4. Piṭṭhadhītalikapetavatthu

10. “Yaṃ kiñcārammaṇaṃ katvā, dajjā dānaṃ amaccharī;
pubbapete ca ārabbha, atha vā vatthudevatā.
11. “Cattāro ca mahārāje, lokapāle yasassine [yasassino (sī. syā.)];

kuveraṃ dhataraṭṭhañca, virūpakkhaṃ virūḷhakaṃ;
te ceva pūjitā honti, dāyakā ca anipphalā.
12. “Na hi ruṇṇaṃ vā soko vā, yā caññā paridevanā;
na taṃ petassa atthāya, evaṃ tiṭṭhanti ñātayo.
13. “Ayañca kho dakkhiṇā dinnā, saṅghamhi suppatiṭṭhitā;
dīgharattaṃ hitāyassa, ṭhānaso upakappatī”ti.

Piṭṭhadhītalikapetavatthu catutthaṃ.