6. Pañcaputtakhādapetivatthu

26. “Naggā dubbaṇṇarūpāsi, duggandhā pūti vāyasi;
makkhikāhi parikiṇṇā [makkhikāparikiṇṇā ca (sī.)], kā nu tvaṃ idha tiṭṭhasī”ti.
27. “Ahaṃ bhadante [bhaddante (ka.)] petīmhi, duggatā yamalokikā;
pāpakammaṃ karitvāna, petalokaṃ ito gatā.
28. “Kālena pañca puttāni, sāyaṃ pañca punāpare;
vijāyitvāna khādāmi, tepi nā honti me alaṃ.
29. “Pariḍayhati dhūmāyati, khudāya [khuddāya (ka.)] hadayaṃ mama;
pānīyaṃ na labhe pātuṃ, passa maṃ byasanaṃ gatan”ti.
30. “Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
kissa kammavipākena, puttamaṃsāni khādasī”ti.
31. “Sapatī [sapattī (sī.)] me gabbhinī āsi, tassā pāpaṃ acetayiṃ;
sāhaṃ paduṭṭhamanasā, akariṃ gabbhapātanaṃ.
32. “Tassā dvemāsiko gabbho, lohitaññeva pagghari;
tadassā mātā kupitā, mayhaṃ ñātī samānayi;
sapathañca maṃ kāresi, paribhāsāpayī ca maṃ.
33. “Sāhaṃ ghorañca sapathaṃ, musāvādaṃ abhāsisaṃ;
puttamaṃsāni khādāmi, sace taṃ pakataṃ mayā.
34. “Tassa kammassa vipākena [vipākaṃ (syā. ka.)], musāvādassa cūbhayaṃ;
puttamaṃsāni khādāmi, pubbalohitamakkhitā”ti.

Pañcaputtakhādapetivatthu [pañcaputtakhādapetavatthu (sī. syā. pī.) evamuparipi] chaṭṭhaṃ.