1263. “Anucchaviṃ ovadiyañca metaṃ, yaṃ maṃ tumhe peyyavācaṃ vadetha;
tumhe ca kho tātā mayānuguttā, yehicchakaṃ tena paletha sotthin”ti.–

Gāthamāha. Tattha anucchavinti anucchavikaṃ, tumhākameva taṃ yuttarūpaṃ. Ovadiyañca metanti me mayhaṃ tumhehi ovadiyaṃ ovādavasena vattabbametaṃ. Yaṃ yasmā, maṃ mayhaṃ, tumhe “kathaṃ nu soceyyan”ti-ādinā peyyavācaṃ piyavacanaṃ vadetha. Yaṃ vā peyyavācāya vadanaṃ kathanaṃ, taṃ tumhākameva anucchavikanti yojanā. Atha vā yaṃ yasmā tumhe peyyavācaṃ vadetha, tasmā anucchavikaṃ ovadiyañca ovaditabbaṃ ovādānurūpaṃ kātabbañca me mayā kataṃ, kiṃ pana tanti āha “tumhe ca kho tātā”ti-ādi. Tattha mayānuguttāti imasmiṃ amanussapariggahe marukantāre yāva kantārātikkamā mayā anuguttā rakkhitā, yenicchakaṃ yathārucitena, sotthiṃ khemena, paletha gacchathāti attho.

Atha vāṇijā kataññubhāvaṃ pakāsentā–
1264. “Gantvā mayaṃ sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā;
yathāpayogā paripuṇṇacāgā, kāhāma serīsamahaṃ uḷāranti.–

Gāthamāhaṃsu. Tattha yathāpayogāti idāni katapaṭiññānurūpapayogā. Paripuṇṇacāgāti samattacāgā, uḷārassa mahassa pariyattapariccāgā. Mahanti ussavapūjaṃ.

Puna devaputto mahakaraṇaṃ paṭikkhipanto kattabbesu ca te niyojento–
1265. “Mā ceva serīsamahaṃ akattha, sabbañca vo bhavissati yaṃ vadetha;
pāpāni kammāni vivajjayātha, dhammānuyogañca adhiṭṭhahāthā”ti.–

Gāthamāha. Tattha yaṃ vadethāti yaṃ tumhe khemena sindhusovīradesapattiṃ tattha ca vipulaṃ uddayaṃ lābhaṃ paccāsīsantā “gantvā mayan”ti-ādīni vadatha. Sabbaṃ taṃ vo tumhākaṃ tatheva bhavissati, tattha nikkaṅkhā hotha, tumhe pana ito paṭṭhāya pāpāni kammāni pāṇātipātādīni vivajjayātha parivajjetha. Dhammānuyoganti dānādikusaladhammassa anuyuñjanaṃ. Adhiṭṭhahāthāti anusikkhatha idaṃ serīsakamahanti dasseti.

