādhuchannanti tapanīyamayehi anekaratanamayehi ca chadanehi tattha tattha suṭṭhu chāditaṃ.
1244. Jambonaduttattamidanti idaṃ tava vimānaṃ yebhuyyena uttattajambunadabhāsuraṃ. Sumaṭṭho pāsādasopānaphalūpapannoti tassa ca so so padeso sumaṭṭho suṭṭhu majjito, tehi tehi anantarapāsādehi sopānavisesehi ramaṇīyehi phalakehi ca yutto. Daḷhoti thiro. Vaggūti abhirūpo samuggato. Susaṅgatoti suṭṭhu saṅgatāvayavo aññamaññānurūpapāsādāvayavo. Atīva nijjhānakhamoti pabhassarabhāvepi ativiya olokanakkhamo. Manuññoti manoramo.
1245. Ratanantarasminti ratanamaye, ratanabhūte vā sārabhūte vimānassa abbhantare. Bahu-annapānanti pesalaṃ pahūtaṃ annañca pānañca vijjati, upalabbhatīti adhippāyo. Muraja-ālambaratūriyaghuṭṭhoti mudiṅgānaṃ ālambarānaṃ avasiṭṭhatūriyānañca saddehi niccaghosito. Abhivanditosīti namassito, thomito vā asi. Tenāha “thūtivandanāyā”ti.
1246. Acintiyoti acinteyyānubhāvo. Naḷinyāti evaṃnāmake kīḷanaṭṭhāne yathā vessavaṇo mahārājā, evaṃ tvaṃ modasīti yojanā.
1247. Āsīti asi bhavasi. Devindoti sakko devarājā. Manussabhūtoti manussesu bhūto manussajātiko. Yakkhoti devādibhāvaṃ pucchitvāpi yakkhabhāvaṃ āsaṅkantā vadanti.
Idāni so devaputto attānaṃ jānāpento–
1248. “Serīsako nāma ahamhi yakkho, kantāriyo vaṇṇupathamhi gutto;
imaṃ padesaṃ abhipālayāmi, vacanakaro vessavaṇassa rañño”ti.–

Āha. Tattha ahamhī yakkhoti ahaṃ yakkho amhi. Kantāriyoti ārakkhaṇatthaṃ kantāre niyutto. Guttoti gopako. Tenāha “abhipālayāmī”ti.

Idāni vāṇijā tassa kammādīni pucchantā āhaṃsu–
1249. “Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃkataṃ udāhu devehi dinnaṃ;
pucchanti taṃ vāṇijā satthavāhā, kathaṃ tayā laddhamidaṃ manuññan”ti.
Tattha adhiccaladdhanti adhiccasamuppattikaṃ, yadicchakaṃ laddhanti attho. Pariṇāmajaṃ teti niyatisaṅgatibhāvapariṇataṃ, kālapariṇataṃ vā. Sayaṃkatanti tayā sayameva kataṃ, deviddhiyā tayā sayameva nibbattitanti attho. Udāhu devehi dinnanti tayā ārādhitehi devehi pasādavasena nissaṭṭhaṃ.
Idāni devaputto caturopi pakāre paṭikkhipitvā puññameva apadisanto–
1250. “Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃkataṃ na hi devehi dinnaṃ;
sakehi kammehi apāpakehi, puññehi me laddhamidaṃ manuññan”ti.–

Gāthamāha.

Taṃ sutvā vāṇijā puna “nādhiccaladdhan”ti gāthāyaṃ puññādhikameva te caturo pakāre āropetvā puññassa ca sarūpaṃ pucchiṃsu–
1251. “Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;
pucchanti taṃ vāṇijā satthavāhā, kathaṃ tayā laddhamidaṃ vimānan”ti.
Tattha vatanti vatasamādānaṃ. Brahmacariyanti seṭṭhacariyaṃ.
Puna devaputto te paṭikkhipitvā attānaṃ yathūpacitaṃ puññañca dassento–
1252. “Mamaṃ pāyāsīti ahu samaññā, rajjaṃ yadā kārayiṃ kosalānaṃ;
natthikadiṭṭhi kadariyo pāpadhammo, ucchedavādī ca tadā ahosiṃ.
1253. “Samaṇo ca kho āsi kumārakassapo, bahussuto cittakathī uḷāro;
so me tadā dhammakathaṃ abhāsi, diṭṭhivisūkāni vinodayī me.
1254. “Tāhaṃ tassa dhammakathaṃ suṇitvā, upāsakattaṃ paṭivedayissaṃ;
pāṇātipātā virato ahosiṃ, loke adinnaṃ parivajjayissaṃ;
amajjapo no ca musā abhāṇiṃ, sakena dārena ca ahosiṃ tuṭṭho.
1255. “Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;
teheva kammehi apāpakehi, puññehi me laddhamidaṃ vimānan”ti.–

Āha. Taṃ suviññeyyameva.

