2. Sūkaramukhapetavatthu

4. “Kāyo te sabbasovaṇṇo, sabbā obhāsate disā;
mukhaṃ te sūkarasseva, kiṃ kammamakarī pure” [makarā pure (ka.)].
5. “Kāyena saññato āsiṃ, vācāyāsimasaññato;
tena metādiso vaṇṇo, yathā passasi nārada.
6. “Taṃ tyāhaṃ [tāhaṃ (ka.)] nārada brūmi, sāmaṃ diṭṭhamidaṃ tayā;
mākāsi mukhasā pāpaṃ, mā kho sūkaramukho ahū”ti.

Sūkaramukhapetavatthu dutiyaṃ.

3. Pūtimukhapetavatthu

7. “Dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ, vehāyasaṃ tiṭṭhasi antalikkhe;
mukhañca te kimayo pūtigandhaṃ, khādanti kiṃ kammamakāsi pubbe”.
8. “Samaṇo ahaṃ pāpotiduṭṭhavāco [pāpo duṭṭhavāco (sī.), pāpo dukkhavāco (syā. pī.)], tapassirūpo mukhasā asaññato;
laddhā ca me tapasā vaṇṇadhātu, mukhañca me pesuṇiyena pūti.
9. “Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ,
anukampakā ye kusalā vadeyyuṃ;
‘mā pesuṇaṃ mā ca musā abhāṇi,
yakkho tuvaṃ hohisi kāmakāmī”’ti.

Pūtimukhapetavatthu tatiyaṃ.