Yaṃ pana upāsakaṃ anuggaṇhanto tesaṃ rakkhāvaraṇaṃ kātukāmo ahosi, tassa guṇaṃ kittetvā taṃ tesaṃ uddisanto imā gāthāyo āha–
1266. “Upāsako atthi imamhi saṅghe, bahussuto sīlavatūpapanno;
saddho ca cāgī ca supesalo ca, vicakkhaṇo santusito mutīmā.
1267. “Sañjānamāno na musā bhaṇeyya, parūpaghātāya na cetayeyya;
vebhūtikaṃ pesuṇaṃ no kareyya, saṇhañca vācaṃ sakhilaṃ bhaṇeyya.
1268. “Sagāravo sappatisso vinīto, apāpako adhisīle visuddho;
so mātaraṃ pitarañcāpi jantu, dhammena poseti ariyavutti.
1269. “Maññe so mātāpitūnaṃ kāraṇā, bhogāni pariyesati na attahetu;
mātāpitūnañca yo accayena, nekkhammapoṇo carissati brahmacariyaṃ.
1270. “Ujū avaṅko asaṭho amāyo, na lesakappena ca vohareyya;
so tādiso sukatakammakārī, dhamme ṭhito kinti labhetha dukkhaṃ.
1271. “Taṃkāraṇā pātukatomhi attanā, tasmā dhammaṃ passatha vāṇijāse;
aññatra teniha bhasmī bhavetha, andhākulā vippanaṭṭhā araññe;
taṃ khippamānena lahuṃ parena, sukho have sappurisena saṅgamo”ti.
1266. Tattha saṅgheti sattasamūhe. Vicakkhaṇoti tattha tattha kattabbatāya kusalo. Santusitoti santuṭṭho. Mutīmāti kammassakatañāṇādinā idhalokaparalokahitānaṃ munanato mutimā.
1267. Sañjānamāno na musā bhaṇeyyāti sampajānamusā na bhāseyya. Vebhūtikanti sahitānaṃ vinābhāvakaraṇato “vebhūtikan”ti laddhanāmaṃ pisuṇaṃ, no kareyya na vadeyya.
1268. Sappatissoti patissayo garuṭṭhāniyesu nivātavuttikattā soraccaṃ, saha patissenāti sappatisso. Adhisīleti upāsakena rakkhitabba-adhisīlasikkhāya. Ariyavuttīti parisuddhavutti.
1269. Nekkhammapoṇoti nibbānaninno. Carissati brahmacariyanti pabbajjaṃ sāsanabrahmacariyaṃ carissati.
1270. Lesakappenāti kappiyalesena. Na ca vohareyyāti māyāsāṭheyyavasena vacanaṃ na nicchāreyya. Dhamme ṭhito kinti labhetha dukkhanti evaṃ vuttanayena dhamme ṭhito dhammacārī samacārī kinti kena pakārena dukkhaṃ labhetha pāpuṇeyya.
1271. Taṃkāraṇāti tannimittaṃ tassa upāsakassa hetu. Pātukatomhi attanāti sayameva tumhākaṃ ahaṃ pāturahosiṃ. “Attānan”tipi pāṭho, mama attānaṃ tumhākaṃ pātvākāsinti attho. Tasmāti yasmā ahaṃ dhammaṃ apacāyamāno taṃ rakkhanto tumhepi rakkhāmi, tasmā dhammaṃ passatha dhammameva caritabbaṃ katvā oloketha. Aññatra teniha bhasmī bhavethāti tena upāsakena vinā ce āgatā, imasmiṃ marukantāre anāthā appaṭisaraṇā bhasmabhāvaṃ gaccheyyātha. Khippamānenāti evaṃ khippantena vambhantena pīḷantena. Lahunti sukaraṃ. Parenāti adhikaṃ, aññena vā. Tasmā sukho have sappurisena saṅgamoti. So hi khantisoracce niviṭṭho kenaci kiñci vuttopi na paṭippharatīti adhippāyo.
Evaṃ sāmaññato kittitaṃ sarūpato ñātukāmā vāṇijā–
1272. “Kiṃ nāma so kiñca karoti kammaṃ,
kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ;
mayampi naṃ daṭṭhukāmamha yakkha, yassānukampāya idhāgatosi;
lābhā hi tassa yassa tuvaṃ pihesī”ti.–

Gāthamāhaṃsu. Tattha kiṃ nāma soti nāmato so jantu satto ko nāma. Kiñca karoti kammanti kasivaṇijjādīsu kīdisaṃ kammaṃ karoti. Kiṃ nāmadheyyanti mātāpitūhi kataṃ pana “tisso phusso”ti-ādīsu tassa kiṃ nāmadheyyaṃ, “bhaggavo bhāradvājo”ti-ādīsu kiṃ vā tassa gottaṃ. Yassa tuvaṃ pihesīti yaṃ tuvaṃ piyāyasi.

Idāni devaputto taṃ nāmagottādivasena dassento–
1273. “Yo kappako sambhavanāmadheyyo,
upāsako kocchaphalūpajīvī;
jānātha naṃ tumhākaṃ pesiyo so,
mā kho naṃ hīḷittha supesalo so”ti.–

Āha. Tattha kappakoti nhāpito. Sambhavanāmadheyyoti sambhavoti evaṃnāmo. Kocchaphalūpajīvīti kocchañca phalañca upanissāya jīvanako. Tattha kocchaṃ nāma āḷakādisaṇṭhāpanatthaṃ kesādīnaṃ ullikhanasādhanaṃ. Pesiyo pesanakārako veyyāvaccakaro.

Idāni vāṇijā taṃ sañjānitvā āhaṃsu–
1274. “Jānāmase yaṃ tvaṃ pavadesi yakkha, na kho naṃ jānāma sa edisoti;
mayampi naṃ pūjayissāma yakkha, sutvāna tuyhaṃ vacanaṃ uḷāran”ti.
Tattha jānāmaseti yaṃ tvaṃ vadesi, taṃ mayaṃ sarūpato jānāma. Edisoti guṇato pana yathā tayā kittitaṃ, evaṃ edisoti taṃ na kho jānāma, yathā taṃ aviddasunoti adhippāyo.
Idāni devaputto te attano vimānaṃ āropetvā anusāsanatthaṃ–
1275. “Ye keci imasmiṃ satthe manussā, daharā mahantā athavāpi majjhimā;
sabbeva te ālambantu vimānaṃ, passantu puññānaṃ phalaṃ kadariyā”ti.–

Gāthamāha Tattha mahantāti vuḍḍhā. Ālambantūti ārohantu. Kadariyāti maccharino adānasīlā.