Atha vāṇijā devaputtaṃ vimānañcassa paccakkhato disvā kammaphalaṃ saddahitvā attano kammaphale saddhaṃ pavedentā–
1256. “Saccaṃ kirāhaṃsu narā sapaññā, anaññathā vacanaṃ paṇḍitānaṃ;
yahiṃ yahiṃ gacchati puññakammo, tahiṃ tahiṃ modati kāmakāmī.
1257. “Yahiṃ yahiṃ sokapariddavo ca, vadho ca bandho ca parikkileso;
tahiṃ tahiṃ gacchati pāpakammo, na muccati duggatiyā kadācī”ti.–

Gāthādvayaṃ avocuṃ. Tattha sokapariddavoti soko ca paridevo ca. Parikkilesoti vuttā anatthuppatti.

Evaṃ tesu kathentesuyeva vimānadvāre sirīsarukkhato paripākena muttabandhanā paripakkā sipāṭikā pati, tena devaputto saparijano domanassappatto ahosi. Taṃ disvā vāṇijā–
1258. “Sammūḷharūpova jano ahosi, asmiṃ muhutte kalalīkatova;
janassimassa tuyhañca kumāra, appaccayo kena nu kho ahosī”ti.–

Gāthamāhaṃsu. Tattha sammūḷharūpovāti sokavasena sabbaso mūḷhasabhāvo viya. Janoti devajano. Asmiṃ muhutteti imasmiṃ muhuttamatte Kalalīkatoti kalalaṃ viya kato, kalalanissita-udakībhūto viya āviloti adhippāyo. Janassimassa tuyhañcāti imassa tava parijanassa tuyhañca. Appaccayoti domanassaṃ.

Taṃ sutvā devaputto–
1259. “Ime ca sirīsavanā tātā, dibbā gandhā surabhī sampavanti;
te sampavāyanti imaṃ vimānaṃ, divā ca ratto ca tamaṃ nihantvā.
1260. “Imesañca kho vassasataccayena, sipāṭikā phalati ekamekā;
mānussakaṃ vassasataṃ atītaṃ, yadagge kāyamhi idhūpapanno.
1261. “Disvānahaṃ vassasatāni pañca,
asmiṃ vimāne ṭhatvāna tātā;
āyukkhayā puññakkhayā cavissaṃ,
teneva sokena pamucchitosmī”ti.– Āha.
1256. Tattha sirīsavanāti sirīsavipinato. Tātāti vāṇije ālapati. Ime tumhākaṃ mayhañca paccakkhabhūtā dibbā gandhā surabhī ativiya sugandhāyeva samantato pavanti pavāyanti. Te dibbā gandhā evaṃ vāyantā imaṃ vimānaṃ sampavāyanti sammadeva gandhaṃ gāhāpenti, na kevalaṃ sampavāyanameva, atha kho attano pabhāya tamampi nihanti. Tenāha “divā ca ratto ca tamaṃ nihantvā”ti.
1260-61. Imesanti sirīsānaṃ. Sipāṭikāti phalakuṭṭhilikā. Phalatīti paccitvā vaṇṭato muccati, puṭabhedaṃ vā patvā sissati. Mānussakaṃ vassasataṃ atītanti yasmā vassasatassa accayena imassa sirīsassa sipāṭikā phalati, ayañca phalitā, tasmā mayhaṃ mānussakaṃ vassasataṃ atītaṃ. Yadagge yato paṭṭhāya, kāyamhi idha imasmiṃ devanikāye upapanno nibbatto. Mayhañca devagaṇanāya pañca vassasatāni āyu, tasmā khīyati me āyūti sokavasena sampamūḷhoti dasseti. Tenāha “disvānahaṃ vassasatāni pañca…pe… teneva sokena pamucchitosmī”ti.
Atha naṃ vāṇijā samassāsento–
1262. “Kathaṃ nu soceyya tathāvidho so, laddhā vimānaṃ atulaṃ cirāya;
ye cāpi kho ittaramupapannā, te nūna soceyyuṃ parittapuññā”ti.–

Āhaṃsu. Tattha yādisehi appāyukehi maraṇaṃ paṭicca socitabbaṃ siyā, tādiso pana evaṃ dibbānubhāvasampanno navutivassasatasahassāyuko kathaṃ nu soceyya, na socitabbamevāti adhippāyo.

Devaputto tattakeneva samassāsetvā tesaṃ vacanaṃ sampaṭicchanto tesañca upadesaṃ dento–