8. Goṇapetavatthu

46. “Kiṃ nu ummattarūpova, lāyitvā haritaṃ tiṇaṃ;
khāda khādāti lapasi, gatasattaṃ jaraggavaṃ.
47. “Na hi annena pānena, mato goṇo samuṭṭhahe;
tvaṃsi bālo ca [bālova (ka.)] dummedho, yathā taññova dummatī”ti.
48. “Ime pādā idaṃ sīsaṃ, ayaṃ kāyo savāladhi;
nettā tatheva tiṭṭhanti, ayaṃ goṇo samuṭṭhahe.
49. “Nāyyakassa hatthapādā, kāyo sīsañca dissati;
rudaṃ mattikathūpasmiṃ, nanu tvaññeva dummatī”ti.
50. “Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;
vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.
51. “Abbahī [abbūḷhaṃ (bahūsu)] vata me sallaṃ, sokaṃ hadayanissitaṃ;
yo me sokaparetassa, pitusokaṃ apānudi.
52. “Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;
na socāmi na rodāmi, tava sutvāna māṇava’.
53. Evaṃ karonti sappaññā, ye honti anukampakā;
vinivattayanti sokamhā, sujāto pitaraṃ yathāti.

Goṇapetavatthu aṭṭhamaṃ.