5. Tirokuṭṭapetavatthu

14. [Khu. pā. 7.1 khuddakapāṭhe] “tirokuṭṭesu [tirokuḍḍesu (sī. syā. pī.)] tiṭṭhanti, sandhisiṅghāṭakesu ca;
dvārabāhāsu tiṭṭhanti, āgantvāna sakaṃ gharaṃ.
15. “Pahūte annapānamhi, khajjabhojje upaṭṭhite;
na tesaṃ koci sarati, sattānaṃ kammapaccayā.
16. “Evaṃ dadanti ñātīnaṃ, ye honti anukampakā;
suciṃ paṇītaṃ kālena, kappiyaṃ pānabhojanaṃ;
‘idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo’.
17. “Te ca tattha samāgantvā, ñātipetā samāgatā;
pahūte annapānamhi, sakkaccaṃ anumodare.
18. “‘Ciraṃ jīvantu no ñātī, yesaṃ hetu labhāmase;
amhākañca katā pūjā, dāyakā ca anipphalā’.
19. “‘Na hi tattha kasi atthi, gorakkhettha na vijjati;
vaṇijjā tādisī natthi, hiraññena kayākayaṃ [kayokkayaṃ (sī. ka.) kayokayaṃ (khu. pā. 7.6)];
ito dinnena yāpenti, petā kālagatā [kālakatā (sī. syā. pī.)] tahiṃ’.
20. “‘Unname udakaṃ vuṭṭhaṃ, yathā ninnaṃ pavattati;
evameva ito dinnaṃ, petānaṃ upakappati’.
21. “‘Yathā vārivahā pūrā, paripūrenti sāgaraṃ;
evameva ito dinnaṃ, petānaṃ upakappati’.
22. “‘Adāsi me akāsi me, ñāti mittā [ñāti mitto (?)] Sakhā ca me;
petānaṃ dakkhiṇaṃ dajjā, pubbe katamanussaraṃ’.
23. “‘Na hi ruṇṇaṃ vā soko vā, yā caññā paridevanā;
na taṃ petānamatthāya, evaṃ tiṭṭhanti ñātayo’.
24. “‘Ayañca kho dakkhiṇā dinnā, saṅghamhi suppatiṭṭhitā;
dīgharattaṃ hitāyassa, ṭhānaso upakappati’.
25. “So ñātidhammo ca ayaṃ nidassito, petāna pūjā ca katā uḷārā;
balañca bhikkhūnamanuppadinnaṃ, tumhehi puññaṃ pasutaṃ anappakan”ti.

Tirokuṭṭapetavatthu pañcamaṃ.