10. Khallāṭiyapetivatthu

58. “Kā nu antovimānasmiṃ, tiṭṭhantī nūpanikkhami;
upanikkhamassu bhadde, passāma taṃ bahiṭṭhitan”ti.
59. “Aṭṭīyāmi harāyāmi, naggā nikkhamituṃ bahi;
kesehamhi paṭicchannā, puññaṃ me appakaṃ katan”ti.
60. “Handuttarīyaṃ dadāmi te, idaṃ dussaṃ nivāsaya;
idaṃ dussaṃ nivāsetvā, ehi nikkhama sobhane;
upanikkhamassu bhadde, passāma taṃ bahiṭṭhitan”ti.
61. “Hatthena hatthe te dinnaṃ, na mayhaṃ upakappati;
esetthupāsako saddho, sammāsambuddhasāvako.
62. “Etaṃ acchādayitvāna, mama dakkhiṇamādisa;
tathāhaṃ [athāhaṃ (sī.)] sukhitā hessaṃ, sabbakāmasamiddhinī”ti.
63. Tañca te nhāpayitvāna, vilimpetvāna vāṇijā;
vatthehacchādayitvāna, tassā dakkhiṇamādisuṃ.
64. Samanantarānuddiṭṭhe [samanantarā anuddiṭṭhe (syā. ka.)], vipāko udapajjatha [upapajjatha (sī. syā.)];
bhojanacchādanapānīyaṃ [bhojanacchādanaṃ pānīyaṃ (syā. ka.)], dakkhiṇāya idaṃ phalaṃ.
65. Tato suddhā sucivasanā, kāsikuttamadhārinī;
hasantī vimānā nikkhami, ‘dakkhiṇāya idaṃ phala”n’ti.
66. “Sucittarūpaṃ ruciraṃ, vimānaṃ te pabhāsati;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.
67. “Bhikkhuno caramānassa, doṇinimmajjaniṃ ahaṃ;
adāsiṃ ujubhūtassa, vippasannena cetasā.
68. “Tassa kammassa kusalassa, vipākaṃ dīghamantaraṃ;
anubhomi vimānasmiṃ, tañca dāni parittakaṃ.
69. “Uddhaṃ catūhi māsehi, kālaṃkiriyā [kālaṃkiriyā (ka.)] bhavissati;
ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.
70. [Ma. ni. 3.250, 267; a. ni. 3.36; pe va. 240, 693] “catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;
ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.
71. “Tassa ayomayā bhūmi, jalitā tejasā yutā;
samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.
72. “Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;
phalañca pāpakammassa, tasmā socāmahaṃ bhusan”ti.

Khallāṭiyapetivatthu dasamaṃ.