9. Mahāpesakārapetivatthu

54. “Gūthañca muttaṃ ruhirañca pubbaṃ, paribhuñjati kissa ayaṃ vipāko;
ayaṃ nu kiṃ kammamakāsi nārī, yā sabbadā lohitapubbabhakkhā.
55. “Navāni vatthāni subhāni ceva, mudūni suddhāni ca lomasāni;
dinnāni missā kitakā [kiṭakā (ka.)] bhavanti, ayaṃ nu kiṃ kammamakāsi nārī”ti.
56. “Bhariyā mamesā ahū bhadante, adāyikā maccharinī kadariyā;
sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ, akkosati ca paribhāsati ca.
57. “‘Gūthañca muttaṃ ruhirañca pubbaṃ, paribhuñja tvaṃ asuciṃ sabbakālaṃ;
etaṃ te paralokasmiṃ hotu, vatthā ca te kiṭakasamā bhavantu’;
etādisaṃ duccaritaṃ caritvā, idhāgatā cirarattāya khādatī”ti.

Mahāpesakārapetivatthu navamaṃ.