11. Nāgapetavatthu

73. “Puratova [purato ca (syā.)] setena paleti hatthinā, majjhe pana assatarīrathena;
pacchā ca kaññā sivikāya nīyati, obhāsayantī dasa sabbato [sabbato (ka.)] disā.
74. “Tumhe pana muggarahatthapāṇino, rudaṃmukhā chinnapabhinnagattā;
manussabhūtā kimakattha pāpaṃ, yenaññamaññassa pivātha lohitan”ti.
75. “Puratova yo gacchati kuñjarena, setena nāgena catukkamena;
amhāka putto ahu jeṭṭhako so [sova jeṭṭho (ka.)], dānāni datvāna sukhī pamodati.
76. “Yo so majjhe assatarīrathena, catubbhi yuttena suvaggitena;
amhāka putto ahu majjhimo so, amaccharī dānavatī virocati.
77. “Yā sā ca pacchā sivikāya nīyati, nārī sapaññā migamandalocanā;
amhāka dhītā ahu sā kaniṭṭhikā, bhāgaḍḍhabhāgena sukhī pamodati.
78. “Ete ca dānāni adaṃsu pubbe, pasannacittā samaṇabrāhmaṇānaṃ;
mayaṃ pana maccharino ahumha, paribhāsakā samaṇabrāhmaṇānaṃ;
ete ca datvā paricārayanti, mayañca sussāma naḷova chinno”ti [khittoti (sī.)].
79. “Kiṃ tumhākaṃ bhojanaṃ kiṃ sayānaṃ, kathañca yāpetha supāpadhammino;
pahūtabhogesu anappakesu, sukhaṃ virādhāya [virāgāya (syā. ka.)] dukkhajja pattā”ti.
80. “Aññamaññaṃ vadhitvāna, pivāma pubbalohitaṃ;
bahuṃ pitvā na dhātā homa, nacchādimhase [naruccādimhase (ka.)] mayaṃ.
81. “Icceva maccā paridevayanti, adāyakā pecca [maccharino (ka.)] yamassa ṭhāyino;
ye te vidicca [viditvā (sī.)] adhigamma bhoge, na bhuñjare nāpi karonti puññaṃ.
82. “Te khuppipāsūpagatā parattha, pacchā [petā (sī.)] ciraṃ jhāyare ḍayhamānā;
kammāni katvāna dukhudrāni, anubhonti dukkhaṃ kaṭukapphalāni.
83. “Ittaraṃ hi dhanaṃ dhaññaṃ, ittaraṃ idha jīvitaṃ;
ittaraṃ ittarato ñatvā, dīpaṃ kayirātha paṇḍito.
84. “Ye te evaṃ pajānanti, narā dhammassa kovidā;
te dāne nappamajjanti, sutvā arahataṃ vaco”ti.

Nāgapetavatthu ekādasamaṃ.