7. Sattaputtakhādapetivatthu

35. “Naggā dubbaṇṇarūpāsi, duggandhā pūti vāyasi;
makkhikāhi parikiṇṇā, kā nu tvaṃ idha tiṭṭhasī”ti.
36. “Ahaṃ bhadante petīmhi, duggatā yamalokikā;
pāpakammaṃ karitvāna, petalokaṃ ito gatā.
37. “Kālena satta puttāni, sāyaṃ satta punāpare;
vijāyitvāna khādāmi, tepi nā honti me alaṃ.
38. “Pariḍayhati dhūmāyati, khudāya hadayaṃ mama;
nibbutiṃ nādhigacchāmi, aggidaḍḍhāva ātape”ti.
39. “Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;
kissa kammavipākena, puttamaṃsāni khādasī”ti.
40. “Ahū mayhaṃ duve puttā, ubho sampattayobbanā;
sāhaṃ puttabalūpetā, sāmikaṃ atimaññisaṃ.
41. “Tato me sāmiko kuddho, sapattiṃ mayhamānayi;
sā ca gabbhaṃ alabhittha, tassā pāpaṃ acetayiṃ.
42. “Sāhaṃ paduṭṭhamanasā, akariṃ gabbhapātanaṃ;
tassā temāsiko gabbho, pubbalohitako [pubbalohitako (ka.)] pati.
43. “Tadassā mātā kupitā, mayhaṃ ñātī samānayi;
sapathañca maṃ kāresi, paribhāsāpayī ca maṃ.
44. “Sāhaṃ ghorañca sapathaṃ, musāvādaṃ abhāsisaṃ;
‘puttamaṃsāni khādāmi, sace taṃ pakataṃ mayā’.
45. “Tassa kammassa vipākena, musāvādassa cūbhayaṃ;
puttamaṃsāni khādāmi, pubbalohitamakkhitā”ti.

Sattaputtakhādapetivatthu sattamaṃ.