Idāni pariyosāne cha gāthā dhammasaṅgāhakehi vuttā–
1276. “Te tattha sabbeva ahaṃ pureti, taṃ kappakaṃ tattha purakkhatvā;
sabbeva te ālambiṃsu vimānaṃ, masakkasāraṃ viya vāsavassa.
1277. “Te tattha sabbeva ahaṃ pureti, upāsakattaṃ paṭivedayiṃsu;
pāṇātipātā viratā ahesuṃ, loke adinnaṃ parivajjayiṃsu;
amajjapā no ca musā bhaṇiṃsu, sakena dārena ca ahesuṃ tuṭṭhā.
1278. “Te tattha sabbeva ahaṃ pureti, upāsakattaṃ paṭivedayitvā;
pakkāmi sattho anumodamāno, yakkhiddhiyā anumato punappunaṃ.
1279. “Gantvāna te sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā;
yathāpayogā paripuṇṇalābhā, paccāgamuṃ pāṭaliputtamakkhataṃ.
1280. “Gantvāna te saṅgharaṃ sotthivanto, puttehi dārehi samaṅgibhūtā;
ānandī vittā sumanā patītā, akaṃsu serīsamahaṃ uḷāraṃ;
serīsakaṃ te pariveṇaṃ māpayiṃsu.
1281. “Etādisā sappurisāna sevanā, mahatthikā dhammaguṇāna sevanā;
ekassa atthāya upāsakassa, sabbeva sattā sukhitā ahesun”ti.
1276. Tattha ahaṃ pureti ahaṃ purimaṃ ahaṃ purimanti ahamahaṃkarāti attho. “Te tattha sabbevā”ti vatvā puna “sabbeva te”ti vacanaṃ “sabbeva te yathā vimānassa āruhane ussukkajātā ahesuṃ, tathā sabbeva taṃ āruhiṃsu, na kassaci āruhane antarāyo ahosī”ti dassanatthaṃ vuttaṃ. Masakkasāraṃ viya vāsavassāti “masakkasāran”ti ca tāvatiṃsabhavanaṃ vuccati, sabbaṃ vā devabhavanaṃ, idha pana sakkabhavanaṃ veditabbaṃ. Tenāha “masakkasāraṃ viya vāsavassā”ti.
1277-8. Atha te vāṇijā vimānaṃ passitvā pasannacittā tassa devaputtassa ovāde ṭhatvā saraṇesu ca sīlesu ca patiṭṭhāya tassa ānubhāvena sotthinā icchitaṃ desaṃ agamaṃsu. Tena vuttaṃ “te tattha sabbevā”ti-ādi. Tattha anumato pakkāmi sattho yakkhiddhiyā punappunaṃ anumodamānoti yojanā. Kena pana anumatoti? Yakkhenāti pākaṭoyamattho.
1279. Yathāpayogāti yathā-ajjhāsayaṃ katapayogā. Paripuṇṇalābhāti samiddhalābhā. Akkhatanti anupaddutaṃ pāṭaliputtaṃ. Akkhatanti vā anābādhaṃ anuppīḷaṃ, anantarāyenāti attho.
1280. Saṅgharanti sakaṃ gehaṃ. Sotthivantoti sotthibhāvena yuttā khemino. Ānandīti-ādīhi catūhi padehi somanassitabhāvameva vadati. Serīsakaṃ te pariveṇaṃ māpayiṃsūti kataññutāya ṭhatvā paṭissavamocanatthañca devaputtassa nāmena serīsakaṃ nāma paricchedavasena veṇiyato pekkhitabbato pariveṇaṃ pāsādakūṭāgārarattiṭṭhānādisampannaṃ pākāraparikkhittaṃ dvārakoṭṭhakayuttaṃ āvāsaṃ akaṃsu.
1281. Etādisāti edisī, evaṃ anatthapaṭibāhinī atthasādhikā ca. Mahatthikāti mahāpayojanā mahānisaṃsā. Dhammaguṇānanti aviparītaguṇānaṃ. Ekassa sattassa hitatthaṃ sabbeva sattā sabbe eva te satthapariyāpannā sattā, sukhitā sukhappattā khemappattā ahesuṃ.
Sambhavo pana upāsako pāyāsissa devaputtassa tesañca vāṇijānaṃ vacanapaṭivacanavasena pavattaṃ gāthābandhaṃ sutaniyāmeneva uggahetvā therānaṃ ārocesi. Pāyāsidevaputto āyasmato sambhavattherassa kathesīti apare. Taṃ yasattherappamukhā mahātherā dutiyasaṅgītiyaṃ saṅgahaṃ āropesuṃ. Sambhavo pana upāsako mātāpitūnaṃ accayena pabbajitvā arahatte patiṭṭhāsi.

Serīsakavimānavaṇṇanā niṭṭhitā.